Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पूर्वाधरावराणामसि पुरधवश्चैषाम्‌ pūrvādharāvarāṇāmasi puradhavaścaiṣām‌
Individual Word Components: pūrvādharāvarāṇām asi (luptaprathamāntanirdeśaḥ) puradhavaḥ ca eṣām
Sūtra with anuvṛtti words: pūrvādharāvarāṇām asi (luptaprathamāntanirdeśaḥ) puradhavaḥ ca eṣām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), dikchabdebhyaḥ (5.3.27), saptamīpañcamīprathamābhyaḥ (5.3.27), digdeśakāleṣu (5.3.27), astātiḥ (5.3.27)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

After pûrva, adhara and avara comes the affix asi (((as))) in the sense of astâti; and pur, adh, and av are their respective substitutes before this affix. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] ási̱ is introduced [after 3.1.2 the nominal stems 4.1.1 consisting of direction words 27] pūrva- `east', ádhara- `below' and ávara- `inferior' [ending in 1.1.72 the seventh, fifth or first sUP triplets to denote direction, locality or time 27] and the substitute elements pur-, adh- and av- [respectively 1.3.10] replace these stems (e-ṣām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.27


Commentaries:

Kāśikāvṛttī1: apañcamyāḥ iti nivṛttam. tisṛṇāṃ vibhaktīnām iha grahaṇam. pūrvādharāvarāṇām asi   See More

Kāśikāvṛttī2: pūrvādharāvarānām asi puradvaś ca eṣām 5.3.39 apañcamyāḥ iti nivṛttam. tisṛṇā   See More

Nyāsa2: pūrvādharāvarāṇāmasi puradhavaścaiṣām?. , 5.3.39 pūrvādastātau prāptesva   See More

Bālamanoramā1: pūrvādharāvarāṇam. `asī'ti luptaprathamākam. pura adh, av-eṣāṃ dvandvātprat   See More

Bālamanoramā2: pūrvādharāvarāṇāmasipuradhavaścaiṣām , 5.3.39 pūrvādharāvarāṇam. ";a"   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions