Kāśikāvṛttī1:
abhividhiḥ abhivyāptiḥ. abhividhau gamyamāne cviviṣaye sātiḥ pratyayo bhavati sa
See More
abhividhiḥ abhivyāptiḥ. abhividhau gamyamāne cviviṣaye sātiḥ pratyayo bhavati sampadā
yoge, cakārāt kṛbhvastibhiśca. vibhāṣāgrahaṇānuvṛtteḥ cvirapyabhyanujñāyate. sa tu
kṛbhvastibhireva yoge bhavati, na sampadā. agnisātsampadyate, agnisādbhavati.
udakasātsampadyate, udakasādbhavati lavaṇam. agnībhavati. udakībhavati. athābhividheḥ
kārtsnyasya ca ko viśeṣaḥ? yatra ekadeśena api sarvā prakṛtir vikāram āpadyate so
'bhividhiḥ, yathā asyāṃ senāyām utpātena sarvaṃ śastram agnisātsampadyate,
varṣāsu sarvaṃ lavaṇamudakasātsampadyate iti. kārtsnyaṃ tu sarvātmanā dravyasya
vikārarūpāpattau bhavati.
Kāśikāvṛttī2:
abhividhau sampadā ca 5.4.53 abhividhiḥ abhivyāptiḥ. abhividhau gamyamāne cvivi
See More
abhividhau sampadā ca 5.4.53 abhividhiḥ abhivyāptiḥ. abhividhau gamyamāne cviviṣaye sātiḥ pratyayo bhavati sampadā yoge, cakārāt kṛbhvastibhiśca. vibhāṣāgrahaṇānuvṛtteḥ cvirapyabhyanujñāyate. sa tu kṛbhvastibhireva yoge bhavati, na sampadā. agnisātsampadyate, agnisādbhavati. udakasātsampadyate, udakasādbhavati lavaṇam. agnībhavati. udakībhavati. athābhividheḥ kārtsnyasya ca ko viśeṣaḥ? yatra ekadeśena api sarvā prakṛtir vikāram āpadyate so 'bhividhiḥ, yathā asyāṃ senāyām utpātena sarvaṃ śastram agnisātsampadyate, varṣāsu sarvaṃ lavaṇamudakasātsampadyate iti. kārtsnyaṃ tu sarvātmanā dravyasya vikārarūpāpattau bhavati.
Nyāsa2:
abhividhau sampadā ca. , 5.4.53 "sa tu kṛbhvastibhireva yoge bhavati"
See More
abhividhau sampadā ca. , 5.4.53 "sa tu kṛbhvastibhireva yoge bhavati" iti. kṛbhvastibhirityeva yoga ityanena sambandhasyava tasyehānuvṛtteḥ. abhividheḥ kārtsnyasya cāvaśyaṃ viśeṣeṇa bhavitavyam(); anyathā sūtradvayārambho niṣphalaḥ syāt(), ekenaiva siddhatvāt().
sa ca viśeṣo na jñāyate, ityatastat? pṛcchati--"atābhividheḥ" ityādi. "yathāsyāṃ senāyām()" ityādi. atha śeṣāṇāṃ śastrāṇāmekadeśena hrātmanā sambandhamātraṃ vivakṣitam(), na sarvātmanā vikārarūpāpattiḥ. "varṣāsu sarva lavaṇamudakasātsampadyate" iti. atrāpi sarvāsāṃ lavaṇavyaktīnāmekadeśenodakātmatāvikāreṇa sambandhamātraṃ vivakṣitam(). na tvekasya sarvātmanā vikārarūpāpattiḥ. "kātsnyaṃ tu" ityādi. yatra hrekasyāpi dravyasya sarvātmanā vikārarūpāpattiḥ, na tvekadeśena, tatra kārtsnya bhavati. tatra yadi pūrvo yogo nārabyeta, yatraikadravyaviśeṣaviṣayaṃ kātsnyaṃ tatra pratyayogo na syāt(); abhividherabhāvāt(). athāyaṃ nārabhyeta? yatra sarvāḥ prakṛtaya ekadeśena vikāramāpadyante na syat(). tasmādubhayamārabdhadhyam()॥
Tattvabodhinī1:
agnisādbhavati śastramiti. jātāvekavacanam. sarvāṇi śastrāṇītyarthaḥ. Sū #1580
Tattvabodhinī2:
abividhau saṃpadā ca 1580, 5.4.53 agnisādbhavati śastramiti. jātāvekavacanam. sa
See More
abividhau saṃpadā ca 1580, 5.4.53 agnisādbhavati śastramiti. jātāvekavacanam. sarvāṇi śastrāṇītyarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents