Kāśikāvṛttī1: uttarādharadakṣiṇaśabdebhyaḥ enap pratyayo bhavatyanatarasyām astāterarthe adūre See More
uttarādharadakṣiṇaśabdebhyaḥ enap pratyayo bhavatyanatarasyām astāterarthe adūre
cedavadhimānavadher bhavati. vibhaktitraye prakṛte 'pañcagyā iti pañcamī paryudasyate. tena
ayaṃ saptamīprathamāntād vijñāyate pratyayaḥ. uttareṇa vasati, uttarād vasati, uttarato
vasati. uttareṇa ramaṇīyam, uttarād ramaṇīyam, uttarato ramaṇīyam. adhreṇa vasati adharād
vasati, aghastād vasati. adhareṇa ramaṇīyam, adharād ramaṇīyam, adhastād ramaṇīyam. dakṣiṇena
vasati, dakṣiṇād vasati, dakṣiṇāto vasati. dakṣiṇena ramaṇīyam, dakṣiṇād ramaṇīyam,
dakṣiṇato ramaṇīyam. adūre iti kim? uttārād vasati. apañcamyāḥ iti kim?
uattarādāgataḥ. apajcamyāḥ iti prāgaseḥ. asipratayas tu pañcamyantādapi bhavati.
kecidiha uttarādigrahaṇaṃ na anuvartayanti. dikśabdamātrāt pratyayaṃ manyante.
pūrveṇa grāmam. apareṇa grāmam.
Kāśikāvṛttī2: enavanyatarasyām adūre 'pañcamyāḥ 5.3.35 uttarādharadakṣiṇaśabdebhyaḥ enap prat See More
enavanyatarasyām adūre 'pañcamyāḥ 5.3.35 uttarādharadakṣiṇaśabdebhyaḥ enap pratyayo bhavatyanatarasyām astāterarthe adūre cedavadhimānavadher bhavati. vibhaktitraye prakṛte 'pañcagyā iti pañcamī paryudasyate. tena ayaṃ saptamīprathamāntād vijñāyate pratyayaḥ. uttareṇa vasati, uttarād vasati, uttarato vasati. uttareṇa ramaṇīyam, uttarād ramaṇīyam, uttarato ramaṇīyam. adhreṇa vasati adharād vasati, aghastād vasati. adhareṇa ramaṇīyam, adharād ramaṇīyam, adhastād ramaṇīyam. dakṣiṇena vasati, dakṣiṇād vasati, dakṣiṇāto vasati. dakṣiṇena ramaṇīyam, dakṣiṇād ramaṇīyam, dakṣiṇato ramaṇīyam. adūre iti kim? uttārād vasati. apañcamyāḥ iti kim? uattarādāgataḥ. apajcamyāḥ iti prāgaseḥ. asipratayas tu pañcamyantādapi bhavati. kecidiha uttarādigrahaṇaṃ na anuvartayanti. dikśabdamātrāt pratyayaṃ manyante. pūrveṇa grāmam. apareṇa grāmam.
Nyāsa2: enabanyatarasyāmadūre'pañcamyāḥ. , 5.3.35 "adūre cedavadhimānavadherbhavati See More
enabanyatarasyāmadūre'pañcamyāḥ. , 5.3.35 "adūre cedavadhimānavadherbhavati" iti. kathaṃ punarevaṃ viśeṣo labhyate, yāvatā sūtre'vadhiśabdo na śrūyate, nāpyavadhimān()? dikaśabdānāmavadhyapekṣā pravṛttirbhavati. avadhimānaṣyavadhimapekṣya bhavatīti sāmathryādanuktī'pyeṣa viśeṣo labhyata iti. "adhastādvasati" iti. "astāti ca" 5.3.40 iti vakṣyamāṇenāstātau parato'dharaśabdasyādeśaḥ.
"prāgaseḥ" iti. "asi puradhavaścaiṣām()" 5.3.39 iti vakṣyamāṇaḥ. keciddikśabdamātrāt? pratyayaṃ manyanta iti teṣāṃ matena pūrveṇa vasatītyādyapi bhavati. yadi dikśabdamātrāt? pratyo bhavatītyañcātyantādapi syāt()? bhavatu, "añcerluk()" (5.3.30) iti lumbhaviṣyati? naitadasti; "madhye'pavādāḥ pūrvān? vidhīn? bādhante" (vyā. pa. 10) ityastāterevātrānena luk(), nānyasya. evaṃ tahrranyatarasyāmiti vyavasthitavibhāṣeyam(). tenāñcatyantānna bhaviṣyati.
pakāraḥ "enapā dvitīyā" 2.3.31 iti viśeṣaṇārthaḥ, svarārthaśca॥
Bālamanoramā1: enabanyatarasyām. `apañcamyā iti prāgase'riti bhāṣyam. sūtrakrame
`pūrvādha See More
enabanyatarasyām. `apañcamyā iti prāgase'riti bhāṣyam. sūtrakrame
`pūrvādhare'tyasiṃ vakṣyati tataḥ prāgityarthaḥ. uttarādibhya iti.
uttarādharadakṣiṇādityanuvartata iti bhāvaḥ. `adūre' ityetadvyācaṣṭe–avadhyavadhimatoḥ
sāmīpye iti. pañcamīṃ vineti. pañcamyantānna bhavatītyarthaḥ. yathāsvamiti. enababhāve
pakṣe astātiḥ asiḥ ātiścetyarthaḥ. dikchabdamātrāditi. añcatyantāttu nedam,
vyavasthitavibhāṣāśrayaṇāt. tena prācena grāmamityādi na bhavatītyāhuḥ.
Bālamanoramā2: enabanyatarasyāmadūre'pañcamyāḥ , 5.3.35 enabanyatarasyām. "apañcamyā iti p See More
enabanyatarasyāmadūre'pañcamyāḥ , 5.3.35 enabanyatarasyām. "apañcamyā iti prāgase"riti bhāṣyam. sūtrakrame "pūrvādhare"tyasiṃ vakṣyati tataḥ prāgityarthaḥ. uttarādibhya iti. uttarādharadakṣiṇādityanuvartata iti bhāvaḥ. "adūre" ityetadvyācaṣṭe--avadhyavadhimatoḥ sāmīpye iti. pañcamīṃ vineti. pañcamyantānna bhavatītyarthaḥ. yathāsvamiti. enababhāve pakṣe astātiḥ asiḥ ātiścetyarthaḥ. dikchabdamātrāditi. añcatyantāttu nedam, vyavasthitavibhāṣāśrayaṇāt. tena prācena grāmamityādi na bhavatītyāhuḥ.
Tattvabodhinī1: pañcamyantaṃ vineti. neha—uttarādāgataḥ. adharādāgataḥ. uttareṇetyādi. vasati
r Sū #1487 See More
pañcamyantaṃ vineti. neha—uttarādāgataḥ. adharādāgataḥ. uttareṇetyādi. vasati
ramaṇīyaṃ vā. pakṣe yathāsvamiti. dakṣiṇataḥ. uttarataḥ. adhaḥ. adhastāt.
uttārāt.adharāt. dakṣaiṇāt.
Tattvabodhinī2: enabanyatarasyāmadūre'pañcamyāḥ 1487, 5.3.35 pañcamyantaṃ vineti. neha---uttarād See More
enabanyatarasyāmadūre'pañcamyāḥ 1487, 5.3.35 pañcamyantaṃ vineti. neha---uttarādāgataḥ. adharādāgataḥ. uttareṇetyādi. vasati ramaṇīyaṃ vā. pakṣe yathāsvamiti. dakṣiṇataḥ. uttarataḥ. adhaḥ. adhastāt. uttārāt.adharāt. dakṣaiṇāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents