Kāśikāvṛttī1:
ava sam andha ityetebhyo yaḥ paraḥ tamasśabdaḥ tadantāt samāsātac pratyayo bhava
See More
ava sam andha ityetebhyo yaḥ paraḥ tamasśabdaḥ tadantāt samāsātac pratyayo bhavati.
avatamasam. santamasam. andhatamasam.
Kāśikāvṛttī2:
avasamandhebhyas tamasaḥ 5.4.79 ava sam andha ityetebhyo yaḥ paraḥ tamasśabdaḥ
See More
avasamandhebhyas tamasaḥ 5.4.79 ava sam andha ityetebhyo yaḥ paraḥ tamasśabdaḥ tadantāt samāsātac pratyayo bhavati. avatamasam. santamasam. andhatamasam.
Nyāsa2:
avasamandhebhyastamasaḥ. , 5.4.79 "avatamasam()" iti. avahīnaṃ tamasā,
See More
avasamandhebhyastamasaḥ. , 5.4.79 "avatamasam()" iti. avahīnaṃ tamasā, avahīnaṃ vā tama iti prādisamāso vā'yam(). evaṃ saṅgataṃ tamasā, saṅgataṃ tamaḥ--"santamasam()". andhaṃ karotīti ṇic(), tadantāt(), andhayatītyandham(). andhañca tat? tamaśceti "andhatamasam()". yadandhaṃ tamaḥ karotīti tadevamucyate॥
Bālamanoramā1:
avasamandhebhyastamasaḥ. ava sam andha ebhyaḥ paro
yastamaśśabdastasmādacsyādit Sū #934
See More
avasamandhebhyastamasaḥ. ava sam andha ebhyaḥ paro
yastamaśśabdastasmādacsyādityarthaḥ. avatamasamiti. avahīnaṃ tama iti vigrahaḥ.
prādisamāsaḥ. saṃtamasamiti. saṃtataṃ tama iti vigrahaḥ. prādisamāsaḥ. andhayatītyandhamiti.
`andha dṛṣṭa\ufffdupaghāte' curādiḥ. dṛ\ufffdṣṭa pratibadhnātītyarthaḥ. pacādyajiti.
`nandigrāhipacādibhyo lyuṇinyacaḥ' iti pacāditvaprayukto'cpratyaya ityarthaḥ.
aci ṇilope'ndhamiti rūpam. gāḍhamityarthaḥ. phalati. gāḍhasyaiva tamaso
darśanapratibandhakatvāt. andhatamasamiti. karmadhārayādac.
Bālamanoramā2:
avasamandhebhyastamasaḥ 934, 5.4.79 avasamandhebhyastamasaḥ. ava sam andha ebhya
See More
avasamandhebhyastamasaḥ 934, 5.4.79 avasamandhebhyastamasaḥ. ava sam andha ebhyaḥ paro yastamaśśabdastasmādacsyādityarthaḥ. avatamasamiti. avahīnaṃ tama iti vigrahaḥ. prādisamāsaḥ. saṃtamasamiti. saṃtataṃ tama iti vigrahaḥ. prādisamāsaḥ. andhayatītyandhamiti. "andha dṛṣṭa()upaghāte" curādiḥ. dṛ()ṣṭa pratibadhnātītyarthaḥ. pacādyajiti. "nandigrāhipacādibhyo lyuṇinyacaḥ" iti pacāditvaprayukto'cpratyaya ityarthaḥ. aci ṇilope'ndhamiti rūpam. gāḍhamityarthaḥ. phalati. gāḍhasyaiva tamaso darśanapratibandhakatvāt. andhatamasamiti. karmadhārayādac.
Tattvabodhinī1:
avatamasamityādiṣa avahīnaṃ saṃtataṃ ca tama ithi vigrahaḥ. andhayatīti. `andha Sū #810
See More
avatamasamityādiṣa avahīnaṃ saṃtataṃ ca tama ithi vigrahaḥ. andhayatīti. `andha
dṛṣṭa\ufffdupaghāte' curādiḥ. andhamiti. gāḍhamityarthaḥ.
Tattvabodhinī2:
abasamandhebhyastamasaḥ 810, 5.4.79 avatamasamityādiṣa avahīnaṃ saṃtataṃ ca tama
See More
abasamandhebhyastamasaḥ 810, 5.4.79 avatamasamityādiṣa avahīnaṃ saṃtataṃ ca tama ithi vigrahaḥ. andhayatīti. "andha dṛṣṭa()upaghāte" curādiḥ. andhamiti. gāḍhamityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents