Kāśikāvṛttī1: adhunā iti nipātyate. idamo 'śbhāvo dhunā ca pratyayaḥ. asmin kāle adhunā.
Kāśikāvṛttī2: adhunā 5.3.17 adhunā iti nipātyate. idamo 'śbhāvo dhunā ca pratyayaḥ. asmin kāl See More
adhunā 5.3.17 adhunā iti nipātyate. idamo 'śbhāvo dhunā ca pratyayaḥ. asmin kāle adhunā.
Nyāsa2: adhunā. , 5.3.17
Bālamanoramā1: adhunā. `idama' iti, saptamyā' iti, `kāle' iti cānuvartate. tadā Sū #1941 See More
adhunā. `idama' iti, saptamyā' iti, `kāle' iti cānuvartate. tadāha–idama iti.
iśiti. `idama i' śityanene'ti śeṣaḥ. adhuneti. `iya'ditivatpratyayamātraṃ śiṣyate.
paṭhanti cābhiyuktāḥ `uditavati parasminpratyaye śāstrayonau, gatavati vilayaṃ ca
prākṛte.ñapi prapañce. sapadi padamudītaṃ kevalaḥ pratyayo yat tadiyaditi mimīte ko'dhunā
paṇḍito'pi ?.' iti vaiyākaraṇīmaupaniṣardī ca prakriyāmāśritya pravṛtto
dvyartho'yaṃ ślokaḥ.
Bālamanoramā2: adhunā 1941, 5.3.17 adhunā. "idama" iti, saptamyā" iti, "kāl See More
adhunā 1941, 5.3.17 adhunā. "idama" iti, saptamyā" iti, "kāle" iti cānuvartate. tadāha--idama iti. iśiti. "idama i" śityanene"ti śeṣaḥ. adhuneti. "iya"ditivatpratyayamātraṃ śiṣyate. paṭhanti cābhiyuktāḥ "uditavati parasminpratyaye śāstrayonau, gatavati vilayaṃ ca prākṛte.ñapi prapañce. sapadi padamudītaṃ kevalaḥ pratyayo yat tadiyaditi mimīte ko'dhunā paṇḍito'pi?." iti vaiyākaraṇīmaupaniṣardī ca prakriyāmāśritya pravṛtto dvyartho'yaṃ ślokaḥ.
Tattvabodhinī1: adhunāpratyaya iti. nipātanānmadhyodātto'yam. bhāṣyamataṃ cedam.
vṛttikārastvāh Sū #1479 See More
adhunāpratyaya iti. nipātanānmadhyodātto'yam. bhāṣyamataṃ cedam.
vṛttikārastvāha—idamo aśbhāvo dhunā ca pratyaya iti. tatra `ūḍida'mityādinā
vibhaktitasvaraḥ, sa ca `ādeḥ parasye'tyāderbhavatīti haradattaḥ.
vihitatvāt. dāvacanamiti. `tadaśce
Tattvabodhinī2: adhunā 1479, 5.3.17 adhunāpratyaya iti. nipātanānmadhyodātto'yam. bhāṣyamataṃ ce See More
adhunā 1479, 5.3.17 adhunāpratyaya iti. nipātanānmadhyodātto'yam. bhāṣyamataṃ cedam. vṛttikārastvāha---idamo aśbhāvo dhunā ca pratyaya iti. tatra "ūḍida"mityādinā vibhaktitasvaraḥ, sa ca "ādeḥ parasye"tyāderbhavatīti haradattaḥ.tado dāvacanamanarthakaṃ vihitatvāt. dāvacanamiti. "tadaśce"tyeva sūtraṃ paṭhanīyamiti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents