Kāśikāvṛttī1: abhūtatadbhāve iti nivṛttam, arthāntaropādānāt. kṛbhvastiyoge sampadā ca iti
var See More
abhūtatadbhāve iti nivṛttam, arthāntaropādānāt. kṛbhvastiyoge sampadā ca iti
vartate. tadadhīnaṃ tadāyattaṃ, tatsvāmikam ityarthaḥ. svāmisāmānyam,
īśitavyasāmānyam ca tadadhīnaśabdena nirdiśyate. svāmiviśeṣavācinaḥ
prātipadikātīśitavye 'bhidheye sātiḥ pratyayo bhavati kṛbhvastibhiḥ sampadā ca yoge.
rājādhīnaṃ karoti rājasātkaroti. rājasādbhavati. rājasatsyāt. rājasātsampadyate.
brāhmaṇasatkaroti. brāhmaṇasādbhavati. brāhmaṇasātsyāt. brāhmaṇasātsampadyate.
Kāśikāvṛttī2: tadadhīnavacane 5.4.54 abhūtatadbhāve iti nivṛttam, arthāntaropādānāt. kṛbhvast See More
tadadhīnavacane 5.4.54 abhūtatadbhāve iti nivṛttam, arthāntaropādānāt. kṛbhvastiyoge sampadā ca iti vartate. tadadhīnaṃ tadāyattaṃ, tatsvāmikam ityarthaḥ. svāmisāmānyam, īśitavyasāmānyam ca tadadhīnaśabdena nirdiśyate. svāmiviśeṣavācinaḥ prātipadikātīśitavye 'bhidheye sātiḥ pratyayo bhavati kṛbhvastibhiḥ sampadā ca yoge. rājādhīnaṃ karoti rājasātkaroti. rājasādbhavati. rājasatsyāt. rājasātsampadyate. brāhmaṇasatkaroti. brāhmaṇasādbhavati. brāhmaṇasātsyāt. brāhmaṇasātsampadyate.
Nyāsa2: tadadhīnavacane. , 5.4.54 "tadadhīnaṃ tadāyattam()" iti. tasyāyattaṃ t See More
tadadhīnavacane. , 5.4.54 "tadadhīnaṃ tadāyattam()" iti. tasyāyattaṃ tadāyattam(). tacchabdena svāmisāmānyamucyate. adhīnaśabdenāpīśitavyasāmānyam(). anantaroktamevārthaṃ vispaṣṭīkarttumāha---"tatsvamikamityarthaḥ" iti. sa svāmī yasya tat? tatsvāmikam(). atrāpyanyapadārthapradhānatvādṛbahuvrīhiḥ. īśitavyasya cānyapadārthatvāt? tasya pradhānabhāvaḥ. svāminastu tadupalakṣaṇatvādguṇabhāvaḥ. "svāmisāmānyam()" ityādi. svāmisāmānyam()ī()ārasāmānyam(), īśitavyasāmānyamitatatatatyetadubhayaṃ tadadhīnaśabdenocyate. kathaṃ kṛtvā? iha "adhirī()āre" 1.4.96 ityadhiśabdasya karmapravacanīyasaṃjñā, tena yoge "yasmādadhikaṃ yasya ce()āra" 2.3.9 iti ca saptamī. sa ce()āra īśitavyāpekṣita iti sāmathryādīśitavyābhidhānamadhiśabdena yoge bhavati. adiśabdaścāyaṃ śauṇḍādiṣu paṭha()te, tatra "saptamī śauṇḍaiḥ" 2.1.39 iti samāse kṛte pūrvapadasya svābhisāmānyamartho bhavati, uttarapadasya ceśitavyasāmānyam(). avaḍakṣādisūtreṇa 5.4.7 khapratyaye kṛte sa evāyamartho bhavati, tasya tatsvāmikatvādityevaṃ ca kṛtvā. svāmisāmānyamīśitavyāsāmānyaṃ tadadhīnaśabdenocyate. tatra svāmisāmānyaṃ prakṛtyarthaḥ, īśitavyasāmānyaṃ tu pratyāyartha ityata āha--"svāmiviśeṣavācinaḥ" ityādi॥
Bālamanoramā1: tadadhīnavace. śeṣapūraṇena sūtraṃ vyācaṣṭe–sātiḥ syādityādinā. `abhūtatadbhāve& See More
tadadhīnavace. śeṣapūraṇena sūtraṃ vyācaṣṭe–sātiḥ syādityādinā. `abhūtatadbhāve' iti
nivṛttamiti bhāvaḥ.
Bālamanoramā2: tadadhīnavacane , 5.4.54 tadadhīnavace. śeṣapūraṇena sūtraṃ vyācaṣṭe--sātiḥ syād See More
tadadhīnavacane , 5.4.54 tadadhīnavace. śeṣapūraṇena sūtraṃ vyācaṣṭe--sātiḥ syādityādinā. "abhūtatadbhāve" iti nivṛttamiti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents