Kāśikāvṛttī1: hrasvatvaviśiṣṭe 'rthe vartamānāt prātipadikāt yathāvihitaṃ pratyayo bhavati.
dī See More
hrasvatvaviśiṣṭe 'rthe vartamānāt prātipadikāt yathāvihitaṃ pratyayo bhavati.
dīrghapratiyohī hrasvaḥ. hrasvo vṛkṣaḥ vṛkṣakaḥ. plakṣakaḥ. stambhakaḥ.
Kāśikāvṛttī2: hrasve 5.3.86 hrasvatvaviśiṣṭe 'rthe vartamānāt prātipadikāt yathāvihitaṃ praty See More
hrasve 5.3.86 hrasvatvaviśiṣṭe 'rthe vartamānāt prātipadikāt yathāvihitaṃ pratyayo bhavati. dīrghapratiyohī hrasvaḥ. hrasvo vṛkṣaḥ vṛkṣakaḥ. plakṣakaḥ. stambhakaḥ.
Nyāsa2: hvaṃsve. , 5.3.86 "dīrghapratiyogī hyasvaḥ" iti. sa punaryamapekṣya dī See More
hvaṃsve. , 5.3.86 "dīrghapratiyogī hyasvaḥ" iti. sa punaryamapekṣya dīrgho bhavati sa veditavyaḥ. nanu ca dīrghatvāpacaye sati hyasvo bhavati; yatra dīrghatvāpacayastatrālpatāstīti pūrveṇaiva siddham()? na sidhyati; na hrayaṃ niyogaḥ--yatra dīrghasyāpacayastatrālpatvena bhavitavyamiti, tathā hi--satyapyapacaye mahattvaguṇayuktaṃ yadvastu tadamahadeva bhavati, na cālpam()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents