Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: एकादाकिनिच्चासहाये ekādākiniccāsahāye
Individual Word Components: ekāt ākinic ca asahāye
Sūtra with anuvṛtti words: ekāt ākinic ca asahāye pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), kanlukau (5.3.51)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

After the word eka, comes also the affix âkinich (((ākin))), (the word retaining its denotation), when the sense is 'without a companion'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] ākíni̱C is introduced in addition to (ca) [kaN and luK replacement 51 (of kaN or ākíniC) after 3.1.2 the nominal stem 4.1.1] éka- `one' to denote `alone, not accompanied by any other' (á-sahāy-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.51

Mahābhāṣya: With kind permission: Dr. George Cardona

1/31:ekāt ākinici dvibahvarthe pratyayavidhānam |*
2/31:ekāt ākinici dvibahvarthe pratyayaḥ vidheyaḥ |
3/31:ekākinau |
4/31:ekākinaḥ iti |
5/31:kim punaḥ kāraṇam na sidhyati |
See More


Kielhorn/Abhyankar (II,411.17-412.10) Rohatak (IV,19196-197)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ekaśadād sahāyavācinaḥ svārthe ākinic pratyayo bhavati. cakārāt kanlukau ca. āki   See More

Kāśikāvṛttī2: ekādākinic ca asahāye 5.3.52 ekaśadād sahāyavācinaḥ svārthe ākinic pratyayo bha   See More

Nyāsa2: ekādākiniccāsahāye. , 5.3.52 "ākinicaḥ kano vā lugvijñāyate" iti. prat   See More

Bālamanoramā1: ekādākiniccā. asahāyavācakādekaśabdātsvārthe ākinicyapratyayaḥ syādityarthaḥ.

Bālamanoramā2: ekādākiniccā'sahāye , 5.3.52 ekādākiniccā. asahāyavācakādekaśabdātsvārthe ākinic   See More

Tattvabodhinī1: ekādhākiniccā. asahāyavācina ekaśabdādākinic syāt. kunlukāviti. ākinicakano v Sū #1494   See More

Tattvabodhinī2: ekādākiniccā'sahāye 1494, 5.3.52 ekādhākiniccā. asahāyavācina ekaśabdākinic sy   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions