Kāśikāvṛttī1:
taditi prathamāsamarthavibhaktiḥ. prācuryeṇa prastutaṃ prakṛtam. prathamāsamarth
See More
taditi prathamāsamarthavibhaktiḥ. prācuryeṇa prastutaṃ prakṛtam. prathamāsamarthāt
prakṛtopādhike 'rthe vartamānāt svārthe mayaṭ pratyayo bhavati. ṭakāro ṅībarthaḥ.
annaṃ prakṛtam annamayam. apūpamayam. apare punarevam sūtrārtham āhuḥ. prakrtam
iti ucyate 'sminiti prakṛtavacanam. taditi prathamāsamarthāt prakṛtavacane 'bhidheye mayaṭ
pratyayo bhavati. annaṃ prakṛtam asminannamayo yajñaḥ. apūpamayaṃ parva. vaṭakamayī yātrā.
dvayam api pramāṇam, ubhayathā sūtrapraṇayanāt.
Kāśikāvṛttī2:
tat prakṛtavacane mayaṭ 5.4.21 taditi prathamāsamarthavibhaktiḥ. prācuryeṇa pra
See More
tat prakṛtavacane mayaṭ 5.4.21 taditi prathamāsamarthavibhaktiḥ. prācuryeṇa prastutaṃ prakṛtam. prathamāsamarthāt prakṛtopādhike 'rthe vartamānāt svārthe mayaṭ pratyayo bhavati. ṭakāro ṅībarthaḥ. annaṃ prakṛtam annamayam. apūpamayam. apare punarevam sūtrārtham āhuḥ. prakrtam iti ucyate 'sminiti prakṛtavacanam. taditi prathamāsamarthāt prakṛtavacane 'bhidheye mayaṭ pratyayo bhavati. annaṃ prakṛtam asminannamayo yajñaḥ. apūpamayaṃ parva. vaṭakamayī yātrā. dvayam api pramāṇam, ubhayathā sūtrapraṇayanāt.
Nyāsa2:
tatprakṛtavacane mayaṭ?. , 5.4.21 "prācuryeṇa prastutaṃ prakṛtam()" it
See More
tatprakṛtavacane mayaṭ?. , 5.4.21 "prācuryeṇa prastutaṃ prakṛtam()" iti. kṛtaḥ punarayaṃ viśeṣo labhyate, yāvatā prastutamātravacanaḥ prakṛtaśabdaḥ vacanagrahaṇādiha prakṛta iti vaktavye vacanagrahaṇam()--yādṛśasya loke prakṛtasya mayaṭo vacanaṃ pratyayāntena dṛṣṭaṃ tatraiva mayaḍa()thā syādityevamartham(). loke ca mayaṭpratyayāntaṃ rannamayādiśabdaiḥ prakṛtasya prācuryamucyata iti vacanagrahaṇādeva viśeṣo labhyate.
"apare tu" ityādi. atra prakṛtyarthādarthāntara eva pratyayaḥ. prakṛtaśabdena prastutamātramucyate. na tu prācuyryaviśiṣṭaṃ prakṛtamityeṣa viśeṣaḥ.
"ubhayathā" ityādi. ubhayathāpyasminnarthe sūtrasya praṇayanādityarthaḥ॥
Laghusiddhāntakaumudī1:
prācuryeṇa prastutaṃ prakṛtam, tasya vacanaṃ pratipādanam. bhāve adhikaraṇe vā
Sū #1242
See More
prācuryeṇa prastutaṃ prakṛtam, tasya vacanaṃ pratipādanam. bhāve adhikaraṇe vā
lyuṭ. ādye prakṛtamannamannamayam. apūpamayam. dvitīye tu annamayo yajñaḥ. apūpamayaṃ
parva..
Laghusiddhāntakaumudī2:
tatprakṛtavacane mayaṭ 1242, 5.4.21 prācuryeṇa prastutaṃ prakṛtam, tasya vacanaṃ
See More
tatprakṛtavacane mayaṭ 1242, 5.4.21 prācuryeṇa prastutaṃ prakṛtam, tasya vacanaṃ pratipādanam. bhāve adhikaraṇe vā lyuṭ. ādye prakṛtamannamannamayam. apūpamayam. dvitīye tu annamayo yajñaḥ. apūpamayaṃ parva॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents