Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अजिनान्तस्योत्तरपदलोपश्च ajināntasyottarapadalopaśca
Individual Word Components: ajināntasya uttarapadalopaḥ ca
Sūtra with anuvṛtti words: ajināntasya uttarapadalopaḥ ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), kaḥ (5.3.70), anukampāyām (5.3.76), manuṣyanāmnaḥ (5.3.78), kan (5.3.81)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

The affix kan (_/ ((ka))) comes iu the sense of compassion, after a man-name ending in ((ajina)), and this second member is elided before the affix. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 kaN 81 is introduced after 3.1.2 a nominal stem 4.1.1 consisting of a personal name 78] co-occurring with °-ajína- `skin' as final member (°-anta-sya in composition) [to denote compassion 76 or an act of relief associated with it 77] and (ca) lopa (=0̸) replaces the final member (uttara-pada-lopá-ḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.56, 5.3.70, 5.3.71, 5.3.76, 5.3.78, 5.3.81


Commentaries:

Kāśikāvṛttī1: kanityanuvartate, manusyanāmnaḥ iti ca. ajinaśabdāntāt prātipadikān manusyanāmno   See More

Kāśikāvṛttī2: ajināntasya uttarapadalopaś ca 5.3.82 kanityanuvartate, manusyanāmnaḥ iti ca. a   See More

Nyāsa2: ajināntasyottarapadalopaśca. , 5.3.82 "vyāghrājino nāma kaścit()" iti.   See More

Bālamanoramā1: ajināntasya. vyāghraka iti. `vyāghrājina' iti kasyacinmanuṣyasya ma. tasm   See More

Bālamanoramā2: ajināntasyottarapadalopaśca , 5.3.82 ajināntasya. vyāghraka iti. ";vghji   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions