Kāśikāvṛttī1: oṣadhiśabdādajātau vartamānāt svārthe 'ṇpratyayo bhavati. auṣadhaṃ pibati. auṣad See More
oṣadhiśabdādajātau vartamānāt svārthe 'ṇpratyayo bhavati. auṣadhaṃ pibati. auṣadhaṃ dadāti.
ajātau iti kim? oṣadhayaḥ kṣetre rūḍhā bhavanti.
Kāśikāvṛttī2: oṣadherajātau 5.4.37 oṣadhiśabdādajātau vartamānāt svārthe 'ṇpratyayo bhavati. See More
oṣadherajātau 5.4.37 oṣadhiśabdādajātau vartamānāt svārthe 'ṇpratyayo bhavati. auṣadhaṃ pibati. auṣadhaṃ dadāti. ajātau iti kim? oṣadhayaḥ kṣetre rūḍhā bhavanti.
Nyāsa2: oṣadherajātau. , 5.4.37 "auṣadhaṃ pivati" iti. phalādau vatrtamānādoṣa See More
oṣadherajātau. , 5.4.37 "auṣadhaṃ pivati" iti. phalādau vatrtamānādoṣadhiśabdāt? pratyayaḥ, sa ca jātirna bhavati; "ākṛtigrahaṇā jātiḥ" (kāśikā. 4.1.63) ityāderlakṣaṇasyābhāvāt().
oṣadhayaḥ kṣetre rūḍhā bhavanti. atra phalapākāntā jātiḥ, tatrauṣadhiśabdo vatrtate॥
Bālamanoramā1: oṣadherajātau. auṣadhaṃ pibatīti. śuṇṭhīmarīcādicūrṇamabādidravyasaṃsṛṣṭhaṃ viva See More
oṣadherajātau. auṣadhaṃ pibatīti. śuṇṭhīmarīcādicūrṇamabādidravyasaṃsṛṣṭhaṃ vivakṣitam. tasya
na jātivacanatvamiti bhāvaḥ. kṣetre rūḍhā iti. utpannā ityarthaḥ. śālyādisasyātmakā
iti phalitam.
Bālamanoramā2: oṣadherajātau , 5.4.37 oṣadherajātau. auṣadhaṃ pibatīti. śuṇṭhīmarīcādicūrṇamabā See More
oṣadherajātau , 5.4.37 oṣadherajātau. auṣadhaṃ pibatīti. śuṇṭhīmarīcādicūrṇamabādidravyasaṃsṛṣṭhaṃ vivakṣitam. tasya na jātivacanatvamiti bhāvaḥ. kṣetre rūḍhā iti. utpannā ityarthaḥ. śālyādisasyātmakā iti phalitam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents