Kāśikāvṛttī1:
ekaśadād sahāyavācinaḥ svārthe ākinic pratyayo bhavati. cakārāt kanlukau ca. āki
See More
ekaśadād sahāyavācinaḥ svārthe ākinic pratyayo bhavati. cakārāt kanlukau ca. ākinicaḥ
kano vā lug vijñāyate. sa ca vidhānasāmarthyāt pakṣe bhavati. ekākī, ekakaḥ, ekaḥ.
asahāyagrahaṇaṃ saṅkhyāśabdanirāsārtham. tadupādāne hi dvibahvor na syāt, ekākinau,
ekākinaḥ.
Kāśikāvṛttī2:
ekādākinic ca asahāye 5.3.52 ekaśadād sahāyavācinaḥ svārthe ākinic pratyayo bha
See More
ekādākinic ca asahāye 5.3.52 ekaśadād sahāyavācinaḥ svārthe ākinic pratyayo bhavati. cakārāt kanlukau ca. ākinicaḥ kano vā lug vijñāyate. sa ca vidhānasāmarthyāt pakṣe bhavati. ekākī, ekakaḥ, ekaḥ. asahāyagrahaṇaṃ saṅkhyāśabdanirāsārtham. tadupādāne hi dvibahvor na syāt, ekākinau, ekākinaḥ.
Nyāsa2:
ekādākiniccāsahāye. , 5.3.52 "ākinicaḥ kano vā lugvijñāyate" iti. prat
See More
ekādākiniccāsahāye. , 5.3.52 "ākinicaḥ kano vā lugvijñāyate" iti. pratyāsatteḥ. na tu prakāraṇāntaravihitasya; viprakarṣāt(). "sa ca" ityādi yadi nityaḥ syāt? tadvidhānamanarthakaṃ syāt(). tasmādvidhānasāmathryāt? pakṣe bhavati.
kiṃ punaḥ kāraṇamasahāyagrahaṇaṃ saṃkhyāśabdanirāsārthaṃ kriyate? ityāha--"tadupādāne hi" ityādi. asatyasahāyagrahaṇe saṃkhyāvācino'pyekaśabdasya grahaṇaṃ syāt(). tasmistu sati dvibahnorna syāt(). na hi dvayorbahuṣu vā caikatvasaṃkhyā vidyate. asahāyatā tu śatasyāpi bhavati; tulyajātīyānyasyābhāvāt()--śatamasahāyamiti. tenā sahāyārthasya grahaṇe dvibahvorapi pratyayaḥ sidhyati. atha kasmādākinijvadhīyate, na akanijityevocyeta, atrāpi savarṇadīrghatveneṣṭaṃ sidhyatyeva? na sidhyati; "ato guṇe" 6.1.94 pararūpatvam(), yasyeti 6.4.148 lopaśca prāpnoti. akāroccāraṇasāmathryānna bhaviṣyati? naitadasti; asti hrakāroccāraṇasya prayojanam(). kim()? bhasaṃjñāyāmanyaḥ padasaṃjñānibandhano'vagraho mā bhūditi. tasmādākinijeva viṣeyaḥ॥
Bālamanoramā1:
ekādākiniccā. asahāyavācakādekaśabdātsvārthe ākinicyapratyayaḥ syādityarthaḥ.
Bālamanoramā2:
ekādākiniccā'sahāye , 5.3.52 ekādākiniccā. asahāyavācakādekaśabdātsvārthe ākinic
See More
ekādākiniccā'sahāye , 5.3.52 ekādākiniccā. asahāyavācakādekaśabdātsvārthe ākinicyapratyayaḥ syādityarthaḥ.
Tattvabodhinī1:
ekādhākiniccā. asahāyavācina ekaśabdādākinic syāt. kunlukāviti. ākinicaḥ
kano v Sū #1494
See More
ekādhākiniccā. asahāyavācina ekaśabdādākinic syāt. kunlukāviti. ākinicaḥ
kano vā pakṣe luk. tayorevānena sūtreṇa vidhānāt. asahāyagrahaṇaṃ
saṅkhyāśabdanirāsārtham, anyathā prasaddhatvātsaṃkhyāprakaraṇācca tasyaiva grahaṇaṃ
syāt. iṣṭāpattau tu dvitve bahutve ca na syādekākinau ekākina iti. na hi
dvayorbahuṣu vā ekatvasaṃkhyā'sti. asahāyatvaṃ tu parasparātiraktasahāyā'bhāvena
dvayorbahūnāmapi bhavati. iha akinijevāyaṃ vaktavyaḥ, savarṇadajīrgheṇa siddhamiṣṭam.
`yasyeti ce'ti lopaścā'kāroccāraṇasāmathryānna bhavatītyādi haradattagranthe
sthitam.
Tattvabodhinī2:
ekādākiniccā'sahāye 1494, 5.3.52 ekādhākiniccā. asahāyavācina ekaśabdādākinic sy
See More
ekādākiniccā'sahāye 1494, 5.3.52 ekādhākiniccā. asahāyavācina ekaśabdādākinic syāt. kunlukāviti. ākinicaḥ kano vā pakṣe luk. tayorevānena sūtreṇa vidhānāt. asahāyagrahaṇaṃ saṅkhyāśabdanirāsārtham, anyathā prasaddhatvātsaṃkhyāprakaraṇācca tasyaiva grahaṇaṃ syāt. iṣṭāpattau tu dvitve bahutve ca na syādekākinau ekākina iti. na hi dvayorbahuṣu vā ekatvasaṃkhyā'sti. asahāyatvaṃ tu parasparātiraktasahāyā'bhāvena dvayorbahūnāmapi bhavati. iha akinijevāyaṃ vaktavyaḥ, savarṇadajīrgheṇa siddhamiṣṭam. "yasyeti ce"ti lopaścā'kāroccāraṇasāmathryānna bhavatītyādi haradattagranthe sthitam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents