Kāśikāvṛttī1:
svāṅge yau nāḍītantrīśabdau tadantād bahuvrīheḥ kap pratyayo na bhavati. bahvyaḥ
See More
svāṅge yau nāḍītantrīśabdau tadantād bahuvrīheḥ kap pratyayo na bhavati. bahvyaḥ
nāḍyaḥ asya bahunāḍiḥ kāyaḥ. bahutantrī grīvā. dhamanīvacanas tantrīśabaḥ. svāṅge
iti kim? bahunāḍīkaḥ stambhaḥ. bahutantrīkā vīṇā.
Kāśikāvṛttī2:
nāḍītantryoḥ svāṅge 5.4.159 svāṅge yau nāḍītantrīśabdau tadantād bahuvrīheḥ kap
See More
nāḍītantryoḥ svāṅge 5.4.159 svāṅge yau nāḍītantrīśabdau tadantād bahuvrīheḥ kap pratyayo na bhavati. bahvyaḥ nāḍyaḥ asya bahunāḍiḥ kāyaḥ. bahutantrī grīvā. dhamanīvacanas tantrīśabaḥ. svāṅge iti kim? bahunāḍīkaḥ stambhaḥ. bahutantrīkā vīṇā.
Bālamanoramā1:
nāḍītantryoḥ svāṅge. bahunāḍiḥ kāya iti. prāṇisthatvātsvāṅgatvasūcanāya
`kāya i Sū #887
See More
nāḍītantryoḥ svāṅge. bahunāḍiḥ kāya iti. prāṇisthatvātsvāṅgatvasūcanāya
`kāya iti viśeṣyam. upasarjahyasvaḥ. `nadyṛtaśce'ti prāptaḥ kabna bhavati.
bahutantrīgrrīveti. bahvyastantryo yasyā iti vigrahaḥ. vīṇātantuṣu
tantrīśabdasya prasiddhatvādāha–tantrīrdhamanīti. bahutantrīśabde
`gostriyo'riti hyasvamāśaṅkyāha–strīpratyayāntatvā'bhāvāditi.
`avitṛ?stṛ?tantrībhya īḥ' ityauṇādikasya `striyā'mityadhikāre'vihitatvāditi
bhāvaḥ.
Bālamanoramā2:
nāḍītantryoḥ svāṅgeḥ 887, 5.4.159 nāḍītantryoḥ svāṅge. bahunāḍiḥ kāya iti. prāṇi
See More
nāḍītantryoḥ svāṅgeḥ 887, 5.4.159 nāḍītantryoḥ svāṅge. bahunāḍiḥ kāya iti. prāṇisthatvātsvāṅgatvasūcanāya "kāya iti viśeṣyam. upasarjahyasvaḥ. "nadyṛtaśce"ti prāptaḥ kabna bhavati. bahutantrīgrrīveti. bahvyastantryo yasyā iti vigrahaḥ. vīṇātantuṣu tantrīśabdasya prasiddhatvādāha--tantrīrdhamanīti. bahutantrīśabde "gostriyo"riti hyasvamāśaṅkyāha--strīpratyayāntatvā'bhāvāditi. "avitṛ()stṛ()tantrībhya īḥ" ityauṇādikasya "striyā"mityadhikāre'vihitatvāditi bhāvaḥ.
Tattvabodhinī1:
bahunāḍiriti. upasarjanahyasvaḥ. strīpratyayāntatvābhāvāditi.
`avitṛ?stṛ?tantri Sū #766
See More
bahunāḍiriti. upasarjanahyasvaḥ. strīpratyayāntatvābhāvāditi.
`avitṛ?stṛ?tantribhyaḥ'itīpratyayasya `striyā'mityadhikāre'vihitatvāditi
bhāvaḥ.
Tattvabodhinī2:
nāḍītantryoḥ svāṅge 766, 5.4.159 bahunāḍiriti. upasarjanahyasvaḥ. strīpratyayānt
See More
nāḍītantryoḥ svāṅge 766, 5.4.159 bahunāḍiriti. upasarjanahyasvaḥ. strīpratyayāntatvābhāvāditi. "avitṛ()stṛ()tantribhyaḥ"itīpratyayasya "striyā"mityadhikāre'vihitatvāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents