Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अजादी गुणवचनादेव ajādī guṇavacanādeva
Individual Word Components: ajādī guṇavacanāt eva
Sūtra with anuvṛtti words: ajādī guṇavacanāt eva pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), tiṅaḥ (5.3.56)
Type of Rule: niyama
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

The two affixes beginning with a vowel (i. e. ((īyas)) and ((iṣṭha))) are added only after words denoting attributes. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affixes 3.1.1] beginning with a vowel phoneme (aC=ādī) [= iṣṭhaN 55, īyasu̱N 57 are introduced after 3.1.2 nominal stems 4.1.1] which are qualifying words (guṇa-vác-an-āt) only (evá). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/10:evakāraḥ kimarthaḥ |
2/10:niyamārthaḥ |
3/10:na etat asti prayojanam |
4/10:siddhe vidhiḥ ārabhyamāṇaḥ antareṇa evakāram niyamārthaḥ bhaviṣyati |
5/10:iṣṭataḥ avadhāraṇārthaḥ tarhi |
See More


Kielhorn/Abhyankar (II,417.9-12) Rohatak (IV,215)


Commentaries:

Kāśikāvṛttī1: iṣṭhannīyasunau ajādī sāmānyena vihitau, tayorayaṃ viṣayaniyamaḥ kriyate, guṇava   See More

Kāśikāvṛttī2: ajādi guṇavacanādeva 5.3.58 iṣṭhannīyasunau ajādī sāmānyena vihitau, tayoraya   See More

Nyāsa2: ajādī guṇavacanādeva. , 5.3.58 "pācakataraḥ" iti. kartṛśaktimato dravy   See More

Bālamanoramā1: ajādī. taraptamupau iṣṭhannīyasunau ceti catvāraḥ pratyayā anukrāntāḥ. teṣāṃ mad   See More

Bālamanoramā2: ajādī guṇavacanādeva , 5.3.58 ajādī. taraptamupau iṣṭhannīyasunau ceti catra   See More

Tattvabodhinī1: ajādī guṇavacanādeva. iṣṭato'vadhāraṇārtha evakāraḥ. tena pratyaya niyamo'yam. Sū #1502   See More

Tattvabodhinī2: ajādī guṇavacanādeva 1502, 5.3.58 ajādī guṇavacanādeva. iṣṭato'vadhāraṇārtha eva   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions