Kāśikāvṛttī1:
vyāhṛtaḥ prakāśito 'rtho yasyāstasyāṃ vāci vartamānād vācśabdāt svārthe
ṭhakprat
See More
vyāhṛtaḥ prakāśito 'rtho yasyāstasyāṃ vāci vartamānād vācśabdāt svārthe
ṭhakpratyayo bhavati. pūrvamnyena uktārthatvāt sandeśavāg vyāhṛtārthā
ityucyate. vācikaṃ kathayati. vācikaṃ śraddadhe. vyāhṛtārthāyām iti kim? madhurā
vāk devadattasya.
Kāśikāvṛttī2:
vāco vyāhṛtārthāyām 5.4.35 vyāhṛtaḥ prakāśito 'rtho yasyāstasyāṃ vāci vartamānā
See More
vāco vyāhṛtārthāyām 5.4.35 vyāhṛtaḥ prakāśito 'rtho yasyāstasyāṃ vāci vartamānād vācśabdāt svārthe ṭhakpratyayo bhavati. pūrvamnyena uktārthatvāt sandeśavāg vyāhṛtārthā ityucyate. vācikaṃ kathayati. vācikaṃ śraddadhe. vyāhṛtārthāyām iti kim? madhurā vāk devadattasya.
Nyāsa2:
vāco vyāhmatārthāyām?. , 5.4.35
"vyāhmataḥ" iti. ukta ityarthaḥ. &quo
See More
vāco vyāhmatārthāyām?. , 5.4.35
"vyāhmataḥ" iti. ukta ityarthaḥ. "anyena" iti. sandeṣṭrā. na hi pūrvaṃ sā vāk? saṃdiṣṭā. tena hi pūrvaṃ sandiśatā sandeśavāk? bhavati. yayā sandiṣṭo'rtho'bhidhīyate, sā ca sandeśavāgucyate॥
Tattvabodhinī1:
vāco vyāhmatā. vyāhmatārthāyāṃ kim?. madhurā vāgdevadattasya. Sū #1565
Tattvabodhinī2:
vāco vyāhmatārthayām 1565, 5.4.35 vāco vyāhmatā. vyāhmatārthāyāṃ kim(). madhurā
See More
vāco vyāhmatārthayām 1565, 5.4.35 vāco vyāhmatā. vyāhmatārthāyāṃ kim(). madhurā vāgdevadattasya.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents