Kāśikāvṛttī1:
kṛñaḥ ityeva. niṣkulaśabdāt niṣkoṣane vartamānāt kṛño yoge ḍāc pratyayo bhavati.
See More
kṛñaḥ ityeva. niṣkulaśabdāt niṣkoṣane vartamānāt kṛño yoge ḍāc pratyayo bhavati.
niṣkoṣaṇam antaravayavānāṃ bahirniṣkāsanam. niṣkulākaroti paśūn. niṣkuṣṇāti
ityarthaḥ. niṣkoṣaṇe iti kim? niṣkulān karoti śatrūn.
Kāśikāvṛttī2:
niṣkulān niṣkoṣaṇe 5.4.62 kṛñaḥ ityeva. niṣkulaśabdāt niṣkoṣane vartamānāt kṛño
See More
niṣkulān niṣkoṣaṇe 5.4.62 kṛñaḥ ityeva. niṣkulaśabdāt niṣkoṣane vartamānāt kṛño yoge ḍāc pratyayo bhavati. niṣkoṣaṇam antaravayavānāṃ bahirniṣkāsanam. niṣkulākaroti paśūn. niṣkuṣṇāti ityarthaḥ. niṣkoṣaṇe iti kim? niṣkulān karoti śatrūn.
Nyāsa2:
niṣkulānniṣkoṣaṇe , 5.4.62 "nikuṣlān? karoti" iti. nirdiṣṭaṃ kulaṃ yas
See More
niṣkulānniṣkoṣaṇe , 5.4.62 "nikuṣlān? karoti" iti. nirdiṣṭaṃ kulaṃ yasyeti sa niṣkulaḥ. kulaśabdo'tra bandhuṣu vatrtate॥
"ārādhyacittānuvatrtanam()" iti. svāmyāderanabhimatānuṣṭhānenābhimatānanuṣṭhānena vā cittasya pīḍanaṃ duḥkham()=prātilomyam(). tadapi prāṇidharma eva॥
Bālamanoramā1:
niṣkulānniṣkoṣaṇe. `ḍā'jiti śeṣaḥ. niṣkoṣaṇam–antargatāvayavānāṃ bahiḥkaraṇ
See More
niṣkulānniṣkoṣaṇe. `ḍā'jiti śeṣaḥ. niṣkoṣaṇam–antargatāvayavānāṃ bahiḥkaraṇam.
niṣkulākaroti dāḍimamiti. nirgataṃ kulaṃ yasmāditi bahuvrīhiḥ. kulaśabdaśca
antaravayavasamūhe vartate. tadāha–nirgatamityādi.
Bālamanoramā2:
niṣkulānniṣkoṣaṇe , 5.4.62 niṣkulānniṣkoṣaṇe. "ḍā"jiti śeṣaḥ. niṣkoṣaṇ
See More
niṣkulānniṣkoṣaṇe , 5.4.62 niṣkulānniṣkoṣaṇe. "ḍā"jiti śeṣaḥ. niṣkoṣaṇam--antargatāvayavānāṃ bahiḥkaraṇam. niṣkulākaroti dāḍimamiti. nirgataṃ kulaṃ yasmāditi bahuvrīhiḥ. kulaśabdaśca antaravayavasamūhe vartate. tadāha--nirgatamityādi.
Tattvabodhinī1:
niṣkulāt. niṣkoṣaṇamantaravayavānāṃ bahirniṣkāsanam. niṣkoṣaṇe kim?.
niṣkulaṃ k Sū #1585
See More
niṣkulāt. niṣkoṣaṇamantaravayavānāṃ bahirniṣkāsanam. niṣkoṣaṇe kim?.
niṣkulaṃ karoti śatrum.
Tattvabodhinī2:
niṣkulānniṣkoṣaṇe 1585, 5.4.62 niṣkulāt. niṣkoṣaṇamantaravayavānāṃ bahirniṣkāsan
See More
niṣkulānniṣkoṣaṇe 1585, 5.4.62 niṣkulāt. niṣkoṣaṇamantaravayavānāṃ bahirniṣkāsanam. niṣkoṣaṇe kim(). niṣkulaṃ karoti śatrum.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents