Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: एकाद्धो ध्यमुञन्यारयाम् ekāddho dhyamuñanyārayām
Individual Word Components: ekāt dhaḥ dhyamuñ anyārayām
Sūtra with anuvṛtti words: ekāt dhaḥ dhyamuñ anyārayām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), dhā (5.3.42)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

After the word eka the substitute dhyamuñ (±/((dhyam))) comes optionally instead of dhâ. Source: Aṣṭādhyāyī 2.0

The substitute morpheme dhyamu̱Ñ optionally (anya-tará-syām) replaces [the taddhitá 4.1.76 affix dhā 42 introduced after 3.1.2 the nominal stem 4.1.1 consisting of the numeral 42] éka- `one' to denote mode or manner 42 or modification of a substance 43. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.42

Mahābhāṣya: With kind permission: Dr. George Cardona

1/7:sahabhāve dhyamuñ |*
2/7:sahabhāve dhyamuñ vaktavyaḥ |
3/7:eikadhyam rāśim kuru |
4/7:saḥ tarhi vaktavyaḥ |
5/7:na vaktavyaḥ |
See More


Kielhorn/Abhyankar (II,410.17-20) Rohatak (IV,194)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ekaśabdāt parasya dhāpratyayasya dhyamuñādeśaḥ bhavatyanyatarasyām. ekad rāśiṃ   See More

Kāśikāvṛttī2: ekād dho dyamuñanyatarasyām 5.3.44 ekaśabdāt parasya dhāpratyayasya dhyamād   See More

Nyāsa2: ekāddho dhyamuñanyatarasyām?. , 5.3.44 "aikadhyaṃ kuru" iti. adhikaraṇ   See More

Bālamanoramā1: ekāddho. ekāt-dha iti cchedaḥ. dhāśabdasya `dha' iti ṣaṣṭha\ufffdekavacanam   See More

Bālamanoramā2: ekāddho dhyamuñanyatarasyām , 5.3.44 ekāddho. ekāt-dha iti cchedaḥ. dhāśabdasya    See More

Tattvabodhinī1: ekāddho. śabdapradhānatvātsarvanāmakāryā'bhāvaḥ. iha prakaraṇādeva siddhe punar Sū #1490   See More

Tattvabodhinī2: ekaddho dhyamuñanyatarasyām 1490, 5.3.44 ekāddho. śabdapradhānatvātsarvamary   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions