Kāśikāvṛttī1: kṛñaḥ ityeva. satyaśabdātaśapathe ḍāc pratyayo bhavati kṛño yoge. satyaśabdo
'nṛ See More
kṛñaḥ ityeva. satyaśabdātaśapathe ḍāc pratyayo bhavati kṛño yoge. satyaśabdo
'nṛtapratipakṣavacanaḥ. kvacit tu śapathe ca vartate, satyena śāpayed dvijam iti, tasya
ayaṃ pratiṣedhaḥ. satyākaroti vaṇik bhāṇḍam. mayaitat kretavyam iti tathyaṃ karoti.
aśapathe iti kim? satyaṃ karoti brāhmaṇaḥ.
Kāśikāvṛttī2: satyādaśapathe 5.4.66 kṛñaḥ ityeva. satyaśabdātaśapathe ḍāc pratyayo bhavati kṛ See More
satyādaśapathe 5.4.66 kṛñaḥ ityeva. satyaśabdātaśapathe ḍāc pratyayo bhavati kṛño yoge. satyaśabdo 'nṛtapratipakṣavacanaḥ. kvacit tu śapathe ca vartate, satyena śāpayed dvijam iti, tasya ayaṃ pratiṣedhaḥ. satyākaroti vaṇik bhāṇḍam. mayaitat kretavyam iti tathyaṃ karoti. aśapathe iti kim? satyaṃ karoti brāhmaṇaḥ.
Nyāsa2: satyādaśapathe. , 5.4.66
Bālamanoramā1: satyādaśapathe. `ḍā'jiti śeṣaḥ. satyākaroti bhāṇḍamiti. ratnādidravyajātami See More
satyādaśapathe. `ḍā'jiti śeṣaḥ. satyākaroti bhāṇḍamiti. ratnādidravyajātamityarthaḥ.
satyaśabdo'tra tathye vartate. `satyaṃ tathyamṛtaṃ samya'gityamaraḥ. kretvayamitīti.
`etāvataiva mūlyenedaṃ krayaṇārhaṃ nāto'dhikamūlyene'tyevaṃ yathābhūtārthaṃ vadatītyarthaḥ.
satyaṃkaroti vipra iti. śapathaṃ karotītyarthaḥ.
Bālamanoramā2: satyādaśapathe , 5.4.66 satyādaśapathe. "ḍā"jiti śeṣaḥ. satyākaroti bh See More
satyādaśapathe , 5.4.66 satyādaśapathe. "ḍā"jiti śeṣaḥ. satyākaroti bhāṇḍamiti. ratnādidravyajātamityarthaḥ. satyaśabdo'tra tathye vartate. "satyaṃ tathyamṛtaṃ samya"gityamaraḥ. kretvayamitīti. "etāvataiva mūlyenedaṃ krayaṇārhaṃ nāto'dhikamūlyene"tyevaṃ yathābhūtārthaṃ vadatītyarthaḥ. satyaṃkaroti vipra iti. śapathaṃ karotītyarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents