Kāśikāvṛttī1: kimaḥ saptamyantādat pratyayo bhavati. tralo 'pavādaḥ. kva bhokṣyase. kvādhyeṣya See More
kimaḥ saptamyantādat pratyayo bhavati. tralo 'pavādaḥ. kva bhokṣyase. kvādhyeṣyase.
tralam api kecidicchanti kutra. tatkatham? uttarasūtrād vāvacanaṃ purastādapakṛṣyate.
Kāśikāvṛttī2: kimo 't 5.3.12 kimaḥ saptamyantādat pratyayo bhavati. tralo 'pavādaḥ. kva bhokṣ See More
kimo 't 5.3.12 kimaḥ saptamyantādat pratyayo bhavati. tralo 'pavādaḥ. kva bhokṣyase. kvādhyeṣyase. tralam api kecidicchanti kutra. tatkatham? uttarasūtrād vāvacanaṃ purastādapakṛṣyate.
Nyāsa2: kimo't?. , 5.3.12 "kva" iti. "kvāti" 7.2.105 iti kimaḥ kvāde See More
kimo't?. , 5.3.12 "kva" iti. "kvāti" 7.2.105 iti kimaḥ kvādeśaḥ "na vibhaktau tusmāḥ 1.3.4 iti pratiṣedhasya "ivamasthamuḥ" 5.3.24) ityukāreṇānityatvasya jñapitatvāditsaṃjñā takārasya. dānīmastu pratiṣedhānnāstītsaṃjñā; prayojanābhāvācca॥
Laghusiddhāntakaumudī1: vāgrahaṇamapakṛṣyate. saptamyantātkimo'dvā syāt pakṣe tral.. Sū #1209
Laghusiddhāntakaumudī2: kimo't 1209, 5.3.12 vāgrahaṇamapakṛṣyate. saptamyantātkimo'dvā syāt pakṣe tral॥
Bālamanoramā1: kimo't. apakṛṣyata iti. `vā ha ca chandasī'tyuttarasūtrāditi śeṣaḥ. apakar Sū #1934 See More
kimo't. apakṛṣyata iti. `vā ha ca chandasī'tyuttarasūtrāditi śeṣaḥ. apakarṣe
vyākhyānameva śaraṇam. atpratyaye takāra it. `na vibhaktā'viti niṣedhastu na bhavati,
`tavargasyettvapratiṣedho'taddhite' iti vārtikāt.
Bālamanoramā2: kimo't 1934, 5.3.12 kimo't. apakṛṣyata iti. "vā ha ca chandasī"tyuttar See More
kimo't 1934, 5.3.12 kimo't. apakṛṣyata iti. "vā ha ca chandasī"tyuttarasūtrāditi śeṣaḥ. apakarṣe vyākhyānameva śaraṇam. atpratyaye takāra it. "na vibhaktā"viti niṣedhastu na bhavati, "tavargasyettvapratiṣedho'taddhite" iti vārtikāt.
Tattvabodhinī1: kimo't. `na vibhaktau tusmāḥ'itiniṣedho'tra na pravartate, thamorukāreṇa
m Sū #1475 See More
kimo't. `na vibhaktau tusmāḥ'itiniṣedho'tra na pravartate, thamorukāreṇa
makāraparitrāṇārthenā'nityatājñāpanāt. vāgrahaṇamiti. `kimo'dvā'iti sūtraṃ
paṭhitvā `ha ca chandasī'ti sūtrayituṃ yuktam.
Tattvabodhinī2: kimo't 1475, 5.3.12 kimo't. "na vibhaktau tusmāḥ"itiniṣedho'tra na pra See More
kimo't 1475, 5.3.12 kimo't. "na vibhaktau tusmāḥ"itiniṣedho'tra na pravartate, thamorukāreṇa makāraparitrāṇārthenā'nityatājñāpanāt. vāgrahaṇamiti. "kimo'dvā"iti sūtraṃ paṭhitvā "ha ca chandasī"ti sūtrayituṃ yuktam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents