Kāśikāvṛttī1: tādarthye ityeva. atithiśabdāt caturthisamarthāt tādarthye abhidheye ñyaḥ pratya See More
tādarthye ityeva. atithiśabdāt caturthisamarthāt tādarthye abhidheye ñyaḥ pratyayo
bhavati. atithaye idam ātitham.
Kāśikāvṛttī2: atither ñyaḥ 5.4.26 tādarthye ityeva. atithiśabdāt caturthisamarthāt tādarthye See More
atither ñyaḥ 5.4.26 tādarthye ityeva. atithiśabdāt caturthisamarthāt tādarthye abhidheye ñyaḥ pratyayo bhavati. atithaye idam ātitham.
Nyāsa2: atitherñyaḥ. , 5.4.26
Bālamanoramā1: atitherñyaḥ. tādarthye ityeveti. atithaye idamityarthe
atithiśabdāccatuthryantāṇ See More
atitherñyaḥ. tādarthye ityeveti. atithaye idamityarthe
atithiśabdāccatuthryantāṇṇyaḥ liṅgātikramātstrītvam.
Bālamanoramā2: atitherñyaḥ , 5.4.26 atitherñyaḥ. tādarthye ityeveti. atithaye idamityarthe atit See More
atitherñyaḥ , 5.4.26 atitherñyaḥ. tādarthye ityeveti. atithaye idamityarthe atithiśabdāccatuthryantāṇṇyaḥ liṅgātikramātstrītvam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents