Kāśikāvṛttī1: anitye varṇe vartamānāt lohitaśabdāt svārthe kanpratyayo bhavati. lohitakaḥ kope See More
anitye varṇe vartamānāt lohitaśabdāt svārthe kanpratyayo bhavati. lohitakaḥ kopena.
lohitakaḥ pīḍanena. anitye iti kim? lohito gauḥ. lohitaṃ rudhiram.
lohitālliṅgabādhanaṃ vā vaktavyam. lohitikā kopena. lohinikā kopena.
Kāśikāvṛttī2: varṇe ca anitye 5.4.31 anitye varṇe vartamānāt lohitaśabdāt svārthe kanpratyayo See More
varṇe ca anitye 5.4.31 anitye varṇe vartamānāt lohitaśabdāt svārthe kanpratyayo bhavati. lohitakaḥ kopena. lohitakaḥ pīḍanena. anitye iti kim? lohito gauḥ. lohitaṃ rudhiram. lohitālliṅgabādhanaṃ vā vaktavyam. lohitikā kopena. lohinikā kopena.
Bālamanoramā1: varṇe cā'nitye. anitye varṇe vidyamānāllohitaśabdātsvārthe
kansyādityarthaḥ. ama See More
varṇe cā'nitye. anitye varṇe vidyamānāllohitaśabdātsvārthe
kansyādityarthaḥ. amaṇyarthamidam.
kopanimittakaṃ devadattādervauhityamanityameva, kopā'bhāve tadabhāvāt. yadyapi
māṇikyamaṇilauhityamapi anityameva, māṇikye naṣṭe tannāśāt, tathāpi āśrayadravyasya
utpattiprabhṛti nāśaparyantaṃ yo varṇo vartate, sa varṇo nitya ityabhimatamiti na doṣaḥ.
syādetat. `lohitikālohitikā vā kopena'ti striyāṃ rūpadvayamidhyate. tatra
lohitaśabdāt `varṇādanudāttā'diti natvasanniyogaśiṣṭaṃ ṅīpaṃ paratvātsyārthikatayā
antaraṅgatvācca bādhitvā kani kṛte sati natvasanniyogaśiṣṭaṅīpo na prasaktiḥ,
kopadhatvena topadhatvā'bhāvāt. tataśca lohitakaśabdāt `ajādyataḥ' iti ṭāpi
`pratyayasthā'diti ittve lohitiketyeva syānnatu tatra lohiniketi. ata āha–
lohitālliṅgabādhanaṃ veti. vārtikamidam. lohitaśabdātparasya
strīliṅgabodhakapratyayasya kanā bādho vā syādityarthaḥ. asati tu kanā ṅīpo bādhe
lohinīśabdātparasya strīliṅgabodhakapratyayasya kanā bādho vā syādityarthaḥ. asati tu
kanā ṅīpo bādhe lohitāśabdātkani `ke'ṇaḥ' iti hyasve kannantāṭṭapi lohiniketi
sidhyati. sati tu kanā ṅīpo bādhe lohitāśabdātkani `ke'ṇaḥ' ita#i hyasve ṭāpi
lohitiketi bhavati. nanu `ṅyāp prātipadikā'dityatra liṅgaviśiṣṭaparibhāṣayaiva siddhe
ṅyābgrahaṇaṃ ṅyābantādeva taddhitā bhavanti, natu ṅyābbhyāṃ
prāgityevamarthamityuktam. evaṃca ṅīpaḥ prāk kanaḥ prasakterevā'bhāvādidaṃ vārtikaṃ
vyarthamiti cet, ata eva vārtikālliṅgātsvārthikataddhiteṣu ṅyābgrahaṇaṃ na
saṃbadhyate. na ca `subantāttaddhitotpatti'riti siddhāntāt `kutsite' iti
sūtrasthabhāṣyarītyā svārthadravyaliṅgasaṅkhyākārakakutsādiprayuktakāryāṇāṃ
kramikatayā ṅyābantādeva supi tataḥ kani rūpasiddhervacamidaṃ vyarthamiti vācyam,
kārakakutsādiprayuktakāryāṇāṃ kramikatayā ṅyābantādeva supi tataḥ kani
rūpasiddhervacanamidaṃ vyarthamiti vācyam, ata eva svārthikataddhitānāṃ prātipadikādeva
pravṛttivijñānādityanyatra vistaraḥ.
Bālamanoramā2: varṇe cā'nitye , 5.4.31 varṇe cā'nitye. anitye varṇe vidyamānāllohitaśabdātsvārt See More
varṇe cā'nitye , 5.4.31 varṇe cā'nitye. anitye varṇe vidyamānāllohitaśabdātsvārthe kansyādityarthaḥ. amaṇyarthamidam. lohitakaḥ kopeneti. "devadattādi"riti śeṣaḥ. kopanimittakaṃ devadattādervauhityamanityameva, kopā'bhāve tadabhāvāt. yadyapi māṇikyamaṇilauhityamapi anityameva, māṇikye naṣṭe tannāśāt, tathāpi āśrayadravyasya utpattiprabhṛti nāśaparyantaṃ yo varṇo vartate, sa varṇo nitya ityabhimatamiti na doṣaḥ. syādetat. "lohitikālohitikā vā kopena"ti striyāṃ rūpadvayamidhyate. tatra lohitaśabdāt "varṇādanudāttā"diti natvasanniyogaśiṣṭaṃ ṅīpaṃ paratvātsyārthikatayā antaraṅgatvācca bādhitvā kani kṛte sati natvasanniyogaśiṣṭaṅīpo na prasaktiḥ, kopadhatvena topadhatvā'bhāvāt. tataśca lohitakaśabdāt "ajādyataḥ" iti ṭāpi "pratyayasthā"diti ittve lohitiketyeva syānnatu tatra lohiniketi. ata āha--lohitālliṅgabādhanaṃ veti. vārtikamidam. lohitaśabdātparasya strīliṅgabodhakapratyayasya kanā bādho vā syādityarthaḥ. asati tu kanā ṅīpo bādhe lohinīśabdātparasya strīliṅgabodhakapratyayasya kanā bādho vā syādityarthaḥ. asati tu kanā ṅīpo bādhe lohitāśabdātkani "ke'ṇaḥ" iti hyasve kannantāṭṭapi lohiniketi sidhyati. sati tu kanā ṅīpo bādhe lohitāśabdātkani "ke'ṇaḥ" ita#i hyasve ṭāpi lohitiketi bhavati. nanu "ṅyāp prātipadikā"dityatra liṅgaviśiṣṭaparibhāṣayaiva siddhe ṅyābgrahaṇaṃ ṅyābantādeva taddhitā bhavanti, natu ṅyābbhyāṃ prāgityevamarthamityuktam. evaṃca ṅīpaḥ prāk kanaḥ prasakterevā'bhāvādidaṃ vārtikaṃ vyarthamiti cet, ata eva vārtikālliṅgātsvārthikataddhiteṣu ṅyābgrahaṇaṃ na saṃbadhyate. na ca "subantāttaddhitotpatti"riti siddhāntāt "kutsite" iti sūtrasthabhāṣyarītyā svārthadravyaliṅgasaṅkhyākārakakutsādiprayuktakāryāṇāṃ kramikatayā ṅyābantādeva supi tataḥ kani rūpasiddhervacamidaṃ vyarthamiti vācyam, kārakakutsādiprayuktakāryāṇāṃ kramikatayā ṅyābantādeva supi tataḥ kani rūpasiddhervacanamidaṃ vyarthamiti vācyam, ata eva svārthikataddhitānāṃ prātipadikādeva pravṛttivijñānādityanyatra vistaraḥ.
Tattvabodhinī1: varṇe cā'nitye. anitye kim?. lahitaṃ rudhiram. lohitā lākṣā. anityatvamiha
svas Sū #1562 See More
varṇe cā'nitye. anitye kim?. lahitaṃ rudhiram. lohitā lākṣā. anityatvamiha
svasamānādhikaraṇadhvaṃsapratiyogitvām. ataeva `rakte'ityuttarasūtraṃ sārthakam.
lākṣādinā rakte lauhityasya yāvadāśrayamavasthānena nityatayā
pūrveṇā'siddheḥ.
paruṣastasminneva kṣaṇādūdhrvaṃ kopaśāntau lauhityaṃ naśyatīti bhavatyatrā'nityo
varṇaḥ. `prātipadikāttaddhitāḥ'iti pakṣasya `pratipadavidhānamātreṇā'pavādatve'miti
pakṣasya cāśrayaṇe `varṇādanudāttā'dityataḥ prāgeva kani kṛte lohitiketi rūpaṃ na
syādityāśaṅkāyāmāha—.
Tattvabodhinī2: varṇe cā'nitye 1562, 5.4.31 varṇe cā'nitye. anitye kim(). lahitaṃ rudhiram. lohi See More
varṇe cā'nitye 1562, 5.4.31 varṇe cā'nitye. anitye kim(). lahitaṃ rudhiram. lohitā lākṣā. anityatvamiha svasamānādhikaraṇadhvaṃsapratiyogitvām. ataeva "rakte"ityuttarasūtraṃ sārthakam. lākṣādinā rakte lauhityasya yāvadāśrayamavasthānena nityatayā pūrveṇā'siddheḥ.lohitālliṅgabādhanaṃ vā. lohitaka ithi. kopena lohito yaḥ paruṣastasminneva kṣaṇādūdhrvaṃ kopaśāntau lauhityaṃ naśyatīti bhavatyatrā'nityo varṇaḥ. "prātipadikāttaddhitāḥ"iti pakṣasya "pratipadavidhānamātreṇā'pavādatve"miti pakṣasya cāśrayaṇe "varṇādanudāttā"dityataḥ prāgeva kani kṛte lohitiketi rūpaṃ na syādityāśaṅkāyāmāha---.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents