Kāśikāvṛttī1:
sāmivacane upapade ktāntāt kanpratyayo na bhavati. sāmikṛtam. sāmibhuktam. vānag
See More
sāmivacane upapade ktāntāt kanpratyayo na bhavati. sāmikṛtam. sāmibhuktam. vānagrahaṇaṃ
paryāyārtham. ardhakṛtam. nemakṛtam. sāmivacane pratiṣedhānarthakyam,
prakṛtyābhihitatvāt? evaṃ tarhi na eva ayam anatyantagatau vihitasya kanaḥ pratiṣedhaḥ,
kiṃ tarhi, svārthikasya. kena punaḥ svarthikaḥ kan vihitaḥ? etadeva jñāpakaṃ bhavati
svārthe kaniti. tatra yadetaducyate, evaṃ hi sūtram abhinnatarakaṃ bhavati, etair hi
bahutarakaṃ vyāpyate ityevam ādi, tadupapannaṃ bhavati.
Kāśikāvṛttī2:
na sāmivacane 5.4.5 sāmivacane upapade ktāntāt kanpratyayo na bhavati. sāmikṛta
See More
na sāmivacane 5.4.5 sāmivacane upapade ktāntāt kanpratyayo na bhavati. sāmikṛtam. sāmibhuktam. vānagrahaṇaṃ paryāyārtham. ardhakṛtam. nemakṛtam. sāmivacane pratiṣedhānarthakyam, prakṛtyābhihitatvāt? evaṃ tarhi na eva ayam anatyantagatau vihitasya kanaḥ pratiṣedhaḥ, kiṃ tarhi, svārthikasya. kena punaḥ svarthikaḥ kan vihitaḥ? etadeva jñāpakaṃ bhavati svārthe kaniti. tatra yadetaducyate, evaṃ hi sūtram abhinnatarakaṃ bhavati, etair hi bahutarakaṃ vyāpyate ityevam ādi, tadupapannaṃ bhavati.
Nyāsa2:
na sāmivacane. , 5.4.5 "sāmivacane" iti. sāmyucyate yena tat? sāmivaca
See More
na sāmivacane. , 5.4.5 "sāmivacane" iti. sāmyucyate yena tat? sāmivacanam(). "sāmikṛtam()" iti. bahuvrīhiḥ, viśeṣaṇasamāso vā. "prakṛtyābhihitatvāt()" iti. pratiṣedhānarthasye hetuḥ. anatyantagatiṃ gamayituṃ kan? vidhīyate. sā ca sāmiśabdenaiva gamiteti kanaḥ prāptireva nāsti. ato'narthakaḥ pratiṣedhaḥ. svārthamātreṇaiva kano vidhāyakaṃ lakṣaṇamastīti manyamāna āha--"kena punaḥ" ityādi. yadetat pratiṣedhavacanam(), etadeva jñāpayati---bhavati svārthe kan? iti, anyathā pratiṣeṣavacanamanarthakaṃ syāt(). ardhakṛtam(). nemikṛtam()॥
Bālamanoramā1:
na sāmivacane. vacanagrahaṇaṃ paryāyalābhārthamiti matvā''ha–sāmiparyāye upapade
See More
na sāmivacane. vacanagrahaṇaṃ paryāyalābhārthamiti matvā''ha–sāmiparyāye upapade iti.
sāmikṛtamiti. `sāmī'tyavyayamardhe. `sāmī'ti samāsaḥ. ardhakṛtamiti. ardhaṃ kṛtamiti
karmadhārayaḥ. `sāmī'tyasya kriyāviśeṣaṇatvena kārakatvātsamudāyasya ktāntatvaṃ,
kṛdgrahaṇe gatikārakapūrvasyāpi grahaṇāt. nanviha anatyantagateḥ
prakṛtyaivābhihitatvāt `uktārthānāmaprayogaḥ' iti nyāyena pūrvasūtravihitasya
kano'prasakteriha tanniṣedho vyartha iti śaṅkate–anatyantagateriti. pariharati–
idameveti. `tathāpī'ti pūrvamadhyāhāryam. jñāpayatīti. na hrayamanatyantagatāviti kanaḥ
pratiṣedhaḥ. kiṃ tarhi, atyantasvārthikasya kanaḥ. tatra ca idameva jñāpakam. anyathā
tadvaiyathryāditi bhāvaḥ. bahutarakamiti. bahutarameva bahutarakam. bhāṣye tu idaṃ sūtraṃ
pratyākhyātam. `tamabādyantātsvārthe kanvaktavyaḥ' iti vacanena, yāvāditvādvā
svārthe kanābahutaraka sukaratarakamityādi siddhamiti tadāśayaḥ.
Bālamanoramā2:
na sāmivacane , 5.4.5 na sāmivacane. vacanagrahaṇaṃ paryāyalābhārthamiti matvā'
See More
na sāmivacane , 5.4.5 na sāmivacane. vacanagrahaṇaṃ paryāyalābhārthamiti matvā''ha--sāmiparyāye upapade iti. sāmikṛtamiti. "sāmī"tyavyayamardhe. "sāmī"ti samāsaḥ. ardhakṛtamiti. ardhaṃ kṛtamiti karmadhārayaḥ. "sāmī"tyasya kriyāviśeṣaṇatvena kārakatvātsamudāyasya ktāntatvaṃ, kṛdgrahaṇe gatikārakapūrvasyāpi grahaṇāt. nanviha anatyantagateḥ prakṛtyaivābhihitatvāt "uktārthānāmaprayogaḥ" iti nyāyena pūrvasūtravihitasya kano'prasakteriha tanniṣedho vyartha iti śaṅkate--anatyantagateriti. pariharati--idameveti. "tathāpī"ti pūrvamadhyāhāryam. jñāpayatīti. na hrayamanatyantagatāviti kanaḥ pratiṣedhaḥ. kiṃ tarhi, atyantasvārthikasya kanaḥ. tatra ca idameva jñāpakam. anyathā tadvaiyathryāditi bhāvaḥ. bahutarakamiti. bahutarameva bahutarakam. bhāṣye tu idaṃ sūtraṃ pratyākhyātam. "tamabādyantātsvārthe kanvaktavyaḥ" iti vacanena, yāvāditvādvā svārthe kanābahutaraka sukaratarakamityādi siddhamiti tadāśayaḥ.
Tattvabodhinī1:
na sāmivacane. sāmi artha ucyate ye tatsāmivacanamiti vyatpattyā vacanagrahaṇaṃ Sū #1546
See More
na sāmivacane. sāmi artha ucyate ye tatsāmivacanamiti vyatpattyā vacanagrahaṇaṃ
paryāyārthamityāha—sāmiparyāye iti. sāmikṛtamiti. `sāmī'ti samāsaḥ. ardhakṛtamiti.
viśeṣaṇasamāso bahuvrīhirvā. prakṛtyaiveti. sāmivacanenaivetyarthaḥ. jñāpayatīti. ayaṃ
bhāvaḥ—`na sāmivacane'ityanena `anatyantagatau'iti kano na niṣedhaḥ, sāmikṛtādibhyastasya
prāptyabhāvāt, etabhyo'samāse sāmipadenaiva anatyantāgaterdyotanāt. samāsebhyastu
ktāntatvā'bāvācca. na ca kṛdgrahaṇaparibhāṣayā samāsasya ktāntatvamastīti śaṅkyaṃ,
sāmiśabdasya gatikārakatvā'bhāvāt. tasmāt svārthika eva kanniṣidhyati iti. idameva
niṣedhavacanaṃ kcitsvārthikaṃ kanaṃ jñāpayatīti.
Tattvabodhinī2:
na sāmivacane 1546, 5.4.5 na sāmivacane. sāmi artha ucyate ye tatsāmivacanamiti
See More
na sāmivacane 1546, 5.4.5 na sāmivacane. sāmi artha ucyate ye tatsāmivacanamiti vyatpattyā vacanagrahaṇaṃ paryāyārthamityāha---sāmiparyāye iti. sāmikṛtamiti. "sāmī"ti samāsaḥ. ardhakṛtamiti. viśeṣaṇasamāso bahuvrīhirvā. prakṛtyaiveti. sāmivacanenaivetyarthaḥ. jñāpayatīti. ayaṃ bhāvaḥ---"na sāmivacane"ityanena "anatyantagatau"iti kano na niṣedhaḥ, sāmikṛtādibhyastasya prāptyabhāvāt, etabhyo'samāse sāmipadenaiva anatyantāgaterdyotanāt. samāsebhyastu ktāntatvā'bāvācca. na ca kṛdgrahaṇaparibhāṣayā samāsasya ktāntatvamastīti śaṅkyaṃ, sāmiśabdasya gatikārakatvā'bhāvāt. tasmāt svārthika eva kanniṣidhyati iti. idameva niṣedhavacanaṃ kcitsvārthikaṃ kanaṃ jñāpayatīti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents