Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वा बहूनां जातिपरिप्रश्ने डतमच् vā bahūnāṃ jātiparipraśne ḍatamac
Individual Word Components: vā bahūnām jātiparipraśne ḍatamac
Sūtra with anuvṛtti words: vā bahūnām jātiparipraśne ḍatamac pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), kaḥ (5.3.70), kiṁyattadaḥ (5.3.92), nirdhāraṇe (5.3.92), ekasya (5.3.92), ḍatarac (5.3.92)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix atamach (((atama)) with the elision of the last syllable) comes after kim, yat and tat, optionally, when the object is the determining of the one out of many, the question being that of caste. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] ḌatamáC is introduced [after 3.1.2 the nominal stems 4.1.1 comprising the pronominal bases kím- `who', yád- `who' and tád- `that' to determine one 92] among many (bahū-n-ām) optionally (vā) in a question involving genus or caste [jāti-pari-praśné]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.70, 5.3.71, 5.3.92


Commentaries:

Kāśikāvṛttī1: kiṃyattadaḥ iti vartate nirdhārane, ekasya iti ca. bahūnām iti nirdhārane ṣaṣṭ   See More

Kāśikāvṛttī2: vā bahūnāṃ jātiparipraśno ḍatamac 5.3.93 kiṃyattadaḥ iti vartate nirdrane, ek   See More

Nyāsa2: vā bahūnāṃ jātiparigraśne ḍatamac?. , 5.3.93 "jātiparipraśnaviṣayebhyaḥ&quo   See More

Laghusiddhāntakaumudī1: Sū #1240

Laghusiddhāntakaumudī2: vā bahūnāṃ jātiparipraśne ḍatamac 1240, 5.3.93 jātiparipraśna iti pratkhta   See More

Bālamanoramā1: vā bahūnām. kiṃyattada iti, nirdhāraṇe iti, ekasyeti cānuvartate. bahūmiti nir   See More

Bālamanoramā2: vā bahūnāṃ jātiparipraśne ḍatamac , 5.3.93 vā bahūnām. kiṃyattada iti, nirdhāraṇ   See More

Tattvabodhinī1: vā bahūnām. `kiṃyattadaḥ'iti vartate. jātiśca paripraśnaśceti saradvan Sū #1527   See More

Tattvabodhinī2: vā bahūnāṃ jātiparipraśne ḍatamac 1527, 5.3.93 vā bahūnām. "kiṃyattadaḥ&quo   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions