Kāśikāvṛttī1:
karmavyatihāre ṇac striyām 3-3-43. iti ṇac vihitaḥ, tadantāt svārthe añ
pratyayo
See More
karmavyatihāre ṇac striyām 3-3-43. iti ṇac vihitaḥ, tadantāt svārthe añ
pratyayo bhavati striyāṃ viṣaye. vyāvakrośī. vyāvahāsī vartate. strīgrahaṇaṃ
kimartham, yāvatā ṇac striyām eva vihitaḥ, tataḥ svārthikas tatra eva bhaviṣyati? evaṃ
tarhyetaj jñāpayati svārthikāḥ pratyayā prakṛtito liṅgavacanānyativartante 'pi
iti. tena guḍakalpā drākṣā, tailakalpā prasannā, deva eva devatā ityevam ādi
upapannaṃ bhavati.
Kāśikāvṛttī2:
ṇacaḥ striyām añ 5.4.14 karmavyatihāre ṇac striyām 3.3.43. iti ṇac vihitaḥ, tad
See More
ṇacaḥ striyām añ 5.4.14 karmavyatihāre ṇac striyām 3.3.43. iti ṇac vihitaḥ, tadantāt svārthe añ pratyayo bhavati striyāṃ viṣaye. vyāvakrośī. vyāvahāsī vartate. strīgrahaṇaṃ kimartham, yāvatā ṇac striyām eva vihitaḥ, tataḥ svārthikas tatra eva bhaviṣyati? evaṃ tarhyetaj jñāpayati svārthikāḥ pratyayā prakṛtito liṅgavacanānyativartante 'pi iti. tena guḍakalpā drākṣā, tailakalpā prasannā, deva eva devatā ityevam ādi upapannaṃ bhavati.
Nyāsa2:
ṇacaḥ striyāmañ?. , 5.4.14 "vyāvakrośī" iti. "kraśa āhvāne"
See More
ṇacaḥ striyāmañ?. , 5.4.14 "vyāvakrośī" iti. "kraśa āhvāne" (dhā. pā. 856) ityasmāṇṇaca, laghūpadhaguṇaḥ, ṇajantādañ(). sa ca kṛdagrahaṇaparibhāṣayā (vyā. pa. 126) sagatikādbavati. tena sagatikameveha pratipadikasaṃjñāṃ pratipadyate, na karmavyatihāra iti pratiṣedhādeva vṛddhipratiṣedhayorādivṛddhireva bhavati. "ṭiṅḍhāṇañ()" 4.1.15 iti ṅīp(). "vyāvahāsī" iti. "ata upadāyāḥ" 7.2.116 iti vṛddhiḥ.
"tataḥ" iti. ṇajantāditi yāvat(). "svārthikāḥ prakṛtito liṅgavacanānyanuvatrtante (jai.pa.vṛ. 95) iti kṛtvā. "evaṃ tarhi" ityādinā strīgrahaṇaṃ jñāpakaṃ darśayati. "tena" ityādinā jñāpakasya prayojanam(). "ativartante'pi" iti. vyabhicarantyapītyarthaḥ. apiśabdādanuvatrtante'ṇīti. yadi svārthikānāṃ prakṛtito liṅgavacanānuvṛttivyabhicāro jñāpyate, tato guḍādibhyaḥ puṃliṅgādyanugatebhyaśca svārthe kalpabādayo bhavati, teṣāṃ puṃlliṅgavacanaṃ ca tadaiva bhavet? tataśca guḍakalpā drakṣetyevamādi nopapadyate. ta()smastu jñāpite liṅgāntarañca bhavatīti. tena sarvametadupapannaṃ bhavati. ādiśabdenāpi tailakalpā, cāturvaṇryam(), trailokyamityevamādīnāṃ grahaṇam()॥
Tattvabodhinī1:
ṇacaḥ stri. anena ṇajiti cakāro'tra viśeṣaṇārthaṃ iti dhvanitam. striyāṃ kim
?. Sū #1531
See More
ṇacaḥ stri. anena ṇajiti cakāro'tra viśeṣaṇārthaṃ iti dhvanitam. striyāṃ kim
?. vyatipāko vartate.
Tattvabodhinī2:
ṇacaḥ striyāmañ 1531, 5.4.14 ṇacaḥ stri. anena ṇajiti cakāro'tra viśeṣaṇārthaṃ i
See More
ṇacaḥ striyāmañ 1531, 5.4.14 ṇacaḥ stri. anena ṇajiti cakāro'tra viśeṣaṇārthaṃ iti dhvanitam. striyāṃ kim?. vyatipāko vartate.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents