Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पश्च पश्चा च च्छन्दसि paśca paścā ca cchandasi
Individual Word Components: paśca paścā ca chandasi
Sūtra with anuvṛtti words: paśca paścā ca chandasi pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), dikchabdebhyaḥ (5.3.27), saptamīpañcamīprathamābhyaḥ (5.3.27), digdeśakāleṣu (5.3.27), astātiḥ (5.3.27)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

The words paścha and paśchâ are anomalous in the Chhandas, having the force of astâti. Source: Aṣṭādhyāyī 2.0

In the domain of Chándas the expressions paścá and paścā are introduced [to denote the sense of direction, locality or time' 27]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.27, 5.3.32


Commentaries:

Kāśikāvṛttī1: paścapaścāśabdau nipātyete chandasi viṣaye astāterarthe. cakārāt paścādapi bhava   See More

Kāśikāvṛttī2: paśca paścā ca chandasi 5.3.33 paścapaścāśabdau nipātyete chandasi viṣaye astāt   See More

Nyāsa2: paśca paścā ca cchandasi. , 5.3.33

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions