Kāśikāvṛttī1: ekaśabdāt parasya dhāpratyayasya dhyamuñādeśaḥ bhavatyanyatarasyām. ekadhā rāśiṃ See More
ekaśabdāt parasya dhāpratyayasya dhyamuñādeśaḥ bhavatyanyatarasyām. ekadhā rāśiṃ kuru,
aikadhyaṃ kuru. ekadhā bhuṅkte, aikadhyaṃ bhuṅkte. prakaraṇādeva labdhe punar dhāgrahaṇam
vidhārthe vihitasya api yathā syāt. anantarasya eva hyetat pratpnoti.
Kāśikāvṛttī2: ekād dho dyamuñanyatarasyām 5.3.44 ekaśabdāt parasya dhāpratyayasya dhyamuñādeś See More
ekād dho dyamuñanyatarasyām 5.3.44 ekaśabdāt parasya dhāpratyayasya dhyamuñādeśaḥ bhavatyanyatarasyām. ekadhā rāśiṃ kuru, aikadhyaṃ kuru. ekadhā bhuṅkte, aikadhyaṃ bhuṅkte. prakaraṇādeva labdhe punar dhāgrahaṇam vidhārthe vihitasya api yathā syāt. anantarasya eva hyetat pratpnoti.
Nyāsa2: ekāddho dhyamuñanyatarasyām?. , 5.3.44 "aikadhyaṃ kuru" iti. adhikaraṇ See More
ekāddho dhyamuñanyatarasyām?. , 5.3.44 "aikadhyaṃ kuru" iti. adhikaraṇavicāla udāharaṇam(). aikadhyaṃ bhuṅkte" iti. vidhārthe.
atra dhāgrahaṇamanuvatrtate, na ca tatra vidhyarthā vṛttiyuktā; pūrvameva vihitatvāt(). tasmādanuvṛttisāmathryāt? sthānitvaṃ dhāpratyayasya vijñāyata it()yāha--"prakaraṇādeva labdhe" iti. dhāpratyayasya sthānitva iti śeṣaḥ. kiṃ punaḥ kāraṇamasati dhāgrahaṇe vidhārthe vihitasya na bhavati? ityāha--"anantarasyaiva hi" ityādi. asati hi punardhāgrahaṇe "anantarasya vidhirvā bhavati pratiṣedho vā" (vyā. pa. 19) ityadhikaraṇavicālārthe yo vihitastasyaiva syāt(), na tu vidhārthe yo vihitastasya. punardhāgrahaṇe tu sati dhāmātrasyādeśaḥ siddho bhavati॥
Bālamanoramā1: ekāddho. ekāt-dha iti cchedaḥ. dhāśabdasya `dha' iti ṣaṣṭha\ufffdekavacanam See More
ekāddho. ekāt-dha iti cchedaḥ. dhāśabdasya `dha' iti ṣaṣṭha\ufffdekavacanam.
ekaśabdātparasya dhāpratyayasya dhyamuñādeśaḥ syādityarthaḥ. aikadhyamiti. naca ekaśabdāt
dhyamuñpratyayaḥ svatantro vidhīyatāṃ natu dhāpratyayasyādeśa iti vācyaṃ, tathā sati
adhikaraṇavicāla eva sannihitatvādāpatteḥ.
Bālamanoramā2: ekāddho dhyamuñanyatarasyām , 5.3.44 ekāddho. ekāt-dha iti cchedaḥ. dhāśabdasya See More
ekāddho dhyamuñanyatarasyām , 5.3.44 ekāddho. ekāt-dha iti cchedaḥ. dhāśabdasya "dha" iti ṣaṣṭha()ekavacanam. ekaśabdātparasya dhāpratyayasya dhyamuñādeśaḥ syādityarthaḥ. aikadhyamiti. naca ekaśabdāt dhyamuñpratyayaḥ svatantro vidhīyatāṃ natu dhāpratyayasyādeśa iti vācyaṃ, tathā sati adhikaraṇavicāla eva sannihitatvādāpatteḥ.
Tattvabodhinī1: ekāddho. śabdapradhānatvātsarvanāmakāryā'bhāvaḥ. iha prakaraṇādeva siddhe
punar Sū #1490 See More
ekāddho. śabdapradhānatvātsarvanāmakāryā'bhāvaḥ. iha prakaraṇādeva siddhe
punardhāgrahaṇaṃ vidhārthe vihitasyāpi yathā syāt. `anantarasye'ti
nyāyenādhikaraṇavicāle vihitasyaiva hi prāpnotīti vṛttipadamañjāryoḥ spaṣṭam.
etena dhyumañ svatantra eva pratyayo'stvityāśaṅkā parāstā. aikadhyamiti.
vidhārthe—`ekedhyaṃ bhuṅkte'. adhikaraṇavicāle tu–aikadhyaṃ rāśiṃ kurvi 'tyādi
jñyam. evamagre'pi dvaidhamicyādau yojyam.
Tattvabodhinī2: ekaddho dhyamuñanyatarasyām 1490, 5.3.44 ekāddho. śabdapradhānatvātsarvanāmakāry See More
ekaddho dhyamuñanyatarasyām 1490, 5.3.44 ekāddho. śabdapradhānatvātsarvanāmakāryā'bhāvaḥ. iha prakaraṇādeva siddhe punardhāgrahaṇaṃ vidhārthe vihitasyāpi yathā syāt. "anantarasye"ti nyāyenādhikaraṇavicāle vihitasyaiva hi prāpnotīti vṛttipadamañjāryoḥ spaṣṭam. etena dhyumañ svatantra eva pratyayo'stvityāśaṅkā parāstā. aikadhyamiti. vidhārthe---"ekedhyaṃ bhuṅkte". adhikaraṇavicāle tu--aikadhyaṃ rāśiṃ kurvi "tyādi jñyam. evamagre'pi dvaidhamicyādau yojyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents