Kāśikāvṛttī1: anu ava tapta ityetebhyaḥ paro yo rahasśabdaḥ tadantāt samāsādac pratyayaḥ bhava See More
anu ava tapta ityetebhyaḥ paro yo rahasśabdaḥ tadantāt samāsādac pratyayaḥ bhavati.
anurahasam. avarahasam. taptarahasam.
Kāśikāvṛttī2: anvavataptād rahasaḥ 5.4.81 anu ava tapta ityetebhyaḥ paro yo rahasśabdaḥ tadan See More
anvavataptād rahasaḥ 5.4.81 anu ava tapta ityetebhyaḥ paro yo rahasśabdaḥ tadantāt samāsādac pratyayaḥ bhavati. anurahasam. avarahasam. taptarahasam.
Nyāsa2: anvavataprādrahasaḥ. , 5.4.81 "anurahasam()" iti. rahaḥśabdo'yamaprakā See More
anvavataprādrahasaḥ. , 5.4.81 "anurahasam()" iti. rahaḥśabdo'yamaprakāśe vatrtate. anugataṃ rahasaḥ, anugataṃ raha iti vā prādisamāsaḥ. anugataṃ raho'sminniti bahuvrīhirvā. "avarahasam()" iti. avahīnaṃ rahasā'vahīnaṃ raha iti vā prādisamāsaḥ. avahīnaṃ vā raho'sminniti bahuvrīhiḥ. taptañca tadrahaśceti "taptarahasam()" viśeṣaṇasamāsaḥ. yadutpannaṃ raho lote na kenacidavagamyate, tat? taptarahasamityucyate. tapatamiva taptam(), yathaiva hragninā taptaṃ na kenacidavagamyate, tathedamiti॥
Bālamanoramā1: anvavataptādrahasaḥ. anu ava tapta eteṣāṃ samāhāradvandvaḥ. ebhyaḥ paro yo
raha Sū #936 See More
anvavataptādrahasaḥ. anu ava tapta eteṣāṃ samāhāradvandvaḥ. ebhyaḥ paro yo
rahaśśabdastasmādacsyādityarthaḥ. rahaḥ-aprakāśapradeśaḥ. anurahasamiti. anugataṃ raha iti
vigrahaḥ. avarahasamiti. avahīnaṃ raha iti. vigrahaḥ. ubhayatra prādisamāsaḥ. taptarahasamiti.
taptaṃ raha iti vigrahaḥ. praterurasaḥ. saptamyarthe dyotakatayā vartata iti saptamīstham.
saptamyarthadyotakāt prateḥ paro ya uraśśabdastasmādac syādityarthaḥ. urasīti. anena
yaducyate tadeva pratyurasamityanenocyata ityarthaḥ. saptamyarthadyotakaḥ pratiḥ. tasya
vibhaktyarthe vidyamānasya `avyayaṃ vibhaktī'tyādinā'vyayībhāva iti bhāvaḥ.
Bālamanoramā2: anvavataptādrahasaḥ 936, 5.4.81 anvavataptādrahasaḥ. anu ava tapta eteṣāṃ samāhā See More
anvavataptādrahasaḥ 936, 5.4.81 anvavataptādrahasaḥ. anu ava tapta eteṣāṃ samāhāradvandvaḥ. ebhyaḥ paro yo rahaśśabdastasmādacsyādityarthaḥ. rahaḥ-aprakāśapradeśaḥ. anurahasamiti. anugataṃ raha iti vigrahaḥ. avarahasamiti. avahīnaṃ raha iti. vigrahaḥ. ubhayatra prādisamāsaḥ. taptarahasamiti. taptaṃ raha iti vigrahaḥ. praterurasaḥ. saptamyarthe dyotakatayā vartata iti saptamīstham. saptamyarthadyotakāt prateḥ paro ya uraśśabdastasmādac syādityarthaḥ. urasīti. anena yaducyate tadeva pratyurasamityanenocyata ityarthaḥ. saptamyarthadyotakaḥ pratiḥ. tasya vibhaktyarthe vidyamānasya "avyayaṃ vibhaktī"tyādinā'vyayībhāva iti bhāvaḥ.
Tattvabodhinī1: anvava. iha `rahaḥ 'ityaprakāśamucyate. `anugatamavahīnaṃ ca rahaḥ039;it Sū #812 See More
anvava. iha `rahaḥ 'ityaprakāśamucyate. `anugatamavahīnaṃ ca rahaḥ'iti prādisamāsaḥ,
`anugataṃ raho'sminni'tyādibahuvrīhirvā. ptarahasamiti. `taptaṃ ca tadrahaśce'ti
vigrahaḥ. pareṇānadhigamyamityarthaḥ. ityataḥ prāgiti. `prāgbahuvrīhigrahaṇaṃ
kartavya'miti vārtikokteriti bhāvaḥ.
Tattvabodhinī2: anvavataptādrahasaḥ 812, 5.4.81 anvava. iha "rahaḥ "ityaprakāśamucyate See More
anvavataptādrahasaḥ 812, 5.4.81 anvava. iha "rahaḥ "ityaprakāśamucyate. "anugatamavahīnaṃ ca rahaḥ"iti prādisamāsaḥ, "anugataṃ raho'sminni"tyādibahuvrīhirvā. ptarahasamiti. "taptaṃ ca tadrahaśce"ti vigrahaḥ. pareṇānadhigamyamityarthaḥ. ityataḥ prāgiti. "prāgbahuvrīhigrahaṇaṃ kartavya"miti vārtikokteriti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents