Kāśikāvṛttī1:
kiṃyattadaḥ iti vartate nirdhārane, ekasya iti ca. bahūnām iti nirdhārane ṣaṣṭhī
See More
kiṃyattadaḥ iti vartate nirdhārane, ekasya iti ca. bahūnām iti nirdhārane ṣaṣṭhī.
bahunāṃ madhye ekasya nirdhārane gamyamāne jātiparipraśnaviṣayebhyaḥ kimādibhyaḥ vā
ḍatamac pratyayo bhavati. katamo bhavatāṃ kaṭhaḥ. yatamo bhavatām kaṭhaḥ, tatama āgacchatu. vāvacanam
akajartham. yako bhavatāṃ kaṭhaḥ, saka āgacchatu. mahāvibhāṣā ca pratyayavikalopārthā anuvartate
eva. ko bhavatāṃ kaṭhaḥ. yo bhavatāṃ kaṭhaḥ, sa āgacchatu. jātiparipraśne iti kim? ko bhavatām
devadattaḥ. paripraśnagrahaṇaṃ ca kima eva viśeṣaṇaṃ, na yattadoḥ, asambhavāt. jātigrahaṇaṃ tu
sarvaireva sambadyate. kimo 'smin viṣaye ḍataram api icchanti kecit, kataro bhavatāṃ
kālāpaḥ iti. tatra katarakatamau jātiaparipraśne 2-1-63 iti vacanāt siddham.
Kāśikāvṛttī2:
vā bahūnāṃ jātiparipraśno ḍatamac 5.3.93 kiṃyattadaḥ iti vartate nirdhārane, ek
See More
vā bahūnāṃ jātiparipraśno ḍatamac 5.3.93 kiṃyattadaḥ iti vartate nirdhārane, ekasya iti ca. bahūnām iti nirdhārane ṣaṣṭhī. bahunāṃ madhye ekasya nirdhārane gamyamāne jātiparipraśnaviṣayebhyaḥ kimādibhyaḥ vā ḍatamac pratyayo bhavati. katamo bhavatāṃ kaṭhaḥ. yatamo bhavatām kaṭhaḥ, tatama āgacchatu. vāvacanam akajartham. yako bhavatāṃ kaṭhaḥ, saka āgacchatu. mahāvibhāṣā ca pratyayavikalopārthā anuvartate eva. ko bhavatāṃ kaṭhaḥ. yo bhavatāṃ kaṭhaḥ, sa āgacchatu. jātiparipraśne iti kim? ko bhavatām devadattaḥ. paripraśnagrahaṇaṃ ca kima eva viśeṣaṇaṃ, na yattadoḥ, asambhavāt. jātigrahaṇaṃ tu sarvaireva sambadyate. kimo 'smin viṣaye ḍataram api icchanti kecit, kataro bhavatāṃ kālāpaḥ iti. tatra katarakatamau jātiaparipraśne 2.1.62 iti vacanāt siddham.
Nyāsa2:
vā bahūnāṃ jātiparigraśne ḍatamac?. , 5.3.93 "jātiparipraśnaviṣayebhyaḥ&quo
See More
vā bahūnāṃ jātiparigraśne ḍatamac?. , 5.3.93 "jātiparipraśnaviṣayebhyaḥ" iti. jātiparipraśno yathāsambhavaṃ yeṣāṃ te tathoktāḥ. "katamo bhavatāṃ kaṭaḥ" iti. "gotrañca caraṇaiḥ saha" (ma. bhā. 2.225) iti tasya jātitvam(). sā ca kaṭhajātiḥ kiṃ śabdena paripṛcchyate. kiṃśabdo'tra jātiparipraśnaviṣayo bhavati. "yatamo bhavatāṃ kaṭhastatama āgacchatu" iti. yattacchabdāviha jātiviṣayāveva, na paripraśnaviṣayo bhavati. "yatamo bhavatāṃ kaṭhastatama āgacchatu" iti. yattacchabdāviha jātiviṣayāveva, na paripraśnaviṣayau; asaṃbhavāt(), na hi tābhyāṃ paripraśnaḥ kriyate, kiṃ tarhi? kiṃśabdena. ata eva vakṣyati--"paripraśnagrahaṇaṃ kima eva viśeṣaṇam(), na yattadoḥ, asambhavāt()" iti. "vāvacanamakajartham()" iti. pakṣe'kajapi yathā syāt(). yadyevam? vākyaṃ na sidhyati, yadā hi ḍatamaj? na bhavatyakacaiva bhavitavyam()? ityata āha--"mahāvibhāṣā" ityādi. atra ca mahīvibāṣā pratyayavikalpārthā'nuvatrtate, tayā pratyaye vikalpite pakṣe vākyamapi bhaviṣyati. "jātigrahaṇaṃ tu sarvaiḥ sambadhyate" iti. jātiḥ savatraiva bhavati, tatra jātyādinā kiṃ śabde viśeṣyamāṇe sāmadhryādeva tasya paripraśnaviṣayatvaṃ labhyate? naitadasti; sa hi kṣepe'pi vatrtate. tatrāsati paripraśnagrahaṇe yadā ātau kṣepe vatrtate, tadā pratyayaḥ syāt()॥
Laghusiddhāntakaumudī1:
Sū #1240
Laghusiddhāntakaumudī2:
vā bahūnāṃ jātiparipraśne ḍatamac 1240, 5.3.93 jātiparipraśna iti pratyākhyātamā
See More
vā bahūnāṃ jātiparipraśne ḍatamac 1240, 5.3.93 jātiparipraśna iti pratyākhyātamākare. bahūnāṃ madhye ekasya nirdhāraṇe ḍatamajvā syāt. katamo bhavatāṃ kaṭhaḥ. yatamaḥ. tatamaḥ. vāgrahaṇamakajartham. yakaḥ. sakaḥ॥
Bālamanoramā1:
vā bahūnām. kiṃyattada iti, nirdhāraṇe iti, ekasyeti cānuvartate. bahūnāmiti
nir
See More
vā bahūnām. kiṃyattada iti, nirdhāraṇe iti, ekasyeti cānuvartate. bahūnāmiti
nirdhāraṇe ṣaṣṭhī. tadāha–bahūnāṃ madhye nirdhāraṇe ḍatamajvā syāditi. `madhye'
ityanantaram –ekasyeti śeṣaḥ. jātiparipraśne gamye ityapi bodhyam. jātiśca
paripraśnaśceti samāhāradvandlaḥ. jātau paripraśne ca gamye ityarthaḥ. tatra
jātāviti kiṃyattadāṃ sarveṣāmeva viśeṣaṇam. paripraśnagrahaṇaṃ tu kima eva viśeṣaṇaṃ,
tacca kṣepārthakasya kimo nivṛttyartham. yattadostu paripraśnagrahaṇaṃ na viśeṣaṇam,
asaṃbhavāditi vṛttau spaṣṭam. atra vārtikam–`kimādīnāṃ dvibahvarthe
pratyayavidhānāparipraśnagrahaṇaṃ na viśeṣaṇam, asaṃbhavāditi vṛttau spaṣṭam. atra
vārtikam–`kimādīnāṃ dvibahvarthe pratyayavidhānādupādhyānarthakya'miti.
`pūrvasūtre dvayoriti, atra sūtre jātiparipraśne iti ca na kartavye iti bhāva'
iti kaiyaṭaḥ. tadāha–pratyākhyātamākare iti. kṣepārthasya tvanabhidānānna grahaṇamiti
tadāśayaḥ. pūrvasūtre dvayoriti ceti bodhyam. tathāca `katama eṣāṃ pācakaḥ, śūro,
devadattaḥ, ityatra kriyāguṇasaṃjñābhirapi nirdhāraṇe ḍatamaj bhavati. `eṣāṃ kataro
devadattaḥ' ityatra bahūnāma#ekasya nirdhāraṇe ḍatarac bhavati. ata eva pratyayaḥ' iti
sūtrabhāṣye `bahuṣvāsīneṣu kaschit kaṃcitpṛcchati kataro devadattaḥ' iti prayogaḥ
saṅgacchate. katamo bhavatāṃ kaṭha iti. `gotraṃ ca caraṇaiḥ sahe'ti kaṭhasya jātitvam.
vāgrahaṇamakajarthamiti. anyathā mahāvibhāṣayā.ñapavādena mukte
utsargasyā'pravṛtteruktatvādakac na svāditi bhāvaḥ. naca
`avyayasarvanāmnā'mityasyādhikāratvāttadanuvṛttyaiva siddhe vāgrahaṇaṃ vyarthameveti
vācyam, ihaiva sūtre tadanuvṛttirnatu pūrvasūtre iti jñāpanārthatvāt. ato
ḍatarajviṣaye nā'kac. mahāvibhāṣayeti. ata eva `avakṣepaṇe' iti sūtre bhāṣye `ka
etayorarthayorviśeṣaḥ' iti prayogaḥ saṅgacchate. `tamabādayaḥ prāgavakṣepaṇakano nityāḥ
pratyayāḥ' iti tu prāyikamiti bhāvaḥ.
prakṛtasūtraviṣaye'pītyarthaḥ, bahuṣvāsīnaṣu ityādyudāhmatabhāṣyaprayogāditi
bhāvaḥ.
Bālamanoramā2:
vā bahūnāṃ jātiparipraśne ḍatamac , 5.3.93 vā bahūnām. kiṃyattada iti, nirdhāraṇ
See More
vā bahūnāṃ jātiparipraśne ḍatamac , 5.3.93 vā bahūnām. kiṃyattada iti, nirdhāraṇe iti, ekasyeti cānuvartate. bahūnāmiti nirdhāraṇe ṣaṣṭhī. tadāha--bahūnāṃ madhye nirdhāraṇe ḍatamajvā syāditi. "madhye" ityanantaram --ekasyeti śeṣaḥ. jātiparipraśne gamye ityapi bodhyam. jātiśca paripraśnaśceti samāhāradvandlaḥ. jātau paripraśne ca gamye ityarthaḥ. tatra jātāviti kiṃyattadāṃ sarveṣāmeva viśeṣaṇam. paripraśnagrahaṇaṃ tu kima eva viśeṣaṇaṃ, tacca kṣepārthakasya kimo nivṛttyartham. yattadostu paripraśnagrahaṇaṃ na viśeṣaṇam, asaṃbhavāditi vṛttau spaṣṭam. atra vārtikam--"kimādīnāṃ dvibahvarthe pratyayavidhānāparipraśnagrahaṇaṃ na viśeṣaṇam, asaṃbhavāditi vṛttau spaṣṭam. atra vārtikam--"kimādīnāṃ dvibahvarthe pratyayavidhānādupādhyānarthakya"miti. "pūrvasūtre dvayoriti, atra sūtre jātiparipraśne iti ca na kartavye iti bhāva" iti kaiyaṭaḥ. tadāha--pratyākhyātamākare iti. kṣepārthasya tvanabhidānānna grahaṇamiti tadāśayaḥ. pūrvasūtre dvayoriti ceti bodhyam. tathāca "katama eṣāṃ pācakaḥ, śūro, devadattaḥ, ityatra kriyāguṇasaṃjñābhirapi nirdhāraṇe ḍatamaj bhavati. "eṣāṃ kataro devadattaḥ" ityatra bahūnāma#ekasya nirdhāraṇe ḍatarac bhavati. ata eva pratyayaḥ" iti sūtrabhāṣye "bahuṣvāsīneṣu kaschit kaṃcitpṛcchati kataro devadattaḥ" iti prayogaḥ saṅgacchate. katamo bhavatāṃ kaṭha iti. "gotraṃ ca caraṇaiḥ sahe"ti kaṭhasya jātitvam. vāgrahaṇamakajarthamiti. anyathā mahāvibhāṣayā.ñapavādena mukte utsargasyā'pravṛtteruktatvādakac na svāditi bhāvaḥ. naca "avyayasarvanāmnā"mityasyādhikāratvāttadanuvṛttyaiva siddhe vāgrahaṇaṃ vyarthameveti vācyam, ihaiva sūtre tadanuvṛttirnatu pūrvasūtre iti jñāpanārthatvāt. ato ḍatarajviṣaye nā'kac. mahāvibhāṣayeti. ata eva "avakṣepaṇe" iti sūtre bhāṣye "ka etayorarthayorviśeṣaḥ" iti prayogaḥ saṅgacchate. "tamabādayaḥ prāgavakṣepaṇakano nityāḥ pratyayāḥ" iti tu prāyikamiti bhāvaḥ. kimo'sminniti. "vā bahūnā"miti prakṛtasūtraviṣaye'pītyarthaḥ, bahuṣvāsīnaṣu ityādyudāhmatabhāṣyaprayogāditi bhāvaḥ.
Tattvabodhinī1:
vā bahūnām. `kiṃyattadaḥ'iti vartate. jātiśca paripraśnaśceti
samāhāradvan Sū #1527
See More
vā bahūnām. `kiṃyattadaḥ'iti vartate. jātiśca paripraśnaśceti
samāhāradvandvaḥ. tatra jātāviti sarveṣāṃ viśeṣaṇam. ṣaṣṭhīsamāse tu guṇabhūtasya
jātigrahaṇasya niṣkṛṣyaṃ saṃbandho'nupapannaḥ syāt. paripraśnagrahaṇaṃ tu kima eva
viśṣaṇam. tacca kṣepanivṛttyartham. tatra jātigrahaṇaṃ prāyo'bhiprāyam.
kriyāguṇasaṃjñābhirapi nirdhāraṇe ḍataraca iṣṭatvāt. tatā pūrvasūtre dvayoriti
prāyo'bhiprāyam. bahūnāṃ nirdhāraṇe'pi ḍhataraca iṣṭatvāt. tathā ca vārtikam—
`kimādīnāṃ dvibahvarthe pratyayavidhānādupādhyānarthakya'miti. atra kaiyaṭaḥ–
- `dvayo'riti , `jātiparipraśne'iti ca na kartavyamiti bhāva iti. tadetadāha—
pratyākhyātamākara iti. kaṭhaiti. `katamo bhavatāmadhyāpakaḥ, śūro, devadatto
ve'tyapyudāhartavyam. yakaḥ saka iti. `kaka'iti tu noktam. akacsahitasyāpi `kimaḥ
kaḥ'ityayamādeśa iti vyākhyātatvāt. mahāvibhāṣayeti. `prāgidiśaḥ' iti sūtre
samarthaprathamagrahaṇayornivṛttatve'pi vāgrahaṇamanuvartate ityuktatvāditi bhāvaḥ.
`kiṃyattadaḥ'iti sūtre dvayorityasya pratyākhyānādāha—kimo'sminniti.
Tattvabodhinī2:
vā bahūnāṃ jātiparipraśne ḍatamac 1527, 5.3.93 vā bahūnām. "kiṃyattadaḥ&quo
See More
vā bahūnāṃ jātiparipraśne ḍatamac 1527, 5.3.93 vā bahūnām. "kiṃyattadaḥ"iti vartate. jātiśca paripraśnaśceti samāhāradvandvaḥ. tatra jātāviti sarveṣāṃ viśeṣaṇam. ṣaṣṭhīsamāse tu guṇabhūtasya jātigrahaṇasya niṣkṛṣyaṃ saṃbandho'nupapannaḥ syāt. paripraśnagrahaṇaṃ tu kima eva viśṣaṇam. tacca kṣepanivṛttyartham. tatra jātigrahaṇaṃ prāyo'bhiprāyam. kriyāguṇasaṃjñābhirapi nirdhāraṇe ḍataraca iṣṭatvāt. tatā pūrvasūtre dvayoriti prāyo'bhiprāyam. bahūnāṃ nirdhāraṇe'pi ḍhataraca iṣṭatvāt. tathā ca vārtikam---"kimādīnāṃ dvibahvarthe pratyayavidhānādupādhyānarthakya"miti. atra kaiyaṭaḥ--- "dvayo"riti , "jātiparipraśne"iti ca na kartavyamiti bhāva iti. tadetadāha---pratyākhyātamākara iti. kaṭhaiti. "katamo bhavatāmadhyāpakaḥ, śūro, devadatto ve"tyapyudāhartavyam. yakaḥ saka iti. "kaka"iti tu noktam. akacsahitasyāpi "kimaḥ kaḥ"ityayamādeśa iti vyākhyātatvāt. mahāvibhāṣayeti. "prāgidiśaḥ" iti sūtre samarthaprathamagrahaṇayornivṛttatve'pi vāgrahaṇamanuvartate ityuktatvāditi bhāvaḥ. "kiṃyattadaḥ"iti sūtre dvayorityasya pratyākhyānādāha---kimo'sminniti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents