Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उपर्युपरिष्टात्‌ uparyupariṣṭāt‌
Individual Word Components: uparyupariṣṭāt
Sūtra with anuvṛtti words: uparyupariṣṭāt pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), dikchabdebhyaḥ (5.3.27), saptamīpañcamīprathamābhyaḥ (5.3.27), digdeśakāleṣu (5.3.27), astātiḥ (5.3.27)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

The word upari and uparishtât are anomalous in the sense of astâti. Source: Aṣṭādhyāyī 2.0

The expressions upá-ri and upá-riṣṭāt are introduced [to denote the sense of direction, locality or time' 27]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.27

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:upari upariṣṭāt iti kim nipātyate |
2/4:ūrdhvasya upabhāvaḥ riliṣṭātilau ca |*
3/4:ūrdhvasya upabhāvaḥ riliṣṭātilau ca pratyayau nipātyete |
4/4:upari upariṣtāt |
See More


Kielhorn/Abhyankar (II,409.2-4) Rohatak (IV,191)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: upari upariṣṭatityetau śabdau nipātyete astāterarthe. ūrdhvasya upabhāvarilriṣ   See More

Kāśikāvṛttī2: uparyupariṣṭāt 5.3.31 upari upariṣṭatityetau śabdau nipātyete astāterarthe. ūrd   See More

Nyāsa2: uparyupariṣṭāt?. , 5.3.31 "ril()riṣṭātilau ca pratyayau nipātyete" iti   See More

Bālamanoramā1: uparyupariṣṭāt. `udhrvasya upabhāvo rilpratyayo riṣṭātilpratyayaśce�39;ti bhāṣ   See More

Bālamanoramā2: uparyupariṣṭāt , 5.3.31 uparyupariṣṭāt. "udhrvasya upabhāvo rilpratyayo riṣ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions