Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अतिथेर्ञ्यः atitherñyaḥ
Individual Word Components: atitheḥ ñyaḥ
Sūtra with anuvṛtti words: atitheḥ ñyaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), tādarthye (5.4.24)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

The affix ñya (±/((ya))) comes after ((atithi)) in the fourth case in construction, in the sense of "for the purpose of that". Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] Ñya is introduced [after 3.1.2 the nominal stem 4.1.1] átithi- `honored guest' [ending in 1.1.72 the fourth sUP triplet to denote `meant for him' 24]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.24


Commentaries:

Kāśikāvṛttī1: tādarthye ityeva. atithiśabdāt caturthisamarthāt tādarthye abhidheye ñyapratya   See More

Kāśikāvṛttī2: atither ñyaḥ 5.4.26 tādarthye ityeva. atithiśabdāt caturthisamarthāt darthye    See More

Nyāsa2: atitherñyaḥ. , 5.4.26

Bālamanoramā1: atitherñyaḥ. tādarthye ityeveti. atithaye idamityarthe atithiśabdāccatuthryantāṇ   See More

Bālamanoramā2: atitherñyaḥ , 5.4.26 atitherñyaḥ. tādarthye ityeveti. atithaye idamityarthe atit   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions