Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: एधाच्च edhācca
Individual Word Components: edhāc ca
Sūtra with anuvṛtti words: edhāc ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), dhā (5.3.42), dhaḥ (5.3.44), anyatarasyām (5.3.44), dvitryoḥ (5.3.45)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

The substitute edhâch (((edhā))) comes optionally in the place of dhâ, after dvi and tri. Source: Aṣṭādhyāyī 2.0

The substitute morpheme edhāC also [optionally 44 replaces the whole of 1.1.55 the taddhitá 4.1.76 affix 3.1.1 dhā 42 introduced after 3.1.2 the nominal stems 4.1.1 consisting of numerals 42 dví- `2' and trí- `3' 45 to denote mode or manner 42 or modification of a substance 43]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.42, 5.3.44, 5.3.45


Commentaries:

Kāśikāvṛttī1: dvitryoḥ sambandhino dhāpratyayasya edhācādeśo bhavatyanyatrasyām. cakāro vikalp   See More

Kāśikāvṛttī2: edhāc ca 5.3.46 dvitryoḥ sambandhino dhāpratyayasya edhācādeśo bhavatyanyatrasy   See More

Nyāsa2: edhācca. , 5.3.46

Bālamanoramā1: edhācca. dvitribhyāṃ parasya dhāpratyayasyaṃ edhājityādeśaḥ syādityarthaḥ. `pañc   See More

Bālamanoramā2: edhācca , 5.3.46 edhācca. dvitribhyāṃ parasya dhāpratyayasyaṃ edhājityādaḥ s   See More

Tattvabodhinī1: edhācca. dvitryoḥ saṃbandhino dhāpratyayasya edhāc syāt. yogavibhāgo yathāsaṅkh Sū #1491   See More

Tattvabodhinī2: edhācca 1491, 5.3.46 edhācca. dvitryoḥ saṃbandhino dhāpratyayasya edhāc syāt. yo   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions