Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तदधीनवचने tadadhīnavacane
Individual Word Components: tadadhīnavacane
Sūtra with anuvṛtti words: tadadhīnavacane pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), kṛbhvastiyoge (5.4.50), sāti (5.4.52), sampadā (5.4.53)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

The affix sâti comes after a word expressing 'a master or lord', in the sense of 'dependent upon this', when it is in conjunction with the above verbs kṛi, bhû asti, and sâm-pad. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 sāti̱ 52 is introduced after 3.1.2 a nominal stem 4.1.1 co-occurring with the verbal stem sám-pad- `become' 53 or with kr̥- `make', bhū- `become' or as- `be' 50] to denote `is dependent on him' (tad-adh-īna-vaca-n-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.50, 5.4.52, 5.4.53


Commentaries:

Kāśikāvṛttī1: abhūtatadbhāve iti nivṛttam, arthāntaropādānāt. kṛbhvastiyoge sampadā ca iti var   See More

Kāśikāvṛttī2: tadadhīnavacane 5.4.54 abhūtatadbhāve iti nivṛttam, arthāntaropādānāt. kṛbhvast   See More

Nyāsa2: tadadhīnavacane. , 5.4.54 "tadadhīnaṃ tadāyattam()" iti. tasyattaṃ t   See More

Bālamanoramā1: tadadhīnavace. śeṣapūraṇena sūtraṃ vyācaṣṭe–sātiḥ syādityādinā. `abhūtatadbhāve&   See More

Bālamanoramā2: tadadhīnavacane , 5.4.54 tadadhīnavace. śeṣapūraṇena sūtraṃ vyācaṣṭe--tisyād   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions