Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् abhijidvidabhṛcchālāvacchikhāvacchamīvadūrṇāvacchrumadaṇo yañ
Individual Word Components: abhijidvidabhṛcchālāvacchikhāvacchamīvadūrṇāvacchrumadaṇaḥ yañ
Sūtra with anuvṛtti words: abhijidvidabhṛcchālāvacchikhāvacchamīvadūrṇāvacchrumadaṇaḥ yañ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

The affix yañ (±' ((a))) comes without changing the sense, after the words abhijit, bidabhṛit, śâlâvat, śikhâvat, śamûvat, ûrṇâvat, and śrumat, when those words end in the Patronymic affix ((aṇ))|| Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] yaÑ is introduced [after 3.1.2 the nominal stems 4.1.1] abhi-jít-, vida-bhŕt-, śālā-vat-, śíkhā-vat-, śámī-vat-, ūrṇā-vat- and śrú-mat- `proper names' [ending in 1.1.72 the taddhitá 4.1.76 affix 3.1.1] áṆ pleonastically. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/13:aṇaḥ gotrāt gotravacanam |*
2/13:aṇaḥ gotrāt gotragrahaṇam kartavyam |
3/13:gotrāt iti vaktavyam |
4/13:iha mā bhūt |
5/13:ābhijitaḥ muhūrtaḥ |
See More


Kielhorn/Abhyankar (II,429.12-16) Rohatak (IV,245-246)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: āyudhajīvisaṅghātiti nivṛttam. abhijidādibhyo 'ṇantebhyaḥ prātipadikebhyaḥ srt   See More

Kāśikāvṛttī2: abhijidvidabhṛcchālāvacchikhāvacchamīvadūrṇāvaccharumadaṇo yañ 5.3.118 āyudha   See More

Nyāsa2: abhijidvidabhṛcchālāvac?chikhāvacchamīvadūrṇāvacchrarumadaṇo yañ?. , 5.3.118 &qu   See More

Bālamanoramā1: abhijidvidabhṛt. abhijit, pidabhṛt, śālāvat, śikhāvat, śamīvat, ūrṇāvat, śrumat–   See More

Bālamanoramā2: abhijidvidabhṛcchālāvacchikhāvacchamīvadūrṇāvaccha�madaṇo yañ , 5.3.118 abhijidv   See More

Tattvabodhinī1: ābhijitya iti. ābhijitaśabdādaṇantādyañ. evaṃ vidabhṛtprabhṛtibhyo'ṇi tadantebh Sū #1541   See More

Tattvabodhinī2: abijidvidabhṛcchālāvacchikhāvacchamīvadūrṇāvaccha�madaṇo yañ 1541, 5.3.118 ābhij   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions