Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सत्यादशपथे satyādaśapathe
Individual Word Components: satyāt aśapathe
Sūtra with anuvṛtti words: satyāt aśapathe pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), ḍāc (5.4.57), kṛñaḥ (5.4.58)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

The affix âch comes after the word satya; followed by kṛi, when not meaning to swear. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 ḌāC 57 is introduced after 3.1.2 the nominal stem 4.1.1] sat-yá- `truth' [co-occurring with the verbal stem kr̥Ñ- 58] when not signifying an oath (á-śap-ath-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.57, 5.4.58


Commentaries:

Kāśikāvṛttī1: kṛñaḥ ityeva. satyaśabdātaśapathe ḍāc pratyayo bhavati kṛño yoge. satyabdo 'nṛ   See More

Kāśikāvṛttī2: satyādaśapathe 5.4.66 kṛñaḥ ityeva. satyaśabdātaśapathe ḍāc pratyayo bhavati kṛ   See More

Nyāsa2: satyādaśapathe. , 5.4.66

Bālamanoramā1: satyādaśapathe. `ḍā'jiti śeṣaḥ. satyākaroti bhāṇḍamiti. ratnādidravyatami   See More

Bālamanoramā2: satyādaśapathe , 5.4.66 satyādaśapathe. "ḍā"jiti śeṣaḥ. satyākaroti bh   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions