Mahābhāṣya:With kind permission: Dr. George Cardona
1/15:paścāt iti kim nipātyate | 2/15:aparasya paścabhāvaḥ ātiḥ ca pratayayaḥ |* 3/15:aparasya paścabhāvaḥ nipātyate ātiḥ ca pratayayaḥ | 4/15:paścāt | 5/15:dikpūrvapadasya ca |* See More
1/15:paścāt iti kim nipātyate | 2/15:aparasya paścabhāvaḥ ātiḥ ca pratayayaḥ |* 3/15:aparasya paścabhāvaḥ nipātyate ātiḥ ca pratayayaḥ | 4/15:paścāt | 5/15:dikpūrvapadasya ca |* 6/15:dikpūrvapadasya ca aparasya paścabhāvaḥ vaktavyaḥ ātiḥ ca pratayayaḥ | 7/15:dakṣiṇapaścāt | 8/15:uttarapaścāt | 9/15:ardhottarapadasya ca samāse |* 10/15:ardhottarapadasya ca samāse aparasya paścabhāvaḥ vaktavyaḥ | 11/15:dakṣiṇapaścārdhaḥ | 12/15:uttarapaścārdhaḥ | 13/15:ardhe ca |* 14/15:ardhe ca parataḥ aparasya paścabhāvaḥ vaktavyaḥ | 15/15:paścārdhaḥ |
Kielhorn/Abhyankar (II,409.6-16) Rohatak (IV,191)
*Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1:paścādityayaṃ śabdo nipātyate 'stāterarthe. aparasya paścabhāvaḥ ātiśca pratyaya See More