Kāśikāvṛttī1: iṣṭhannīyasunau ajādī sāmānyena vihitau, tayorayaṃ viṣayaniyamaḥ kriyate, guṇava See More
iṣṭhannīyasunau ajādī sāmānyena vihitau, tayorayaṃ viṣayaniyamaḥ kriyate, guṇavacanādeva
bhavatastau na anyasmāditi. paṭīyān. laghīyān. paṭiṣṭhaḥ. laghīṣṭhaḥ. iha na bhavataḥ, pācakataraḥ,
pācakatamaḥ iti. eva kāraḥ iṣṭato 'vadhāraṇārthaḥ, pratyayaniyamo 'yaṃ na prakṛtiniyamaḥ iti.
paṭutaraḥ. paṭutamaḥ.
Kāśikāvṛttī2: ajādi guṇavacanādeva 5.3.58 iṣṭhannīyasunau ajādī sāmānyena vihitau, tayorayaṃ See More
ajādi guṇavacanādeva 5.3.58 iṣṭhannīyasunau ajādī sāmānyena vihitau, tayorayaṃ viṣayaniyamaḥ kriyate, guṇavacanādeva bhavatastau na anyasmāditi. paṭīyān. laghīyān. paṭiṣṭhaḥ. laghīṣṭhaḥ. iha na bhavataḥ, pācakataraḥ, pācakatamaḥ iti. eva kāraḥ iṣṭato 'vadhāraṇārthaḥ, pratyayaniyamo 'yaṃ na prakṛtiniyamaḥ iti. paṭutaraḥ. paṭutamaḥ.
Nyāsa2: ajādī guṇavacanādeva. , 5.3.58 "pācakataraḥ" iti. kartṛśaktimato dravy See More
ajādī guṇavacanādeva. , 5.3.58 "pācakataraḥ" iti. kartṛśaktimato dravyasyābhidhānāddravyavacano'yaṃ pācakaśabdaḥ.
athaivakāraḥ kimarthaḥ, yāvatā siddhe vidhirārabhyamāṇo vināpi tena niyamārtho bhavati()ityāha-"evakāraḥ" ityādi. asati hrevakāre viparītamavaṣāraṇaṃ vijñāyate--ajādī eva guṇavacanāditi, tataśca yata evakārastato'nyatrāvadhāraṇamiti prakṛtiniyamaḥ syāt(). evaṃ ca guṇavacanasyājādyoniyatatvāt? tatastarabādirnaṃ syāt(). evakāre tu prakṛtyanantaramuccāryamāṇe sati pratyayārthaniyamo'yaṃ bhavati na prakṛtiniyama iti paṭutaraḥ, paṭutama iti siddhaṃ bhavati. etayorapi siddhyarthaṃ "guṇavacanādiṣṭhannīyasunau" iti sūtraṃ na kṛtam(). tadā vidhyarthatvādetau taraptamaporapavādatvādbādhakāviti tayorabhāve paṭutaraḥ, paṭutama iti na sidhyet()॥
Bālamanoramā1: ajādī. taraptamupau iṣṭhannīyasunau ceti catvāraḥ pratyayā anukrāntāḥ. teṣāṃ mad See More
ajādī. taraptamupau iṣṭhannīyasunau ceti catvāraḥ pratyayā anukrāntāḥ. teṣāṃ madhye
yau ajādī iṣṭhannīyasunau tāvityarthaḥ. tadāha–iṣṭhannīyasunāviti. pācakataraḥ, pācakatama
iti. kriyāśabdatvādābhyāmiṣṭhannīsunau neti bhāvaḥ. `guṇavacanādajādī eve'ti
viparītaniyamavyāvṛttyartha evakāraḥ. tena paṭutaraḥ paṭutama ityādi siddham.
Bālamanoramā2: ajādī guṇavacanādeva , 5.3.58 ajādī. taraptamupau iṣṭhannīyasunau ceti catvāraḥ See More
ajādī guṇavacanādeva , 5.3.58 ajādī. taraptamupau iṣṭhannīyasunau ceti catvāraḥ pratyayā anukrāntāḥ. teṣāṃ madhye yau ajādī iṣṭhannīyasunau tāvityarthaḥ. tadāha--iṣṭhannīyasunāviti. pācakataraḥ, pācakatama iti. kriyāśabdatvādābhyāmiṣṭhannīsunau neti bhāvaḥ. "guṇavacanādajādī eve"ti viparītaniyamavyāvṛttyartha evakāraḥ. tena paṭutaraḥ paṭutama ityādi siddham.
Tattvabodhinī1: ajādī guṇavacanādeva. iṣṭato'vadhāraṇārtha evakāraḥ. tena pratyaya niyamo'yam.
Sū #1502 See More
ajādī guṇavacanādeva. iṣṭato'vadhāraṇārtha evakāraḥ. tena pratyaya niyamo'yam.
evakārā'bhāve tu `guṇavacanādajādipratyayāveve'ti prakṛtiniyamo'pi sambhāvyeta. tathā ca
paṭutaraḥ, paṭutama ityādi na sidhyet.
Tattvabodhinī2: ajādī guṇavacanādeva 1502, 5.3.58 ajādī guṇavacanādeva. iṣṭato'vadhāraṇārtha eva See More
ajādī guṇavacanādeva 1502, 5.3.58 ajādī guṇavacanādeva. iṣṭato'vadhāraṇārtha evakāraḥ. tena pratyaya niyamo'yam. evakārā'bhāve tu "guṇavacanādajādipratyayāveve"ti prakṛtiniyamo'pi sambhāvyeta. tathā ca paṭutaraḥ, paṭutama ityādi na sidhyet.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents