Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नदीपौर्णमास्याग्रहायणीभ्यः nadīpaurṇamāsyāgrahāyaṇībhyaḥ
Individual Word Components: nadīpaurṇamāsyāgrahāyaṇībhyaḥ
Sūtra with anuvṛtti words: nadīpaurṇamāsyāgrahāyaṇībhyaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samāsāntāḥ (5.4.68), ṭac (5.4.91), avyayībhāve (5.4.107), napuṁsakāt (5.4.109), anyatarasyām (5.4.109)
Type of Rule: vidhi
Preceding adhikāra rule:5.4.68 (1samāsāntāḥ)

Description:

The affix ṭach comes optionally after an Avayayûbhâva ending in nadû, paurṇamâsû, and âgrahâyani. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 samāsāntá 68 affix 3.1.1 ṬáC 91 is optionally 109 introduced after 3.1.2 the nominal stems 4.1.1] nadī `river', paurṇa-māsī `full-moon night' and āgra-hāy-aṇ-ī `full-moon night of Agra-háy-aṇa-' [occurring at the end of 1.1.72 an Avyayībhāvá compound 107]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.68, 5.4.91, 5.4.107, 5.4.109


Commentaries:

Kāśikāvṛttī1: nadī paurṇamāsī āgrahāyaṇī ityevam antādavyayībhāvātanyatarasyāṃ ṭac pratyayo bh   See More

Kāśikāvṛttī2: nadī paurṇamāsyāgrahāyaṇībhyaḥ 5.4.110 nadī paurṇamāsī āgrahāyaṇī ityevam antād   See More

Nyāsa2: nadīpaurṇamāsyāgrahāyaṇībhyaḥ. , 5.4.110 nadīgrahaṇena svarūpaṃ gṛhrate, na saṃj   See More

Bālamanoramā1: nadīpaurṇamāsī. śeṣapūraṇena sūtraṃ vyācaṣṭe-vā ṭajiti. `anyatarasyā'miti Sū #673   See More

Bālamanoramā2: nadīpaurṇamāsyāgrahāyaṇībhyaḥ 673, 5.4.110 nadīpaurṇamāsī. śeṣapūraṇena traṃ v   See More

Tattvabodhinī1: nadīpaurṇa. iha svarūpasyaiva grahaṇaṃ na saṃjñāyāḥ, paurṇamāsyāgrahāyaṇyoḥ pṛt Sū #596   See More

Tattvabodhinī2: nadīpaurṇamāsyāgrahāyaṇībhyaḥ 596, 5.4.110 nadīpaurṇa. iha svarūpasyaiva grahaṇa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions