Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अवसमन्धेभ्यस्तमसः avasamandhebhyastamasaḥ
Individual Word Components: avasamandhebhyaḥ tamasaḥ
Sūtra with anuvṛtti words: avasamandhebhyaḥ tamasaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samāsāntāḥ (5.4.68), ac (5.4.75)
Type of Rule: vidhi
Preceding adhikāra rule:5.4.68 (1samāsāntāḥ)

Description:

The affix ach comes after the word tamas when preceded by the words ava, sam and andha in a compound. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 samāsāntá 68 affix 3.1.1 áC 75 is introduced after 3.1.2 the nominal stem 4.1.1] támas- `darkness' co-occurring after áva-°, sám-° or andhá-° `blind' [in composition 68]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.68, 5.4.75


Commentaries:

Kāśikāvṛttī1: ava sam andha ityetebhyo yaḥ paraḥ tamasśabdaḥ tadantāt samāsātac pratyayo bhava   See More

Kāśikāvṛttī2: avasamandhebhyas tamasaḥ 5.4.79 ava sam andha ityetebhyo yaḥ paraḥ tamaabda   See More

Nyāsa2: avasamandhebhyastamasaḥ. , 5.4.79 "avatamasam()" iti. avahīnaṃ tamasā,   See More

Bālamanoramā1: avasamandhebhyastamasaḥ. ava sam andha ebhyaḥ paro yastamaśśabdastasmādacsyādit Sū #934   See More

Bālamanoramā2: avasamandhebhyastamasaḥ 934, 5.4.79 avasamandhebhyastamasaḥ. ava sam andha ebhya   See More

Tattvabodhinī1: avatamasamityādiṣa avahīnaṃ saṃtataṃ ca tama ithi vigrahaḥ. andhayatīti. `andha Sū #810   See More

Tattvabodhinī2: abasamandhebhyastamasaḥ 810, 5.4.79 avatamasamityādiṣa avahīnaṃ saṃtataṃ ca tama   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions