Kāśikāvṛttī1: dvigoḥ, ardhac ca iti dvayam apyanuvartate. khārīśabdāntāt dvigorardhāc ca paro
See More
dvigoḥ, ardhac ca iti dvayam apyanuvartate. khārīśabdāntāt dvigorardhāc ca paro
yaḥ khārīśabdaḥ tadantāt tatpuruṣāṭ ṭac pratyayo bhavati prācām ācāryāṇāṃ matena.
dve kharyau samāhṛte dvikhāram, dvikhāri. trikhāram, trikhāri. ardhaṃ khāryāḥ
ardhakhāram, ardhakhāri.
Kāśikāvṛttī2: khāryāḥ prācām 5.4.101 dvigoḥ, ardhac ca iti dvayam apyanuvartate. khārīśabdānt See More
khāryāḥ prācām 5.4.101 dvigoḥ, ardhac ca iti dvayam apyanuvartate. khārīśabdāntāt dvigorardhāc ca paro yaḥ khārīśabdaḥ tadantāt tatpuruṣāṭ ṭac pratyayo bhavati prācām ācāryāṇāṃ matena. dve kharyau samāhṛte dvikhāram, dvikhāri. trikhāram, trikhāri. ardhaṃ khāryāḥ ardhakhāram, ardhakhāri.
Nyāsa2: khāryāḥ prācām?. , 5.4.101 "dvikhāri" iti. "trikhāri" iti. p See More
khāryāḥ prācām?. , 5.4.101 "dvikhāri" iti. "trikhāri" iti. pūrvavadupasarjanahyasvaḥ. kvacidardhakhārīti pāṭhaḥ. atraicorupasarjanahyasvatve kṛte "sarvato'ktinnarthādityeke" (ga. sū.51) iti bahvādipāṭhān? ṅīṣa॥
Bālamanoramā1: khāryā) prācām.
khārīśabdāntāddvigorardhapūrvakātkhārīśabdāntāttatpuruṣāccetyar Sū #793 See More
khāryā) prācām.
khārīśabdāntāddvigorardhapūrvakātkhārīśabdāntāttatpuruṣāccetyarthaḥ.
dvikhāramiti. dvayoḥ khāryoḥ samāhāra iti vigrahe dviguḥ. ṭac. `yasyeti ca'. `sa
napuṃsaka'miti napuṃsakatvam. ṭajabhāvapakṣe `sa napuṃsaka'miti napuṃsakatvānnapuṃsakahyasvaḥ.
ardhakhāramiti. khāryā ardhamiti vigrahaḥ. `ardhaṃ napuṃsaka'miti samāsaḥ, ṭac, yasyeti ca.
klībatvaṃ lokāt. ardhakhārīti. pūrvavatsamāsaḥ. ṭajabhāvapakṣe `paravalliṅga'miti
strītvam. ekavibhaktāvaṣaṣṭha\ufffdntavacanādupasarjanatvā'bhāvānna hyasvaḥ.
`ardhakhāri' iti kāciddhrasvāntapāṭhaḥ. tadā klībatvaṃ lokāt, tato
napuṃsakahyasvaḥ.
Bālamanoramā2: khāryāḥ prācām 793, 5.4.101 khāryā) prācām. khārīśabdāntāddvigorardhapūrvakātkhā See More
khāryāḥ prācām 793, 5.4.101 khāryā) prācām. khārīśabdāntāddvigorardhapūrvakātkhārīśabdāntāttatpuruṣāccetyarthaḥ. dvikhāramiti. dvayoḥ khāryoḥ samāhāra iti vigrahe dviguḥ. ṭac. "yasyeti ca". "sa napuṃsaka"miti napuṃsakatvam. ṭajabhāvapakṣe "sa napuṃsaka"miti napuṃsakatvānnapuṃsakahyasvaḥ. ardhakhāramiti. khāryā ardhamiti vigrahaḥ. "ardhaṃ napuṃsaka"miti samāsaḥ, ṭac, yasyeti ca. klībatvaṃ lokāt. ardhakhārīti. pūrvavatsamāsaḥ. ṭajabhāvapakṣe "paravalliṅga"miti strītvam. ekavibhaktāvaṣaṣṭha()ntavacanādupasarjanatvā'bhāvānna hyasvaḥ. "ardhakhāri" iti kāciddhrasvāntapāṭhaḥ. tadā klībatvaṃ lokāt, tato napuṃsakahyasvaḥ.
Tattvabodhinī1: adrdhakhāramiti. adrdhanāvamiva klībatvaṃ lokāt. ṭajvā syāddvigāviti.
dvigāviti Sū #698 See More
adrdhakhāramiti. adrdhanāvamiva klībatvaṃ lokāt. ṭajvā syāddvigāviti.
dvigāviti kim?. dvayorañjaliḥ—vdyañjaliḥ.
Tattvabodhinī2: khāryāḥ prācām 698, 5.4.101 adrdhakhāramiti. adrdhanāvamiva klībatvaṃ lokāt. ṭaj See More
khāryāḥ prācām 698, 5.4.101 adrdhakhāramiti. adrdhanāvamiva klībatvaṃ lokāt. ṭajvā syāddvigāviti. dvigāviti kim(). dvayorañjaliḥ---vdyañjaliḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents