Kāśikāvṛttī1: apañcamyāḥ iti nivṛttam. tisṛṇāṃ vibhaktīnām iha grahaṇam. pūrvādharāvarāṇām asi See More
apañcamyāḥ iti nivṛttam. tisṛṇāṃ vibhaktīnām iha grahaṇam. pūrvādharāvarāṇām asiḥ
pratyayo bhavati astāterarthe. tat saṃniogena ca eṣām yathāsaṅkhyaṃ puradḥ avityete
ādeśā bhavanti. asi ityavibhaktiko nirdeśaḥ. puro vasati. pura āgataḥ. puro ramaṇīyam.
adho vasati. adha āgataḥ. adho ramaṇīyam. avo vasati. ava āgataḥ. avo ramaṇīyam.
Kāśikāvṛttī2: pūrvādharāvarānām asi puradvaś ca eṣām 5.3.39 apañcamyāḥ iti nivṛttam. tisṛṇāṃ See More
pūrvādharāvarānām asi puradvaś ca eṣām 5.3.39 apañcamyāḥ iti nivṛttam. tisṛṇāṃ vibhaktīnām iha grahaṇam. pūrvādharāvarāṇām asiḥ pratyayo bhavati astāterarthe. tat saṃniogena ca eṣām yathāsaṅkhyaṃ puradH avityete ādeśā bhavanti. asi ityavibhaktiko nirdeśaḥ. puro vasati. pura āgataḥ. puro ramaṇīyam. adho vasati. adha āgataḥ. adho ramaṇīyam. avo vasati. ava āgataḥ. avo ramaṇīyam.
Nyāsa2: pūrvādharāvarāṇāmasi puradhavaścaiṣām?. , 5.3.39 pūrvādastātau prāptestātāvavārā See More
pūrvādharāvarāṇāmasi puradhavaścaiṣām?. , 5.3.39 pūrvādastātau prāptestātāvavārādapi vibhāṣātasucīdamārabhyate. atha "eṣām()" iti kimarthamidamucyate, yāvatā yeyaṃ pūrvādiṣu ṣaṣṭhī saiva pratyayaṃ vidhāya sthāne ṣaṣṭhī vijñāyate, sambandhabhedācca ṣaṣṭha()rthabhedaḥ? satyametat(); tathāpi sukhapratipattyarthameṣāmityuktam()॥
Bālamanoramā1: pūrvādharāvarāṇam. `asī'ti luptaprathamākam. pura adh, av-eṣāṃ
dvandvātprat See More
pūrvādharāvarāṇam. `asī'ti luptaprathamākam. pura adh, av-eṣāṃ
dvandvātprathamābahuvacanam. astātyarthe iti. digdeśakālavṛttibhya
ityarthaḥ.
Bālamanoramā2: pūrvādharāvarāṇāmasipuradhavaścaiṣām , 5.3.39 pūrvādharāvarāṇam. "asī" See More
pūrvādharāvarāṇāmasipuradhavaścaiṣām , 5.3.39 pūrvādharāvarāṇam. "asī"ti luptaprathamākam. pura adh, av-eṣāṃ dvandvātprathamābahuvacanam. astātyarthe iti. digdeśakālavṛttibhya ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents