Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पश्चात्‌ paścāt‌
Individual Word Components: paścāt
Sūtra with anuvṛtti words: paścāt pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), dikchabdebhyaḥ (5.3.27), saptamīpañcamīprathamābhyaḥ (5.3.27), digdeśakāleṣu (5.3.27), astātiḥ (5.3.27)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

The word paśchât is anomalous, in the sense of astâti. Source: Aṣṭādhyāyī 2.0

The expression paścāt is introduced [to denote the sense of direction, locality or time' 27]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.27

Mahābhāṣya: With kind permission: Dr. George Cardona

1/15:paścāt iti kim nipātyate |
2/15:aparasya paścabhāvaḥ ātiḥ ca pratayayaḥ |*
3/15:aparasya paścabhāvaḥ nipātyate ātiḥ ca pratayayaḥ |
4/15:paścāt |
5/15:dikpūrvapadasya ca |*
See More


Kielhorn/Abhyankar (II,409.6-16) Rohatak (IV,191)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: paścādityayaṃ śabdo nipātyate 'stāterarthe. aparasya paścabhāvaḥ ātiśca pratyaya   See More

Kāśikāvṛttī2: paścāt 5.3.32 paścādityayaṃ śabdo nipātyate 'stāterarthe. aparasya paścabva   See More

Nyāsa2: paścāt?. , 5.3.32 "ātiśca pratyayaḥ" iti. ayamapyastāterapavādaḥ. &quo   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions