Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ञ्य्आदयस्तद्राजाः ñyādayastadrājāḥ
Individual Word Components: ñyādayaḥ tadrājāḥ
Sūtra with anuvṛtti words: ñyādayaḥ tadrājāḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76)
Type of Rule: saṃjñā
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

The affixes ñya &c, (5.3.112 &c) are called tadrâja. Source: Aṣṭādhyāyī 2.0

The technical term tad-rāja denotes [the taddhitá 4.1.76 affixes 3.1.1] beginning with Ñya (112). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: pūgāñ ñyo 'grāmaṇīpūrvāt 5-3-112 ityataḥ prabhṛti ye pratyayāḥ, te tadjasaṃjñā   See More

Kāśikāvṛttī2: ñyādayas tadrājāḥ 5.3.119 pūgāñ ñyo 'grāmaṇīpūrvāt 5.3.112 ityataḥ prabhṛti ye    See More

Nyāsa2: ñyādayastadrājāḥ. , 5.3.119 iti śrībodhisattvadeśīpācāryaśrījinendrabuddhipādav   See More

Bālamanoramā1: ñyādayastadrājāḥ. lohitadhvajā iti. `pūgā'diti vihitasya ñyasya tadjatvād   See More

Bālamanoramā2: ñyādayastadrājāḥ , 5.3.119 ñyādayastadrājāḥ. lohitadhvajā iti. "pūgā"d   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions