Kāśikāvṛttī1: rogo vyādhiḥ. tad vācinaḥ śabdād yā ṣaṣthī vibhaktiḥ, tadantād vā tasiḥ pratyayo See More
rogo vyādhiḥ. tad vācinaḥ śabdād yā ṣaṣthī vibhaktiḥ, tadantād vā tasiḥ pratyayo
bhavati apanayane gamyamāne. apanayanaṃ pratīkāraḥ. cikitsā ityarthaḥ. pravāhikātaḥ kuru.
kāsataḥ kuru. chardikātaḥ kuru. pratīkāramasyāḥ kuru ityarthaḥ. apanayane iti kim?
pravāhikāyāḥ prakopanaṃ kuru.
Kāśikāvṛttī2: rogāc ca apanayane 5.4.49 rogo vyādhiḥ. tad vācinaḥ śabdād yā ṣaṣthī vibhaktiḥ, See More
rogāc ca apanayane 5.4.49 rogo vyādhiḥ. tad vācinaḥ śabdād yā ṣaṣthī vibhaktiḥ, tadantād vā tasiḥ pratyayo bhavati apanayane gamyamāne. apanayanaṃ pratīkāraḥ. cikitsā ityarthaḥ. pravāhikātaḥ kuru. kāsataḥ kuru. chardikātaḥ kuru. pratīkāramasyāḥ kuru ityarthaḥ. apanayane iti kim? pravāhikāyāḥ prakopanaṃ kuru.
Nyāsa2: rogāccāpanayane. , 5.4.49 "pravāhikātaḥ" iti. pravāhikāśabdāt? pratīkā See More
rogāccāpanayane. , 5.4.49 "pravāhikātaḥ" iti. pravāhikāśabdāt? pratīkārāpekṣayā ṣaṣṭhī, tatastasiḥ॥
Tattvabodhinī1: pravāhikāta iti. `pracchardikātaḥ kurvi'tyādyapyudāharaṇam. pravāhikā—
viṣ Sū #1574 See More
pravāhikāta iti. `pracchardikātaḥ kurvi'tyādyapyudāharaṇam. pravāhikā—
viṣūcikā. pracchardikā tu—vamanavyādhiḥ.
Tattvabodhinī2: rogāccāpanayane 1574, 5.4.49 pravāhikāta iti. "pracchardikātaḥ kurvi"t See More
rogāccāpanayane 1574, 5.4.49 pravāhikāta iti. "pracchardikātaḥ kurvi"tyādyapyudāharaṇam. pravāhikā---viṣūcikā. pracchardikā tu---vamanavyādhiḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents