Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शर्कराऽऽदिभ्योऽण् śarkarā''dibhyo'ṇ
Individual Word Components: śarkarā''dibhyaḥ aṇ
Sūtra with anuvṛtti words: śarkarā''dibhyaḥ aṇ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), ive (5.3.96)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

The affix aṇ (±__((a))) comes in the sense of 'like this', after the words śarkarâ &c. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] áṆ is introduced [after 3.1.2 the class of nominal stems 4.1.1] beginning with śárkarā `gravel' [to denote `like, resembling' 96]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.96


Commentaries:

Kāśikāvṛttī1: śarkarā ityevam ādibhyaḥ prātipadikebhyaḥ ivārthe aṇ pratyayo bhavati. śarka i   See More

Kāśikāvṛttī2: śarkarā'adibhyo 'ṇ 5.3.107 śarkarā ityevam ādibhyaḥ prātipadikebhyaḥ ivārthe aṇ   See More

Nyāsa2: śarkarādibhyo'ṇ?. , 5.3.107

Bālamanoramā1: śarkarādibhyo'ṇ. ive ityeva. śārkaramiti. `svārthikāḥ prakṛtito liṅgavacanānyati   See More

Bālamanoramā2: śarkarādibhyo'ṇ , 5.3.107 śarkarādibhyo'ṇ. ive ityeva. śārkaramiti. "svārth   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions