Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: द्विवचनविभज्योपपदे तरबीयसुनौ dvivacanavibhajyopapade tarabīyasunau
Individual Word Components: dvivacanavibhajyopapade tarabīyasunau
Sūtra with anuvṛtti words: dvivacanavibhajyopapade tarabīyasunau pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), atiśāyane (5.3.55), tiṅaḥ (5.3.56)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affixes tarap (_ _ ((tara))) and ûyasun (__ ((īyas))) come in the sense of 'surpassing', after a nominal stem or a finite-verb, when it expresses (comparision between) two things, or when that which is added to it (upapada), is to be distinguished from another. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affixes 3.1.1] taraP and īyasu̱N are introduced [after 3.1.2 nominal stems 4.1.1 and verbal stems ending in 1.1.72 personal l-substitutes tiṄ 56] to express a comparison between two co-occurring objects (dvi-vacaná-°) or that from which something is to be distinguished' (°vi-bhaj-ya=upa-pad-é). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.55, 5.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/31:dvivacane iti ucyate |
2/31:tatra idam na sidhyati |
3/31:dantoṣṭhasya dantāḥ snigdhatarāḥ |
4/31:pāṇipādasya pādau sukumāratarau |
5/31:asmākam ca devadattasya ca devadattaḥ abhirūpataraḥ iti |
See More


Kielhorn/Abhyankar (II,416.17-417.7) Rohatak (IV,212-215)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: dvayorarthayor vacanaṃ dvivacanam vibhaktavyo vibhajyaḥ. nipātanād yat bhavati.    See More

Kāśikāvṛttī2: dvivacanavibhajyaupapade tarabīyasunau 5.3.57 dvayorarthayor vacanaṃ dvivacanam   See More

Nyāsa2: dvivacanavibhajyopapade tarabīyasunau. , 5.3.57 "dvayorarthayorvacanadviv   See More

Laghusiddhāntakaumudī1: dvayorekasyātiśaye vibhaktavye copapade suptiṅantādetau staḥ. pūrvayorapadaḥ. Sū #1225   See More

Laghusiddhāntakaumudī2: dvivacanavibhajyopapade tarabīyasunau 1225, 5.3.57 dvayorekasyātiśaye vibhaktavy   See More

Bālamanoramā1: dvivacana. ucyate'neneti vacanam. dvayorarthayorvacanaṃ dvivacanam. dvyarthaprat   See More

Bālamanoramā2: dvivacanavibhajyopapade tarabīyasunau , 5.3.57 dvivacana. ucyate'neneti vacanam.   See More

Tattvabodhinī1: dvivacanavibhajyopapade. dvayorarthayorvacanaṃ—dvivacanam. karaṇe lyuṭ. karmaṇi Sū #1501   See More

Tattvabodhinī2: dvivacanavibhajyopapadetarabīyasunau 1501, 5.3.57 dvivacanavibhajyopapade. dvayo   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions