Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अधुना adhunā
Individual Word Components: adhunā
Sūtra with anuvṛtti words: adhunā pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), vibhaktiḥ (5.3.1), kiṁsarvanāmabahubhyaḥ (5.3.2), saptamyāḥ (5.3.10), kāle (5.3.15), idamaḥ (5.3.16)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

The word adhunâ is anomalous, having the same sense. Source: Aṣṭādhyāyī 2.0

The irregular expression adhúnā is introduced as replacement for [the nominal stem 4.1.1 idám- 16 ending in 1.1.72 the seventh sUP triplet 10 to denote time 15]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.1, 5.3.2, 5.3.10, 5.3.15, 5.3.16

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:adhunā iti kim nipātyate |
2/3:idamaḥ aśbhāvaḥ dhunā ca pratyayaḥ idamaḥ vā lopaḥ adhunā ca pratyayaḥ |
3/3:asmin kāle adhuna |
See More


Kielhorn/Abhyankar (II,406.2-3) Rohatak (IV,184)


Commentaries:

Kāśikāvṛttī1: adhunā iti nipātyate. idamo 'śbhāvo dhunā ca pratyayaḥ. asmin kāle adhunā.

Kāśikāvṛttī2: adhunā 5.3.17 adhunā iti nipātyate. idamo 'śbhāvo dhunā ca pratyayaḥ. asmin kāl   See More

Nyāsa2: adhunā. , 5.3.17

Bālamanoramā1: adhunā. `idama' iti, saptamyā' iti, `kāle' iti cānuvartate. ta Sū #1941   See More

Bālamanoramā2: adhunā 1941, 5.3.17 adhunā. "idama" iti, saptamyā" iti, "kāl   See More

Tattvabodhinī1: adhunāpratyaya iti. nipātanānmadhyodātto'yam. bhāṣyamataṃ cedam. vṛttikārastvāh Sū #1479   See More

Tattvabodhinī2: adhunā 1479, 5.3.17 adhunāpratyaya iti. nipātanānmadhyodātto'yam. bhāṣyamatace   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions