Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: प्रकारवचने थाल् prakāravacane thāl
Individual Word Components: prakāravacane thāl
Sūtra with anuvṛtti words: prakāravacane thāl pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), vibhaktiḥ (5.3.1), kiṁsarvanāmabahubhyaḥ (5.3.2)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix thâl (_/_ ((thā))) comes, after the words kim &c 5.3.2, when we speak of a kind or manner of being. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 vibhaktí 1 affix 3.1.1] thāL is introduced [after 3.1.2 the nominal stems 4.1.1 comprising kím- `what, which, who' and pronominal stems and bahú- `many', excluding the sub-class beginning with dví- 2] to denote mode or manner (pra-kār-a-vác-an-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.1, 5.3.2


Commentaries:

Kāśikāvṛttī1: kiṃsarvanāmabahubhyo 'dvyādibhyaḥ 5-3-2 iti vartate. saptamyāḥ iti kāle iti ca n   See More

Kāśikāvṛttī2: prakāravacane thāl 5.3.23 kiṃsarvanāmabahubhyo 'dvyādibhyaḥ 5.3.2 iti vartate.    See More

Nyāsa2: prakāravacane thāl?. , 5.3.23 "sāmānyasya ["sāyāsya viśeṣo bhedakaḥ=pr   See More

Laghusiddhāntakaumudī1: prakāravṛttibhyaḥ kimādibhyasthāl syāt svārthe. tena prakāreṇa tathā. yathā.. Sū #1218

Laghusiddhāntakaumudī2: prakāravacane thāl 1218, 5.3.23 prakāravṛttibhyaḥ kimādibhyasthāl syāt srthe.    See More

Bālamanoramā1: prakāravacane thāl. pañcamyarthe saptamītyāha–prakāravṛttibhya iti. sāmānyasya Sū #1946   See More

Bālamanoramā2: prakāravacane thāl 1946, 5.3.23 prakāravacane thāl. pañcamyarthe saptatyāha--p   See More

Tattvabodhinī1: prakāravacane thāl. sāmānyasya bhedako viśeṣaḥ prakāraḥ. yathā brāāhṛṇanyas Sū #1482   See More

Tattvabodhinī2: prakāravacane thāl 1482, 5.3.23 prakāravacane thāl. sāmānyasya bhedako veṣaḥ p   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions