Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: खार्याः प्राचाम् khāryāḥ prācām
Individual Word Components: khāryāḥ prācām
Sūtra with anuvṛtti words: khāryāḥ prācām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samāsāntāḥ (5.4.68), tatpuruṣasya (5.4.86), ṭac (5.4.91), dvigoḥ (5.4.99), ardhāt (5.4.100), ca (5.4.100)
Type of Rule: vidhi
Preceding adhikāra rule:5.4.68 (1samāsāntāḥ)

Description:

To the wotd khârû, at the end of a Dvigu compound, and to the same, when preceded by the word ardha, in a Tatpurusha compound, the affix ṭach is added, according to the opinion of the Eastern Grammarians. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 samāsāntá 68 affix 3.1.1 ṬáC 91 is introduced after 3.1.2 the nominal stem 4.1.1] khārī `n.pr. of a measure, [co-occurring after 1.1.67 ardhá-° 100 in a Tatpuruṣá compound 86 or in a Dvigú compound 99] according to Eastern Grammarians (prāc-ām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.68, 5.4.86, 5.4.91, 5.4.99, 5.4.100


Commentaries:

Kāśikāvṛttī1: dvigoḥ, ardhac ca iti dvayam apyanuvartate. khārīśabdāntāt dvigorardhāc ca paro    See More

Kāśikāvṛttī2: khāryāḥ prācām 5.4.101 dvigoḥ, ardhac ca iti dvayam apyanuvartate. khārīśabnt   See More

Nyāsa2: khāryāḥ prācām?. , 5.4.101 "dvikhāri" iti. "trikhāri" iti. p   See More

Bālamanoramā1: khāryā) prācām. khārīśabdāntāddvigorardhapūrvakātkhārīśabdāntāttatpuruṣāccetyar Sū #793   See More

Bālamanoramā2: khāryāḥ prācām 793, 5.4.101 khāryā) prācām. khārīśabdāntāddvigorardhapūrvatk   See More

Tattvabodhinī1: adrdhakhāramiti. adrdhanāvamiva klībatvaṃ lokāt. ṭajvā syāddvigāviti. dviviti Sū #698   See More

Tattvabodhinī2: khāryāḥ prācām 698, 5.4.101 adrdhakhāramiti. adrdhanāvamiva klībatvaṃ lot.aj   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions