Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वर्णे चानित्ये varṇe cānitye
Individual Word Components: varṇe ca anitye
Sūtra with anuvṛtti words: varṇe ca anitye pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), kan (5.4.29), lohitāt (5.4.30)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

The affix ((kan)) comes after ((lohita)), when it means color which is not permanent. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 kaN 19 is pleonastically introduced after 3.1.2 the nominal stem 4.1.1 lohitá- `red' 30] to denote a non-permanent color (á-nity-e várṇ-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.29, 5.4.30


Commentaries:

Kāśikāvṛttī1: anitye varṇe vartamānāt lohitaśabdāt svārthe kanpratyayo bhavati. lohitakakope   See More

Kāśikāvṛttī2: varṇe ca anitye 5.4.31 anitye varṇe vartamānāt lohitaśabdāt svārthe kanpratyayo   See More

Bālamanoramā1: varṇe cā'nitye. anitye varṇe vidyamānāllohitaśabdātsvārthe kansyādityarthaḥ. ama   See More

Bālamanoramā2: varṇe cā'nitye , 5.4.31 varṇe cā'nitye. anitye varṇe vidyamānāllohitaśabtsrt   See More

Tattvabodhinī1: varṇe cā'nitye. anitye kim?. lahitaṃ rudhiram. lohitā lākṣā. anityatvamiha svas Sū #1562   See More

Tattvabodhinī2: varṇe cā'nitye 1562, 5.4.31 varṇe cā'nitye. anitye kim(). lahitaṃ rudhiram. lohi   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions