Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तत्प्रकृतवचने मयट् tatprakṛtavacane mayaṭ
Individual Word Components: tat prakṛtavacane mayaṭ
Sūtra with anuvṛtti words: tat prakṛtavacane mayaṭ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix mayaṭ (((maya)) with the feminine in grave ((ī))) is added to a word in first case in construction, when the sense is "made thereof', or "subsisting therein". Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] máyaṬ is introduced [after 3.1.2 a nominal stem 4.1.1 ending in 1.1.72] the first sUP triplet (tád-°) pleonastically to denote `made thereof, consisting thereof' (pra-kr̥-ta-vac-an-é). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: taditi prathamāsamarthavibhaktiḥ. prācuryeṇa prastutaṃ prakṛtam. prathamāsamarth   See More

Kāśikāvṛttī2: tat prakṛtavacane mayaṭ 5.4.21 taditi prathamāsamarthavibhaktiḥ. prācuryeṇa pra   See More

Nyāsa2: tatprakṛtavacane mayaṭ?. , 5.4.21 "prācuryeṇa prastutaṃ prakṛtam()" it   See More

Laghusiddhāntakaumudī1: prācuryeṇa prastutaṃ prakṛtam, tasya vacanaṃ pratipādanam. bhāve adhikaraṇe vā Sū #1242   See More

Laghusiddhāntakaumudī2: tatprakṛtavacane mayaṭ 1242, 5.4.21 prācuryeṇa prastutaṃ prakṛtam, tasya vacanaṃ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions