Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सुखप्रियादानुलोम्ये sukhapriyādānulomye
Individual Word Components: sukhapriyāt ānulomye
Sūtra with anuvṛtti words: sukhapriyāt ānulomye pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), ḍāc (5.4.57), kṛñaḥ (5.4.58)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

The affix âch comes after the words sukha and priya, followed by kṛi, when the meaning is ('to concede' 'gratify') 'to go with the grain'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 ḌāC 57 is introduced after 3.1.2 the nominal stems 4.1.1] sukhá- `happiness, bliss' and priy-á- `dear' [co-occurring with the verbal stem kr̥Ñ- 58] to denote `complaisance' (ānu-lom-y-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.57, 5.4.58


Commentaries:

Kāśikāvṛttī1: sukhapriyaśabdābhyām ānulomye vartamānābhyāṃ kṛño yoge ḍāc pratyayo bhavati. ānu   See More

Kāśikāvṛttī2: sukhapriyādānulomye 5.4.63 sukhapriyaśabdābhyām ānulomye vartamānābhyāṃ kṛño yo   See More

Bālamanoramā1: sukhapriyādānulomye. sukhaśabdātpriyaśabdācca ānulomye gamye ḍāc syādityarthaḥ.    See More

Bālamanoramā2: abhividhau saṃpadā ca , 5.4.63 abhividhau saṃpadā ca. cakāraḥ kṛbhyastisamucca   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions