Kāśikāvṛttī1:
atyantagatiḥ aśeṣasambandhaḥ, tadabhāvo 'ntyantagatiḥ. anatyantagatau gamyamānāy
See More
atyantagatiḥ aśeṣasambandhaḥ, tadabhāvo 'ntyantagatiḥ. anatyantagatau gamyamānāyāṃ
ktāntāt kanpratyayo bhavati. bhinnakaḥ. channakaḥ. anatyantagatau iti kim? bhinnam.
chinnam.
Kāśikāvṛttī2:
anatyantagatau ktāt 5.4.4 atyantagatiḥ aśeṣasambandhaḥ, tadabhāvo 'ntyantagatiḥ
See More
anatyantagatau ktāt 5.4.4 atyantagatiḥ aśeṣasambandhaḥ, tadabhāvo 'ntyantagatiḥ. anatyantagatau gamyamānāyāṃ ktāntāt kanpratyayo bhavati. bhinnakaḥ. channakaḥ. anatyantagatau iti kim? bhinnam. chinnam.
Nyāsa2:
anatyantagatau ktāt?. , 5.4.4 "aśeṣasambandhaḥ" iti. aśeṣasya svena sa
See More
anatyantagatau ktāt?. , 5.4.4 "aśeṣasambandhaḥ" iti. aśeṣasya svena sambandhinā bhedanādīnāṃ vyāptirityarthaḥ. "bhinnakam()" iti. na tu yasyāśeṣasya bhedena sambandhaḥ, api tvekadeśasya tadbhinnakamityucyate. bhinnamityatrāśeṣasambandha eva gamyate. yadyaśeṣaṃ bhidikriyāvyāptaṃ ghaṭādi tadbhinnamityabhidhīyate॥
Bālamanoramā1:
anatyantagatau ktāt. atyantagatiraśeṣāvayavasambandhaḥ, tadabhāvaḥ=anatyantagati
See More
anatyantagatau ktāt. atyantagatiraśeṣāvayavasambandhaḥ, tadabhāvaḥ=anatyantagatiḥ, tasyāṃ
gamyamānāyāṃ ktāntātkannityarthaḥ. chinnakamiti. kiñcidavayavāvacchedena
chinnamityarthaḥ.
Bālamanoramā2:
anatyantagatau ktāt , 5.4.4 anatyantagatau ktāt. atyantagatiraśeṣāvayavasambandh
See More
anatyantagatau ktāt , 5.4.4 anatyantagatau ktāt. atyantagatiraśeṣāvayavasambandhaḥ, tadabhāvaḥ=anatyantagatiḥ, tasyāṃ gamyamānāyāṃ ktāntātkannityarthaḥ. chinnakamiti. kiñcidavayavāvacchedena chinnamityarthaḥ.
Tattvabodhinī1:
chinnakamiti. īṣacchinnamityarthaḥ. ktaprakṛtivācyayā kriyayā kapratyayavācyasy Sū #1545
See More
chinnakamiti. īṣacchinnamityarthaḥ. ktaprakṛtivācyayā kriyayā kapratyayavācyasya
sādhanasya vyāptiratyantagatiḥ. seha nāsti.
Tattvabodhinī2:
anatyantagatau ktāt 1545, 5.4.4 chinnakamiti. īṣacchinnamityarthaḥ. ktaprakṛtivā
See More
anatyantagatau ktāt 1545, 5.4.4 chinnakamiti. īṣacchinnamityarthaḥ. ktaprakṛtivācyayā kriyayā kapratyayavācyasya sādhanasya vyāptiratyantagatiḥ. seha nāsti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents