Kāśikāvṛttī1:
nadī paurṇamāsī āgrahāyaṇī ityevam antādavyayībhāvātanyatarasyāṃ ṭac pratyayo bh
See More
nadī paurṇamāsī āgrahāyaṇī ityevam antādavyayībhāvātanyatarasyāṃ ṭac pratyayo bhavati.
nadyāḥ samīpam upanadam, upanadi. upapaurṇamāsam, upapaurṇamāsi. upāgrahāyaṇam,
upāgrahāyaṇi.
Kāśikāvṛttī2:
nadī paurṇamāsyāgrahāyaṇībhyaḥ 5.4.110 nadī paurṇamāsī āgrahāyaṇī ityevam antād
See More
nadī paurṇamāsyāgrahāyaṇībhyaḥ 5.4.110 nadī paurṇamāsī āgrahāyaṇī ityevam antādavyayībhāvātanyatarasyāṃ ṭac pratyayo bhavati. nadyāḥ samīpam upanadam, upanadi. upapaurṇamāsam, upapaurṇamāsi. upāgrahāyaṇam, upāgrahāyaṇi.
Nyāsa2:
nadīpaurṇamāsyāgrahāyaṇībhyaḥ. , 5.4.110 nadīgrahaṇena svarūpaṃ gṛhrate, na saṃj
See More
nadīpaurṇamāsyāgrahāyaṇībhyaḥ. , 5.4.110 nadīgrahaṇena svarūpaṃ gṛhrate, na saṃjñā. yadi saṃjñā gṛhreta, paurṇamāsyāgrahāyaṇīgrahaṇaṃ na kuryāt(). nanu ca niyamārthametat? syāt? īkārāntasyāpi nadyoḥ paurṇamāsyāgrahāyaṇyoreva bhavatīti? naitadasti; yadyetat? prayojanaṃ syāt? "paurṇamāsyāgrahāyaṇī" ityevaṃ brāūyāt(). "tasmāt()" svarapagrahaṇamiti. "upanadi" iti "gostriyorupasarjanasya" 1.2.48 iti hyasvaḥ॥
Bālamanoramā1:
nadīpaurṇamāsī. śeṣapūraṇena sūtraṃ vyācaṣṭe-vā ṭajiti. `anyatarasyā'miti Sū #673
See More
nadīpaurṇamāsī. śeṣapūraṇena sūtraṃ vyācaṣṭe-vā ṭajiti. `anyatarasyā'miti `ṭa'jiti
cānuvartata iti bhāvaḥ. nadī paurṇamāsī āgrahāyaṇī-etadantādavyayībhāvasamāsāṭṭajvā
syāditi yāvat. atra nadīsaṃjñakasya na grahaṇam,
paurṇamāsyāgrahāyaṇīgrahaṇālliṅgāt. upanadamiti. nadyāḥ samīpamityarthaḥ. sāmīpye
upetyasyāvyayībhāvasamāsaḥ. ṭac. `yasyeti ca' itīkāralopaḥ. upanadaśabdātsup. ambhāva
iti bhāvaḥ. upanadīti. ṭajabhāve rūpam. napuṃsakahyasvaḥ. `avyayādāpsupaḥ' iti luk.
upapaurṇamāsamiti. paurṇamāsyāḥ samīpamityarthaḥ. ṭaci upanadamitivadrūpam.
upapaurṇamāsīti. ṭajabhāve rūpam. evam–upāgrahāyaṇam upāgrahāyaṇīti jñeyam. agre
hāyanamasyāḥ. āgrahāyaṇī=mārgaśīrṣapaurṇamāsī. ata ūdhrvaṃ makarāyanapravṛttyā
udagayanapravṛtteḥ. udagayanādireva hi saṃvatsarasyādiḥ. `ayana dve gatirudagdakṣiṇārkasya
vatsaraḥ' iti prasiddheḥ.
Bālamanoramā2:
nadīpaurṇamāsyāgrahāyaṇībhyaḥ 673, 5.4.110 nadīpaurṇamāsī. śeṣapūraṇena sūtraṃ v
See More
nadīpaurṇamāsyāgrahāyaṇībhyaḥ 673, 5.4.110 nadīpaurṇamāsī. śeṣapūraṇena sūtraṃ vyācaṣṭe-vā ṭajiti. "anyatarasyā"miti "ṭa"jiti cānuvartata iti bhāvaḥ. nadī paurṇamāsī āgrahāyaṇī-etadantādavyayībhāvasamāsāṭṭajvā syāditi yāvat. atra nadīsaṃjñakasya na grahaṇam, paurṇamāsyāgrahāyaṇīgrahaṇālliṅgāt. upanadamiti. nadyāḥ samīpamityarthaḥ. sāmīpye upetyasyāvyayībhāvasamāsaḥ. ṭac. "yasyeti ca" itīkāralopaḥ. upanadaśabdātsup. ambhāva iti bhāvaḥ. upanadīti. ṭajabhāve rūpam. napuṃsakahyasvaḥ. "avyayādāpsupaḥ" iti luk. upapaurṇamāsamiti. paurṇamāsyāḥ samīpamityarthaḥ. ṭaci upanadamitivadrūpam. upapaurṇamāsīti. ṭajabhāve rūpam. evam--upāgrahāyaṇam upāgrahāyaṇīti jñeyam. agre hāyanamasyāḥ. āgrahāyaṇī=mārgaśīrṣapaurṇamāsī. ata ūdhrvaṃ makarāyanapravṛttyā udagayanapravṛtteḥ. udagayanādireva hi saṃvatsarasyādiḥ. "ayana dve gatirudagdakṣiṇārkasya vatsaraḥ" iti prasiddheḥ.
Tattvabodhinī1:
nadīpaurṇa. iha svarūpasyaiva grahaṇaṃ na saṃjñāyāḥ, paurṇamāsyāgrahāyaṇyoḥ
pṛt Sū #596
See More
nadīpaurṇa. iha svarūpasyaiva grahaṇaṃ na saṃjñāyāḥ, paurṇamāsyāgrahāyaṇyoḥ
pṛthaggrahaṇāt. upanadīti. ṭacabhāve napuṃsakahyasvaḥ. atra vyācakṣate–
`vṛttigranthamanurudhyedaṃ vikalpakathanam. paramārthatastu nehānyatarasyāmityanuvartate.
`bahugaṇe'ti sūtrasthabhāṣyavirodhāt. tatra hi–nadīśabdena nadīviśeṣāṇāṃ
gaṅgāyamunādīnāṃ grahaṇamāśaṅkya śaratprabhṛtiṣu vipāṭśabdapāṭhānneti samāhitam. na
cedaṃ bhāṣyaṃ `nadīpaurṇamāsī'tyatra ṭacaḥ pākṣikatve saṅgacchate,nityārthatayā
tatpāṭhasyopapatteḥ. ataeva senakagrahaṇamuttaratrā'rthavat. kaiyaṭastu
vyavasthitavibhāṣāmāśritya vṛttigranthaṃ kathaṃcitsamarthitavāniti.
Tattvabodhinī2:
nadīpaurṇamāsyāgrahāyaṇībhyaḥ 596, 5.4.110 nadīpaurṇa. iha svarūpasyaiva grahaṇa
See More
nadīpaurṇamāsyāgrahāyaṇībhyaḥ 596, 5.4.110 nadīpaurṇa. iha svarūpasyaiva grahaṇaṃ na saṃjñāyāḥ, paurṇamāsyāgrahāyaṇyoḥ pṛthaggrahaṇāt. upanadīti. ṭacabhāve napuṃsakahyasvaḥ. atra vyācakṣate--"vṛttigranthamanurudhyedaṃ vikalpakathanam. paramārthatastu nehānyatarasyāmityanuvartate. "bahugaṇe"ti sūtrasthabhāṣyavirodhāt. tatra hi--nadīśabdena nadīviśeṣāṇāṃ gaṅgāyamunādīnāṃ grahaṇamāśaṅkya śaratprabhṛtiṣu vipāṭśabdapāṭhānneti samāhitam. na cedaṃ bhāṣyaṃ "nadīpaurṇamāsī"tyatra ṭacaḥ pākṣikatve saṅgacchate,nityārthatayā tatpāṭhasyopapatteḥ. ataeva senakagrahaṇamuttaratrā'rthavat. kaiyaṭastu vyavasthitavibhāṣāmāśritya vṛttigranthaṃ kathaṃcitsamarthitavāniti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents