Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अन्ववतप्ताद्रहसः anvavataptādrahasaḥ
Individual Word Components: anvavataptāt rahasaḥ
Sūtra with anuvṛtti words: anvavataptāt rahasaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samāsāntāḥ (5.4.68), ac (5.4.75)
Type of Rule: vidhi
Preceding adhikāra rule:5.4.68 (1samāsāntāḥ)

Description:

The affix ach comes after the word rahas, when it follows anu, ava, and tapta in a compound. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 samāsāntá 68 affix 3.1.1 áC 75 is introduced after 3.1.2 the nominal stem 4.1.1] °-ráh-as- `secret', co-occurring after ánu-°, áva-° or tap-tá- `hot' [in composition 68]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.68, 5.4.75


Commentaries:

Kāśikāvṛttī1: anu ava tapta ityetebhyaḥ paro yo rahasśabdaḥ tadantāt samāsādac pratyayaḥ bhava   See More

Kāśikāvṛttī2: anvavataptād rahasaḥ 5.4.81 anu ava tapta ityetebhyaḥ paro yo rahasśabdaḥ tadan   See More

Nyāsa2: anvavataprādrahasaḥ. , 5.4.81 "anurahasam()" iti. rahaḥśabdo'yamapra   See More

Bālamanoramā1: anvavataptādrahasaḥ. anu ava tapta eteṣāṃ samāhāradvandvaḥ. ebhyaḥ paro yo raha Sū #936   See More

Bālamanoramā2: anvavataptādrahasaḥ 936, 5.4.81 anvavataptādrahasaḥ. anu ava tapta eteṣāsa   See More

Tattvabodhinī1: anvava. iha `rahaḥ 'ityaprakāśamucyate. `anugatamavahīnaṃ ca rahaḥ'it Sū #812   See More

Tattvabodhinī2: anvavataptādrahasaḥ 812, 5.4.81 anvava. iha "rahaḥ "ityaprakāśamucyate   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions