Kāśikāvṛttī1: śarkarā ityevam ādibhyaḥ prātipadikebhyaḥ ivārthe aṇ pratyayo bhavati. śarkarā i See More
śarkarā ityevam ādibhyaḥ prātipadikebhyaḥ ivārthe aṇ pratyayo bhavati. śarkarā iva
śārkaram. kāpālikam. śarkarā. kapālikā. piṣṭika. puṇḍarīka. śatapatra. goloman.
gopuccha. narāli. nakulā. sikatā. śarkarādiḥ.
Kāśikāvṛttī2: śarkarā'adibhyo 'ṇ 5.3.107 śarkarā ityevam ādibhyaḥ prātipadikebhyaḥ ivārthe aṇ See More
śarkarā'adibhyo 'ṇ 5.3.107 śarkarā ityevam ādibhyaḥ prātipadikebhyaḥ ivārthe aṇ pratyayo bhavati. śarkarā iva śārkaram. kāpālikam. śarkarā. kapālikā. piṣṭika. puṇḍarīka. śatapatra. goloman. gopuccha. narāli. nakulā. sikatā. śarkarādiḥ.
Nyāsa2: śarkarādibhyo'ṇ?. , 5.3.107
Bālamanoramā1: śarkarādibhyo'ṇ. ive ityeva. śārkaramiti. `svārthikāḥ prakṛtito
liṅgavacanānyati See More
śarkarādibhyo'ṇ. ive ityeva. śārkaramiti. `svārthikāḥ prakṛtito
liṅgavacanānyativartante' iti viśeṣyanighnateti bhāvaḥ.
Bālamanoramā2: śarkarādibhyo'ṇ , 5.3.107 śarkarādibhyo'ṇ. ive ityeva. śārkaramiti. "svārth See More
śarkarādibhyo'ṇ , 5.3.107 śarkarādibhyo'ṇ. ive ityeva. śārkaramiti. "svārthikāḥ prakṛtito liṅgavacanānyativartante" iti viśeṣyanighnateti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents