Kāśikāvṛttī1:
āyudhajīvisaṅghātiti nivṛttam. abhijidādibhyo 'ṇantebhyaḥ prātipadikebhyaḥ svārt
See More
āyudhajīvisaṅghātiti nivṛttam. abhijidādibhyo 'ṇantebhyaḥ prātipadikebhyaḥ svārthe
yañ pratyayo bhavati. abhijito 'patyam ityaṇ, tadantād yañ. ābhijityaḥ, ābhijityau,
ābhijitāḥ. vaidabhṛtyaḥ, vaidabhṛtyau, vaidabhṛtāḥ. śālāvatyaḥ, śālāvatyau, śālāvatāḥ.
śaikhāvatyaḥ. śāmīvatyaḥ. aurṇāvatyaḥ. śraumatyaḥ. gotrapratyayasya atra aṇo grahaṇam
iṣyate. abhijito muhurtaḥ, ābhijitaḥsthālīpākaḥ ityatra na bhavati.
Kāśikāvṛttī2:
abhijidvidabhṛcchālāvacchikhāvacchamīvadūrṇāvaccharumadaṇo yañ 5.3.118 āyudhajī
See More
abhijidvidabhṛcchālāvacchikhāvacchamīvadūrṇāvaccharumadaṇo yañ 5.3.118 āyudhajīvisaṅghātiti nivṛttam. abhijidādibhyo 'ṇantebhyaḥ prātipadikebhyaḥ svārthe yañ pratyayo bhavati. abhijito 'patyam ityaṇ, tadantād yañ. ābhijityaḥ, ābhijityau, ābhijitāḥ. vaidabhṛtyaḥ, vaidabhṛtyau, vaidabhṛtāḥ. śālāvatyaḥ, śālāvatyau, śālāvatāḥ. śaikhāvatyaḥ. śāmīvatyaḥ. aurṇāvatyaḥ. śraumatyaḥ. gotrapratyayasya atra aṇo grahaṇam iṣyate. abhijito muhurtaḥ, ābhijitaḥsthālīpākaḥ ityatra na bhavati.
Nyāsa2:
abhijidvidabhṛcchālāvac?chikhāvacchamīvadūrṇāvacchrarumadaṇo yañ?. , 5.3.118 &qu
See More
abhijidvidabhṛcchālāvac?chikhāvacchamīvadūrṇāvacchrarumadaṇo yañ?. , 5.3.118 "abhijito'patyamityaṇ()" iti. "prāgdīṣyato'ṇ()" 4.1.83 ityautsargikaḥ. evamuttratrāpi.
"gotrapratyayasyāṇo grahaṇamiṣyate" iti. tatkathaṃ jātināmna ityanuvatrtate? tenāṇantaṃ yajjātināma tadeva grahīṣyate. yaśca gotrra'ṇ? vihitastadantameva jātināma bhavati; "gotraṃ ca caraṇaiḥ saha" (ma. bhā. 2.225) iti ātitvāt(). "ābhijito muhūtatatt#ṃ#ḥ, ābhijītaḥ sthālīpākaḥ" iti. ekatra "nakṣatreṇa yuktaḥ kālaḥ" 4.2.3 ityaṇ(), aparatra "sāsya devatā" 4.2.23 iti॥
Bālamanoramā1:
abhijidvidabhṛt. abhijit, pidabhṛt, śālāvat, śikhāvat, śamīvat, ūrṇāvat, śrumat–
See More
abhijidvidabhṛt. abhijit, pidabhṛt, śālāvat, śikhāvat, śamīvat, ūrṇāvat, śrumat–
eṣāṃ samāhāradvandvātpañcamyā luk. aṇa iti pratyayatvāttadantagrahaṇam. tadāha–
abhijidādibhya iti. atra `āyudhajīvisaṅghāditi nivṛtta'miti vṛttiḥ.ābhijitya iti.
abhijito'patyam ābhijitaḥ. apatye'ṇ. ābhijita eva ābhijityaḥ. vaidabhṛtya iti.
vidabhṛtyaḥ. śālāvatya iti. śālāvato'patyaṃ śālāvataḥ, sa eva śālāvatyaḥ. śaikhāvatyaiti.
śikhāvato'patyaṃ śaikhāvataḥ. sa eva śaikhāvatyaḥ. śāmīvatya iti. `śamīvato'patyaṃ śāmīvataḥ, sa
eva śāmīvatyaḥ. aurṇāvatya iti. ūrṇāvato'patyamaurṇāvataḥ, sa eva aurṇāvatyaḥ. śraumatya
iti. śrumato'patyaṃ śraumataḥ, sa eva śraumatyaḥ. atra abhijidityādiśabdeṣu yañaḥ
svārthikatayā gotrārthakatvādābhijityasyāyamiti vigrahe `gotracaraṇā'diti
vuñi`āpatyasya ce'ti yalope `ābhijitaka' iti bhavati. `apatyā'ṇantebhya evāyaṃ yañ. tena
ābhijito muhūrta ityādau na ya'ñiti bhāṣye spaṣṭam.
Bālamanoramā2:
abhijidvidabhṛcchālāvacchikhāvacchamīvadūrṇāvaccha�madaṇo yañ , 5.3.118 abhijidv
See More
abhijidvidabhṛcchālāvacchikhāvacchamīvadūrṇāvaccha�madaṇo yañ , 5.3.118 abhijidvidabhṛt. abhijit, pidabhṛt, śālāvat, śikhāvat, śamīvat, ūrṇāvat, śrumat--eṣāṃ samāhāradvandvātpañcamyā luk. aṇa iti pratyayatvāttadantagrahaṇam. tadāha--abhijidādibhya iti. atra "āyudhajīvisaṅghāditi nivṛtta"miti vṛttiḥ.ābhijitya iti. abhijito'patyam ābhijitaḥ. apatye'ṇ. ābhijita eva ābhijityaḥ. vaidabhṛtya iti. vidabhṛtyaḥ. śālāvatya iti. śālāvato'patyaṃ śālāvataḥ, sa eva śālāvatyaḥ. śaikhāvatyaiti. śikhāvato'patyaṃ śaikhāvataḥ. sa eva śaikhāvatyaḥ. śāmīvatya iti. "śamīvato'patyaṃ śāmīvataḥ, sa eva śāmīvatyaḥ. aurṇāvatya iti. ūrṇāvato'patyamaurṇāvataḥ, sa eva aurṇāvatyaḥ. śraumatya iti. śrumato'patyaṃ śraumataḥ, sa eva śraumatyaḥ. atra abhijidityādiśabdeṣu yañaḥ svārthikatayā gotrārthakatvādābhijityasyāyamiti vigrahe "gotracaraṇā"diti vuñi"āpatyasya ce"ti yalope "ābhijitaka" iti bhavati. "apatyā'ṇantebhya evāyaṃ yañ. tena ābhijito muhūrta ityādau na ya"ñiti bhāṣye spaṣṭam.
Tattvabodhinī1:
ābhijitya iti. ābhijitaśabdādaṇantādyañ. evaṃ vidabhṛtprabhṛtibhyo'ṇi tadantebh Sū #1541
See More
ābhijitya iti. ābhijitaśabdādaṇantādyañ. evaṃ vidabhṛtprabhṛtibhyo'ṇi tadantebhyo
vaidabhṛta —-śālāvataḥ—śaikhāvatādibyoyañ.
Tattvabodhinī2:
abijidvidabhṛcchālāvacchikhāvacchamīvadūrṇāvaccha�madaṇo yañ 1541, 5.3.118 ābhij
See More
abijidvidabhṛcchālāvacchikhāvacchamīvadūrṇāvaccha�madaṇo yañ 1541, 5.3.118 ābhijitya iti. ābhijitaśabdādaṇantādyañ. evaṃ vidabhṛtprabhṛtibhyo'ṇi tadantebhyo vaidabhṛta ----śālāvataḥ---śaikhāvatādibyoyañ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents