Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वृद्धस्य च vṛddhasya ca
Individual Word Components: vṛddhasya ca
Sūtra with anuvṛtti words: vṛddhasya ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), tiṅaḥ (5.3.56), ajādī (5.3.58), jya (5.3.61)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

((jya)) is also substituted for ((vṛddha)), when ishṭan and ûyas follow. Source: Aṣṭādhyāyī 2.0

[The substitute morpheme jya 61] also replaces [the whole of 1.1.55 of the nominal stem 4.1.1] vr̥ddhá- `old, aged' [before 1.4.66 the taddhitá 4.1.76 affixes 3.1.1 beginning with a vowel phoneme 58 (= iṣṭhaN 55 and īyasu̱N 57)]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.56, 5.3.58, 5.3.61


Commentaries:

Kāśikāvṛttī1: vṛddhaśabdasya ca jya ityayam ādeśo bhavatyajādyoḥ pratyayayoḥ parataḥ. tayośca    See More

Kāśikāvṛttī2: vṛddhasya ca 5.3.62 vṛddhaśabdasya ca jya ityayam ādeśo bhavatyajādyopratyaya   See More

Nyāsa2: vṛddhasya ca. , 5.3.62 "vṛddhaśabdasya" iti. "vṛddha" ityeta   See More

Bālamanoramā1: vṛddhasya ca. śeṣapūraṇena sūtraṃ vyācaṣṭe–jyādeśaḥ syādajādyoriti. iṣṭhanyasu   See More

Bālamanoramā2: vṛddhasya ca , 5.3.62 vṛddhasya ca. śeṣapūraṇena sūtraṃ vyācaṣṭe--jyādaḥ sda   See More

Tattvabodhinī1: vṛddhasya ca. svarūpasyeha grahaṇaṃ, na tu `vṛddhiryasyācāmādi'riti ribh Sū #1507   See More

Tattvabodhinī2: vṛddhasya ca 1507, 5.3.62 vṛddhasya ca. svarūpasyeha grahaṇaṃ, na tu "vṛddh   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions