Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ऊर्ध्वाद्विभाषा ūrdhvādvibhāṣā
Individual Word Components: ūrdhvād vibhāṣā
Sūtra with anuvṛtti words: ūrdhvād vibhāṣā pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samāsāntāḥ (5.4.68), bahuvrīhau (5.4.113), jānunoḥ (5.4.129), jñuḥ (5.4.129)
Type of Rule: vidhi
Preceding adhikāra rule:5.4.68 (1samāsāntāḥ)

Description:

The substitution of jñu for jânu is optional, when the word ûrdhva precedes it. Source: Aṣṭādhyāyī 2.0

[The substitute morpheme jñu- 129] optionally replaces (vibhāṣā) [the whole of 1.1.55 the nominal stem 4.1.1 jānu- `knee' 129 at the end of 1.1.72 a Bahuvrīhí compound 113] when co-occurring [after 1.1.67] ūrdhvá-° `high` (in composition). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.68, 5.4.113, 5.4.129


Commentaries:

Kāśikāvṛttī1: ūrdhvaśabdāduttarasya jānuśabdasya vibhāṣā jñuḥ ityayam ādeśo bhavati. ūrdhve    See More

Kāśikāvṛttī2: ūrdhvād vibhāṣā 5.4.130 ūrdhvaśabdāduttarasya jānuśabdasya vibhāṣā jñuḥ ityayam   See More

Nyāsa2: ūdhrvādvibhāṣā. , 5.4.130

Bālamanoramā1: ūdhrvādvibhāṣā. ūdhrvaśabdāt paro yo jānuśabdastasya jñurādeśo vā syāt, bahuv Sū #860   See More

Bālamanoramā2: ūdhrvādvibhāṣā 860, 5.4.130 ūdhrvādvibhāṣā. ūdhrvaśabdāt paro yo jānuśabdastasya   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions