Kāśikāvṛttī1:
anaḥ ityeva. napuṃsakagrahaṇam uttarapadaviśeṣaṇam. annantaṃ yad napuṃsakaṃ
tada
See More
anaḥ ityeva. napuṃsakagrahaṇam uttarapadaviśeṣaṇam. annantaṃ yad napuṃsakaṃ
tadantādavyayībhāvātanyatarasyāṃ ṭac pratyayo bhavati samāsāntaḥ. pūrveṇa nitye
prāpte vikalpyate. praticarmam, praticarma. upacarmam, upacarma.
Kāśikāvṛttī2:
napuṃsakādanyatarasyām 5.4.109 anaḥ ityeva. napuṃsakagrahaṇam uttarapadaviśeṣaṇ
See More
napuṃsakādanyatarasyām 5.4.109 anaḥ ityeva. napuṃsakagrahaṇam uttarapadaviśeṣaṇam. annantaṃ yad napuṃsakaṃ tadantādavyayībhāvātanyatarasyāṃ ṭac pratyayo bhavati samāsāntaḥ. pūrveṇa nitye prāpte vikalpyate. praticarmam, praticarma. upacarmam, upacarma.
Nyāsa2:
napuṃsakādanyatarasyām?. , 5.4.109
Laghusiddhāntakaumudī1:
annantaṃ yat klībaṃ tadantādavyayībhāvāṭṭajvā syāt. upacarmam. upacarma.. Sū #923
Laghusiddhāntakaumudī2:
napuṃsakādanyatarasyām 923, 5.4.109 annantaṃ yat klībaṃ tadantādavyayībhāvāṭṭajv
See More
napuṃsakādanyatarasyām 923, 5.4.109 annantaṃ yat klībaṃ tadantādavyayībhāvāṭṭajvā syāt. upacarmam. upacarma॥
Bālamanoramā1:
napuṃsakādanyatarasyām. `ana' ityanuvṛttaṃ napuṃsakasya viśeṣaṇaṃ. tadanta Sū #672
See More
napuṃsakādanyatarasyām. `ana' ityanuvṛttaṃ napuṃsakasya viśeṣaṇaṃ. tadantavidhiḥ.
annantātklībāditi labdham. tenāvyayībhāve ityanuvṛttaṃ pañcamyā vipariṇataṃ
viśeṣyate, tadantavidhiḥ. tadāha–annantādityādi. upacarmam upacarmeti. carmaṇaḥ
samīpamityarthaḥ. sāmīpye upetyavyayasyāvyayībhāvaḥ. ṭaci ṭilopaḥ. ambhāvaḥ. ṭajabhāve
upacarmeti rūpam.
Bālamanoramā2:
napuṃsakādantayatarasyām 672, 5.4.109 napuṃsakādanyatarasyām. "ana" it
See More
napuṃsakādantayatarasyām 672, 5.4.109 napuṃsakādanyatarasyām. "ana" ityanuvṛttaṃ napuṃsakasya viśeṣaṇaṃ. tadantavidhiḥ. annantātklībāditi labdham. tenāvyayībhāve ityanuvṛttaṃ pañcamyā vipariṇataṃ viśeṣyate, tadantavidhiḥ. tadāha--annantādityādi. upacarmam upacarmeti. carmaṇaḥ samīpamityarthaḥ. sāmīpye upetyavyayasyāvyayībhāvaḥ. ṭaci ṭilopaḥ. ambhāvaḥ. ṭajabhāve upacarmeti rūpam.
Tattvabodhinī1:
napuṃsakādanya. napuṃsakagrahaṇamannantasya viśeṣaṇaṃ nāvyayībhāvasya,
avyabhic Sū #595
See More
napuṃsakādanya. napuṃsakagrahaṇamannantasya viśeṣaṇaṃ nāvyayībhāvasya,
avyabhicārādityāha–annantaṃ yatklīvamiti. annantacena
cāvyayībhāvaviśeṣaṇāttadantavidhirityāha–tadantāditi. upacarmamiti. ṭaci
ṭilopapo'dantatvādambhāvaśca. tattva].
Tattvabodhinī2:
napuṃsakādanyatarasyām 595, 5.4.109 napuṃsakādanya. napuṃsakagrahaṇamannantasya
See More
napuṃsakādanyatarasyām 595, 5.4.109 napuṃsakādanya. napuṃsakagrahaṇamannantasya viśeṣaṇaṃ nāvyayībhāvasya, avyabhicārādityāha--annantaṃ yatklīvamiti. annantacena cāvyayībhāvaviśeṣaṇāttadantavidhirityāha--tadantāditi. upacarmamiti. ṭaci ṭilopapo'dantatvādambhāvaśca. tattva].
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents