Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अवेः कः aveḥ kaḥ
Individual Word Components: aveḥ kaḥ
Sūtra with anuvṛtti words: aveḥ kaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

The affix ((ka)) comes after ((avi)), without change of sense. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] ká is introduced pleonastically [after 3.1.2 the nominal stem 4.1.1] ávi- `sheep'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: aviśabdāt svārthe kaḥ pratyayo bhavati. avireva avikaḥ.

Kāśikāvṛttī2: aveḥ kaḥ 5.4.28 aviśabdāt svārthe kaḥ pratyayo bhavati. avireva avikaḥ.

Nyāsa2: aveḥ kaḥ. , 5.4.28

Bālamanoramā1: aveḥ kaḥ. ayamapi kevalasvārthikaḥ. `avayaḥ śailameṣā'rkāḥ' ityamaraḥ.

Bālamanoramā2: aveḥ kaḥ , 5.4.28 aveḥ kaḥ. ayamapi kevalasvārthikaḥ. "avayaḥ śailameṣā'r   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions