Kāśikāvṛttī1: vṛddhaśabdasya ca jya ityayam ādeśo bhavatyajādyoḥ pratyayayoḥ parataḥ. tayośca See More
vṛddhaśabdasya ca jya ityayam ādeśo bhavatyajādyoḥ pratyayayoḥ parataḥ. tayośca sattvaṃ
niyamābhāvena pūrvavaj jñāpyate. sarve ime vṛddhāḥ, ayam eṣām atiśayena vṛddhaḥ
jyeṣṭhaḥ. ubhāvimau vṛddhau, ayam anayoratiśayena vṛddhaḥ jyāyān. ayam asmāj
jyāyān. priyasthira ityādinā vṛddhaśabdasya varṣādeśo vidhīyate. vacanasāmarthyāt
pakṣe so 'pi bhavati. varṣiṣṭhaḥ. varṣīyān.
Kāśikāvṛttī2: vṛddhasya ca 5.3.62 vṛddhaśabdasya ca jya ityayam ādeśo bhavatyajādyoḥ pratyaya See More
vṛddhasya ca 5.3.62 vṛddhaśabdasya ca jya ityayam ādeśo bhavatyajādyoḥ pratyayayoḥ parataḥ. tayośca sattvaṃ niyamābhāvena pūrvavaj jñāpyate. sarve ime vṛddhāḥ, ayam eṣām atiśayena vṛddhaḥ jyeṣṭhaḥ. ubhāvimau vṛddhau, ayam anayoratiśayena vṛddhaḥ jyāyān. ayam asmāj jyāyān. priyasthira ityādinā vṛddhaśabdasya varṣādeśo vidhīyate. vacanasāmarthyāt pakṣe so 'pi bhavati. varṣiṣṭhaḥ. varṣīyān.
Nyāsa2: vṛddhasya ca. , 5.3.62 "vṛddhaśabdasya" iti. "vṛddha" ityeta See More
vṛddhasya ca. , 5.3.62 "vṛddhaśabdasya" iti. "vṛddha" ityetasya śabdasyetyarthaḥ. etena "vṛddhasya" iti svarūpagrahaṇaṃ darśayati. nanu ca vṛddhaśabdaśca saṃjñā kṛtā--"vṛddhiryasyācāmādistadvṛddham()" 1.1.72 iti, atastatpratyāyitasyaiva saṃjñino grahaṇaṃ na svarūpasya, "svaṃ rūpaṃ śabdasyāśabdasaṃjñā" (1.1.68) iti vacanāt()? naiṣa doṣaḥ, "praśasyasya" ityetadihānuvatrtate, tena vṛddhaśabdo viśeṣyate--praśasyasya vṛddhasyeti. svarūpagrahaṇe vayo'dhike ca śabdārthe praśasyatā yujyate, na pāribhāṣikagrahaṇe. atha vā--sthāne'ntaratamaparibhāṣayā 1.1.49 jyaśabdasya yo'ntaratamaḥ sa eva sthāno vijñāyate, antaratamaśca tasya vṛddhaśabda eva, tena tasyaiva grahaṇaṃ yuktam(). "tayośca" ityādi. yathā "praśasyasya śraḥ" 5.3.60 ityatra niyamābhāvenājādyoḥ pratyayayoḥ sattvaṃ jñāpitam(), tathehāpi jñāpyate. niyamābhāvastvajādyoḥ parataḥ pūrvavadādeśaviṣānādeva veditavyaḥ॥
Bālamanoramā1: vṛddhasya ca. śeṣapūraṇena sūtraṃ vyācaṣṭe–jyādeśaḥ syādajādyoriti.
iṣṭhannīyasu See More
vṛddhasya ca. śeṣapūraṇena sūtraṃ vyācaṣṭe–jyādeśaḥ syādajādyoriti.
iṣṭhannīyasunorityarthaḥ. jyeṣṭha iti. ayamanayorati śayena vṛddha ityarthaḥ.
Bālamanoramā2: vṛddhasya ca , 5.3.62 vṛddhasya ca. śeṣapūraṇena sūtraṃ vyācaṣṭe--jyādeśaḥ syāda See More
vṛddhasya ca , 5.3.62 vṛddhasya ca. śeṣapūraṇena sūtraṃ vyācaṣṭe--jyādeśaḥ syādajādyoriti. iṣṭhannīyasunorityarthaḥ. jyeṣṭha iti. ayamanayorati śayena vṛddha ityarthaḥ.
Tattvabodhinī1: vṛddhasya ca. svarūpasyeha grahaṇaṃ, na tu `vṛddhiryasyācāmādi'riti
pāribh Sū #1507 See More
vṛddhasya ca. svarūpasyeha grahaṇaṃ, na tu `vṛddhiryasyācāmādi'riti
pāribhāṣikasya, vyākhyānāt. asya `priyasthire'tyādinā varṣādeso'pi pakṣe bhavati.
na ca tasyemanici sāvakāśatā śaṅkyā, vṛddhaśabdādimanico'bhāvāt. yadi tu `vṛddhasya
varṣiśce'ti sūtramihaiva kriyeta tadā dvirvṛddhagrahaṇaṃ na kartavyamiti lāghavaṃ
bhavatītyāhuḥ.
Tattvabodhinī2: vṛddhasya ca 1507, 5.3.62 vṛddhasya ca. svarūpasyeha grahaṇaṃ, na tu "vṛddh See More
vṛddhasya ca 1507, 5.3.62 vṛddhasya ca. svarūpasyeha grahaṇaṃ, na tu "vṛddhiryasyācāmādi"riti pāribhāṣikasya, vyākhyānāt. asya "priyasthire"tyādinā varṣādeso'pi pakṣe bhavati. na ca tasyemanici sāvakāśatā śaṅkyā, vṛddhaśabdādimanico'bhāvāt. yadi tu "vṛddhasya varṣiśce"ti sūtramihaiva kriyeta tadā dvirvṛddhagrahaṇaṃ na kartavyamiti lāghavaṃ bhavatītyāhuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents