Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: न सामिवचने na sāmivacane
Individual Word Components: na sāmivacane
Sūtra with anuvṛtti words: na sāmivacane pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), kan (5.4.3), ktāt (5.4.4)
Type of Rule: pratiṣedha
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

Not so when a word in the sense.of "half", precedes such participle. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 kaN 3] is not (ná) introduced [after 3.1.2 a nominal stem 4.1.1 ending in 1.1.72 the affix 3.1.1 Ktá 4] when co-occurring with sāmí `half' as an úpapada (3.1.92). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.3, 5.4.4

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:sāmivacane pratiṣedhānarthakyam prakṛtyabhihitatvāt |
2/5:sāmivacane pratiṣedhaḥ anarthakaḥ |
3/5:kim kāraṇam |
4/5:prakṛtyabhihitatvāt |
5/5:prakṛtyabhihitaḥ saḥ arthaḥ iti kṛtvā kan na bhaviṣyati |
See More


Kielhorn/Abhyankar (II,431.2-4) Rohatak (IV,248)


Commentaries:

Kāśikāvṛttī1: sāmivacane upapade ktāntāt kanpratyayo na bhavati. sāmikṛtam. sāmibhuktam. vānag   See More

Kāśikāvṛttī2: na sāmivacane 5.4.5 sāmivacane upapade ktāntāt kanpratyayo na bhavati. mikṛta   See More

Nyāsa2: na sāmivacane. , 5.4.5 "sāmivacane" iti. sāmyucyate yena tat? mivaca   See More

Bālamanoramā1: na sāmivacane. vacanagrahaṇaṃ paryāyalābhārthamiti matvā''ha–sāmiparyāye upapade   See More

Bālamanoramā2: na sāmivacane , 5.4.5 na sāmivacane. vacanagrahaṇaṃ paryāyalābhārthamiti mat'‌   See More

Tattvabodhinī1: na sāmivacane. sāmi artha ucyate ye tatsāmivacanamiti vyatpattyā vacanagrahaṇaṃ Sū #1546   See More

Tattvabodhinī2: na sāmivacane 1546, 5.4.5 na sāmivacane. sāmi artha ucyate ye tatsāmivacanamiti    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions