Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: द्वित्रिभ्यां ष मूर्ध्नः dvitribhyāṃ ṣa mūrdhnaḥ
Individual Word Components: dvitribhyām ṣa (luptaprathamāntanirdeśaḥ) mūrdhnaḥ
Sūtra with anuvṛtti words: dvitribhyām ṣa (luptaprathamāntanirdeśaḥ) mūrdhnaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samāsāntāḥ (5.4.68), bahuvrīhau (5.4.113)
Type of Rule: vidhi
Preceding adhikāra rule:5.4.68 (1samāsāntāḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix sha comes after a Bahuvrûhi compound ending in mûrdhan, and preceded by dvi and tri. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 samāsāntá 68 affix 3.1.1] Ṣá is introduced [after 3.1.2 the nominal stem 4.1.1] °-mūrdhán- `head', co-occurring [after 1.1.67] dví-° `2' and trí-° `3' [in a Bahuvrīhí compound 113]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.68, 5.4.113

Mahābhāṣya: With kind permission: Dr. George Cardona

1/6:kimartham mūrdhnaḥ ṣa pratyayāntaram vidhīyate na ṣac prakṛtaḥ saḥ anuvartiṣyate |
2/6:mūrdhnaḥ ca ṣavacanam |*
3/6:kim |
4/6:anantodāttārtham iti eva |
5/6:dvimūrdhaḥ |
See More


Kielhorn/Abhyankar (II,442.5-7) Rohatak (IV,270)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: dvitribhyāṃ paro yo mūrdhanśabdaḥ tadantād bahuvrīheḥ ṣapratyayaḥ bhavati sa   See More

Kāśikāvṛttī2: dvitribhyāṃ ṣa mūrdhnaḥ 5.4.115 dvitribhyāṃ paro yo mūrdhanśabdaḥ tadand bahu   See More

Laghusiddhāntakaumudī1: ābhyāṃ mūrdhnaḥ ṣaḥ syādbahuvrīhau. dvimūrdhaḥ. trimūrdhaḥ.. Sū #975

Laghusiddhāntakaumudī2: dvitribhyāṃ ṣa mūrdhnaḥ 975, 5.4.115 ābhyāṃ mūrdhnaḥ ṣaḥ syādbahuvrīhau. dvird   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions