Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: स्त्रियां संज्ञायाम् striyāṃ saṃjñāyām
Individual Word Components: striyām saṃjñāyām
Sūtra with anuvṛtti words: striyām saṃjñāyām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), taddhitāḥ (4.1.76), samāsāntāḥ (5.4.68), bahuvrīhau (5.4.113), dantasya (5.4.141), datṛ (5.4.141)
Type of Rule: vidhi
Preceding adhikāra rule:5.4.68 (1samāsāntāḥ)

Description:

For danta is substituted dat when in the feminine gender denoting a name. Source: Aṣṭādhyāyī 2.0

[The substitute morpheme datR̥ 141 replaces the whole of 1.1.55 the nominal stem 4.1.1 danta- `tooth' 141 occurring at the end of 1.1.72 a Bahuvrīhí compound 113] to derive a feminine name (striy-āṁ saṁjñā-y-ām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.68, 5.4.113, 5.4.141


Commentaries:

Kāśikāvṛttī1: striyām anyapadārthe saṃjñāyāṃ viṣaye dantaśabdasya datṛ ityayam ādeśo bhavati.    See More

Kāśikāvṛttī2: striyāṃ saṃjñāyām 5.4.143 striyām anyapadārthe saṃjñāyāṃ viṣaye dantaśabdasya d   See More

Nyāsa2: striyāṃ saṃjñāyām?. , 5.4.143 acchando'parthametat(). aya iva dantā as "a   See More

Bālamanoramā1: striyāṃ saṃjñāyām. śeṣapūraṇena sūtraṃ vyācaṣṭe–dantasyeti. vayoviśeṣānavagame' Sū #871   See More

Bālamanoramā2: striyāṃ saṃjñāyām 871, 5.4.143 striyāṃ saṃjñāyām. śeṣapūraṇena sūtraṃ vyācaṣṭe--   See More

Tattvabodhinī1: samadantīti. `nāsikedare'tyadinā ṅīṣ. Sū #758

Tattvabodhinī2: striyāṃ saṃjñāyām 758, 5.4.143 samadantīti. "nāsikedare"tyadinā ṅīṣ.

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions