Kāśikāvṛttī1: bhāge ityeva, acchandasi iti ca. ṣaṣṭhāṣṭamabhyāṃ bhāge abhidheye acchandasi viṣ See More
bhāge ityeva, acchandasi iti ca. ṣaṣṭhāṣṭamabhyāṃ bhāge abhidheye acchandasi viṣaye ñaḥ
pratyayo bhavati. cakārādan ca. ṣaṣṭho bhāgaḥ ṣaṣṭaḥ, ṣaṣṭhaḥ. āṣṭamaḥ, aṣṭamaḥ.
Kāśikāvṛttī2: ṣaṣṭhāṣṭamābhyāṃ ña ca 5.3.50 bhāge ityeva, acchandasi iti ca. ṣaṣṭhāṣṭamabhyāṃ See More
ṣaṣṭhāṣṭamābhyāṃ ña ca 5.3.50 bhāge ityeva, acchandasi iti ca. ṣaṣṭhāṣṭamabhyāṃ bhāge abhidheye acchandasi viṣaye ñaḥ pratyayo bhavati. cakārādan ca. ṣaṣṭho bhāgaḥ ṣaṣṭaḥ, ṣaṣṭhaḥ. āṣṭamaḥ, aṣṭamaḥ.
Nyāsa2: ṣaṣṭhāṣṭamābhyāṃ ña ca. , 5.3.50 yathāsaṃkhye hi ṣaṣṭhādanyathā prāptaṃ cetyan() See More
ṣaṣṭhāṣṭamābhyāṃ ña ca. , 5.3.50 yathāsaṃkhye hi ṣaṣṭhādanyathā prāptaṃ cetyan(). na ca pūrveṇaiva siddha iti ṣaṣṭhagrahamanarthakaṃ syāt(). tasmādubhayābhyāmubhayaṃ bhavati॥
Bālamanoramā1: ṣaṣṭhāṣṭamābhyāṃ ña ca. `pūrvasūtraviṣaye' iti śeṣaḥ. `ñe'ti luptaprat See More
ṣaṣṭhāṣṭamābhyāṃ ña ca. `pūrvasūtraviṣaye' iti śeṣaḥ. `ñe'ti luptaprathamākam. ñe
ādivṛddiḥ. cādaniti. iha na yathāsahkhyaṃ, vyākhyānāt.
Bālamanoramā2: ṣaṣṭhāṣṭamābhyāṃ ña ca , 5.3.50 ṣaṣṭhāṣṭamābhyāṃ ña ca. "pūrvasūtraviṣaye&q See More
ṣaṣṭhāṣṭamābhyāṃ ña ca , 5.3.50 ṣaṣṭhāṣṭamābhyāṃ ña ca. "pūrvasūtraviṣaye" iti śeṣaḥ. "ñe"ti luptaprathamākam. ñe ādivṛddiḥ. cādaniti. iha na yathāsahkhyaṃ, vyākhyānāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents