Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अभिविधौ सम्पदा च abhividhau sampadā ca
Individual Word Components: abhividhau sampadā ca
Sūtra with anuvṛtti words: abhividhau sampadā ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), kṛbhvastiyoge (5.4.50), vibhāṣā (5.4.52), sāti (5.4.52)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

The affix sâti comes after a word in the sense of chvi, when it is in construction with the verb sam-pad, and the meaning is that all things of a kind are changed into some thing else, though partially. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 sāti̱ 52 is introduced after 3.1.2 a nominal stem 4.1.1] co-occurring with the verbal stem sám-pad- `become' as well as (ca) [with kr̥- `make', bhū- `become' and as- `be' 50] to denote a partial transformation (abhi-vi-dh-aú), Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.50, 5.4.52


Commentaries:

Kāśikāvṛttī1: abhividhiḥ abhivyāptiḥ. abhividhau gamyamāne cviviṣaye sātiḥ pratyayo bhavati sa   See More

Kāśikāvṛttī2: abhividhau sampadā ca 5.4.53 abhividhiḥ abhivyāptiḥ. abhividhau gamyane cvivi   See More

Nyāsa2: abhividhau sampadā ca. , 5.4.53 "sa tu kṛbhvastibhireva yoge bhavati"    See More

Tattvabodhinī1: agnisādbhavati śastramiti. jātāvekavacanam. sarvāṇi śastrāṇītyarthaḥ. Sū #1580

Tattvabodhinī2: abividhau saṃpadā ca 1580, 5.4.53 agnisādbhavati śastramiti. jātāvekavacanam. sa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions