Kāśikāvṛttī1: dvitryoḥ sambandhino dhāpratyayasya edhācādeśo bhavatyanyatrasyām. cakāro
vikalp See More
dvitryoḥ sambandhino dhāpratyayasya edhācādeśo bhavatyanyatrasyām. cakāro
vikalpānukarṣaṇārthaḥ. dvedhā, dvaidham, dvidhā. tredhā, traidham, tridhā.
Kāśikāvṛttī2: edhāc ca 5.3.46 dvitryoḥ sambandhino dhāpratyayasya edhācādeśo bhavatyanyatrasy See More
edhāc ca 5.3.46 dvitryoḥ sambandhino dhāpratyayasya edhācādeśo bhavatyanyatrasyām. cakāro vikalpānukarṣaṇārthaḥ. dvedhā, dvaidham, dvidhā. tredhā, traidham, tridhā.
Nyāsa2: edhācca. , 5.3.46
Bālamanoramā1: edhācca. dvitribhyāṃ parasya dhāpratyayasyaṃ edhājityādeśaḥ syādityarthaḥ.
`pañc See More
edhācca. dvitribhyāṃ parasya dhāpratyayasyaṃ edhājityādeśaḥ syādityarthaḥ.
`pañcamyāstasi'lityārabhya `edhācce'tyantairvihitapratyayāntānāmavyayatvam.
Bālamanoramā2: edhācca , 5.3.46 edhācca. dvitribhyāṃ parasya dhāpratyayasyaṃ edhājityādeśaḥ syā See More
edhācca , 5.3.46 edhācca. dvitribhyāṃ parasya dhāpratyayasyaṃ edhājityādeśaḥ syādityarthaḥ. "pañcamyāstasi"lityārabhya "edhācce"tyantairvihitapratyayāntānāmavyayatvam.
Tattvabodhinī1: edhācca. dvitryoḥ saṃbandhino dhāpratyayasya edhāc syāt. yogavibhāgo
yathāsaṅkh Sū #1491 See More
edhācca. dvitryoḥ saṃbandhino dhāpratyayasya edhāc syāt. yogavibhāgo
yathāsaṅkhyanirāsārthaḥ.
Tattvabodhinī2: edhācca 1491, 5.3.46 edhācca. dvitryoḥ saṃbandhino dhāpratyayasya edhāc syāt. yo See More
edhācca 1491, 5.3.46 edhācca. dvitryoḥ saṃbandhino dhāpratyayasya edhāc syāt. yogavibhāgo yathāsaṅkhyanirāsārthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents