Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: प्रतेरुरसः सप्तमीस्थात्‌ praterurasaḥ saptamīsthāt‌
Individual Word Components: prateḥ urasaḥ saptamīsthāt
Sūtra with anuvṛtti words: prateḥ urasaḥ saptamīsthāt pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samāsāntāḥ (5.4.68), ac (5.4.75)
Type of Rule: vidhi
Preceding adhikāra rule:5.4.68 (1samāsāntāḥ)

Description:

The affix ach comes after the word uras when it follows the word prati in a compound, and it has the sense of the locative. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 samāsāntá 68 affix 3.1.1 áC 75 is introduced after 3.1.2 the nominal stem 4.1.1] °-úras- `chest, breast', co-occurring after the particle práti-° [in composition 68] when denoting the sense of the seventh sUP triplet (sapta-m-ī-sth-āt). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.68, 5.4.75


Commentaries:

Kāśikāvṛttī1: prateḥ paro ya urasśabdaḥ tadantāt samāsātac pratyayo bhavati, sa ceduraabda   See More

Kāśikāvṛttī2: praterurasaḥ saptamīsthāt 5.4.82 prateḥ paro ya urasśabdaḥ tadantāt samāsātac p   See More

Nyāsa2: praterurasaḥ saptamīsthāt?. , 5.4.82 "saptamīsthāt()" iti. saptamyāṃ t   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions