Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: किमोऽत्‌ kimo't‌
Individual Word Components: kimaḥ at
Sūtra with anuvṛtti words: kimaḥ at pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), vibhaktiḥ (5.3.1), kiṁsarvanāmabahubhyaḥ (5.3.2), saptamyāḥ (5.3.10)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.2 (1kiṃsarvanāmabahubhyo 'dvyādibhyaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((at)) (((a))) comes after kim ending in the locative. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.4.76 vibhaktí 1 affix 3.1.1] àT is introduced [after 3.1.2 the nominal stem 3.1.2] kím- `which, what, who' [ending in 1.1.72 the seventh sUP triplet 10]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.1, 5.3.2, 5.3.10


Commentaries:

Kāśikāvṛttī1: kimaḥ saptamyantādat pratyayo bhavati. tralo 'pavādaḥ. kva bhokṣyase. kvādhyeṣya   See More

Kāśikāvṛttī2: kimo 't 5.3.12 kimaḥ saptamyantādat pratyayo bhavati. tralo 'pavādaḥ. kva bhokṣ   See More

Nyāsa2: kimo't?. , 5.3.12 "kva" iti. "kvāti" 7.2.105 iti kimaḥ kde   See More

Laghusiddhāntakaumudī1: vāgrahaṇamapakṛṣyate. saptamyantātkimo'dvā syāt pakṣe tral.. Sū #1209

Laghusiddhāntakaumudī2: kimo't 1209, 5.3.12 vāgrahaṇamapakṛṣyate. saptamyantātkimo'dvā syāt pakṣe tral

Bālamanoramā1: kimo't. apakṛṣyata iti. `vā ha ca chandasī'tyuttarasūtrāditi śeṣaḥ. apakar Sū #1934   See More

Bālamanoramā2: kimo't 1934, 5.3.12 kimo't. apakṛṣyata iti. "vā ha ca chandasī"tyuttar   See More

Tattvabodhinī1: kimo't. `na vibhaktau tusmāḥ'itiniṣedho'tra na pravartate, thamorureṇa m Sū #1475   See More

Tattvabodhinī2: kimo't 1475, 5.3.12 kimo't. "na vibhaktau tusmāḥ"itiniṣedho'tra na pra   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions