Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: एनबन्यतरस्यामदूरेऽपञ्चम्याः enabanyatarasyāmadūre'pañcamyāḥ
Individual Word Components: enap anyatarasyām adūre apañcamyāḥ
Sūtra with anuvṛtti words: enap anyatarasyām adūre apañcamyāḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), dikchabdebhyaḥ (5.3.27), saptamīpañcamīprathamābhyaḥ (5.3.27), digdeśakāleṣu (5.3.27), astātiḥ (5.3.27), uttarādharadakṣiṇāt (5.3.34), ātiḥ (5.3.34)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

The affix enap (_ _ ((ena))) comes optionally, (after the words uttara, adhara and dakshma, in the sense of astâti,) when the limit indicated is not remote, and when it is not a substitute of the ablative case-affix. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] enaP is introduced optionally (anya-tará-syām) [after 3.1.2 the nominal stems 4.1.1 consisting of direction words 27 úttara- `north', ádhara- `below' and dákṣiṇa- `south' 34 ending in the seventh and first sUP triplets 27] excluding the fifth (á-pañcamy-āḥ) to indicate `vicinity' (á-dūr-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.27, 5.3.34

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:apañcamyāḥ iti prāk asaḥ |*
2/4:apañcamyāḥ iti yat ucyate prāk asaḥ tat draṣṭavyam |
3/4:dveṣyam vijānīyāt : aviśeṣeṇa uttaram apañcamyāḥ iti |
4/4:tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : apañcamyāḥ iti prāk asaḥ iti |
See More


Kielhorn/Abhyankar (II,409.18-20) Rohatak (IV,191)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: uttarādharadakṣiṇaśabdebhyaḥ enap pratyayo bhavatyanatarasyām astāterarthe are   See More

Kāśikāvṛttī2: enavanyatarasyām adūre 'pañcamyāḥ 5.3.35 uttarādharadakṣiṇaśabdebhyaḥ enap prat   See More

Nyāsa2: enabanyatarasyāmadūre'pañcamyāḥ. , 5.3.35 "adūre cedavadhimānavadherbhavati   See More

Bālamanoramā1: enabanyatarasyām. `apañcamyā iti prāgase'riti bhāṣyam. sūtrakrame `rvādha   See More

Bālamanoramā2: enabanyatarasyāmadūre'pañcamyāḥ , 5.3.35 enabanyatarasyām. "apañcam iti p   See More

Tattvabodhinī1: pañcamyantaṃ vineti. neha—uttarādāgataḥ. adharādāgataḥ. uttareṇetyādi. vasati r Sū #1487   See More

Tattvabodhinī2: enabanyatarasyāmadūre'pañcamyāḥ 1487, 5.3.35 pañcamyantaṃ vineti. neha---uttarād   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions