Kāśikāvṛttī1:
pūgāñ ñyo 'grāmaṇīpūrvāt 5-3-112 ityataḥ prabhṛti ye pratyayāḥ, te
tadrājasaṃjñā
See More
pūgāñ ñyo 'grāmaṇīpūrvāt 5-3-112 ityataḥ prabhṛti ye pratyayāḥ, te
tadrājasaṃjñā bhavanti. tathā ca eva udāhṛtam. tadrājapradeśāḥ tadrājasya bahusu ityevam
ādayaḥ. iti śrījayādityaviracitāyāṃ kāśikāyāṃ vṛttau pañcamādhyāyasya tṛtīyaḥ
pādaḥpañcamādhyāyasya caturthaḥ pādaḥ.
Kāśikāvṛttī2:
ñyādayas tadrājāḥ 5.3.119 pūgāñ ñyo 'grāmaṇīpūrvāt 5.3.112 ityataḥ prabhṛti ye
See More
ñyādayas tadrājāḥ 5.3.119 pūgāñ ñyo 'grāmaṇīpūrvāt 5.3.112 ityataḥ prabhṛti ye pratyayāḥ, te tadrājasaṃjñā bhavanti. tathā ca eva udāhṛtam. tadrājapradeśāḥ tadrājasya bahusu ityevam ādayaḥ. iti śrījayādityaviracitāyāṃ kāśikāyāṃ vṛttau pañcamādhyāyasya tṛtīyaḥ pādaḥpañcamādhyāyasya caturthaḥ pādaḥ.
Nyāsa2:
ñyādayastadrājāḥ. , 5.3.119
iti śrībodhisattvadeśīpācāryaśrījinendrabuddhipādav
See More
ñyādayastadrājāḥ. , 5.3.119
iti śrībodhisattvadeśīpācāryaśrījinendrabuddhipādaviracitāyāṃ
kāśikāvivaraṇapañcikāyāṃ pañcamasyādhyāyasya
tṛtīya pādaḥ॥
* * *
atha pañcamo'dhyāyaḥ
caturthaḥ pādaḥ
Bālamanoramā1:
ñyādayastadrājāḥ. lohitadhvajā iti. `pūgā'diti vihitasya ñyasya
tadvājatvād
See More
ñyādayastadrājāḥ. lohitadhvajā iti. `pūgā'diti vihitasya ñyasya
tadvājatvādbahutve luk. kapotapākāḥ kauñjāyanāḥ brāādhnāyanā iti.
`vrātacphaño'riti vihitasya ñyasya luk. ityādīti. kṣaudrakyau, kṣudrakāḥ.
`āyudhajīvī'ti ñyaṭo luk. vārkeṇyaḥ, vārkeṇyau, vṛkāḥ. vṛkāṭṭeṇyaṇo luk.
dāmanīyaḥ, dīmanīyau, dāmanayaḥ, kauṇḍoparathāḥ ityādau `dāmanyāditrigartaṣaṣṭhā'diti chasya
luk. pārśavauḥ, pārśava, parśavaḥ, yaudheyāḥ ityatra
par\ufffdāādiyaudheyādyaṇañorluk. ābhijityaḥ ābhijityau, abhijitaḥ, vidabhṛta ityādau
`abhijidvidabhṛ'dityādivihitasya yaño lugiti bhāvaḥ. iti pañcamasya tṛtīyapādaḥ.
Bālamanoramā2:
ñyādayastadrājāḥ , 5.3.119 ñyādayastadrājāḥ. lohitadhvajā iti. "pūgā"d
See More
ñyādayastadrājāḥ , 5.3.119 ñyādayastadrājāḥ. lohitadhvajā iti. "pūgā"diti vihitasya ñyasya tadvājatvādbahutve luk. kapotapākāḥ kauñjāyanāḥ brāādhnāyanā iti. "vrātacphaño"riti vihitasya ñyasya luk. ityādīti. kṣaudrakyau, kṣudrakāḥ. "āyudhajīvī"ti ñyaṭo luk. vārkeṇyaḥ, vārkeṇyau, vṛkāḥ. vṛkāṭṭeṇyaṇo luk. dāmanīyaḥ, dīmanīyau, dāmanayaḥ, kauṇḍoparathāḥ ityādau "dāmanyāditrigartaṣaṣṭhā"diti chasya luk. pārśavauḥ, pārśava, parśavaḥ, yaudheyāḥ ityatra par(āādiyaudheyādyaṇañorluk. ābhijityaḥ ābhijityau, abhijitaḥ, vidabhṛta ityādau "abhijidvidabhṛ"dityādivihitasya yaño lugiti bhāvaḥ. iti pañcamasya tṛtīyapādaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents