Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: समासाच्च तद्विषयात्‌ samāsācca tadviṣayāt‌
Individual Word Components: samāsāt ca tadviṣayāt
Sūtra with anuvṛtti words: samāsāt ca tadviṣayāt pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), ive (5.3.96), chaḥ (5.3.105)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

The affix chha (((īya))) comes, also only in the sense of 'like this', after a compound noun which contains in itself the force of 'like this'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 cha 105] is also (ca) introduced [after 3.1.2 a nominal stem 4.1.1] consisting of a compound (sam-ās-āt) to denote `like, resembling' (96: tád-vi-ṣay-āt). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.96, 5.3.105

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:tat iti anena kim pratinirdiśyate |
2/9:chaḥ |
3/9:katham punaḥ samāsaḥ nāma chaviṣayaḥ syāt |
4/9:evam tarhi ivārthaḥ |
5/9:yadi tarhi samāsaḥ api ivārthe pratyayaḥ api samāsenoktatvāt pratyayaḥ na prāpnoti |
See More


Kielhorn/Abhyankar (II,429.6-9) Rohatak (IV,244-245)


Commentaries:

Kāśikāvṛttī1: tadityanena prakṛta ivārtho nirdeśyate. ivārthaviṣayāt samāsādaparasminnivārthe    See More

Kāśikāvṛttī2: samāsāc ca tadviṣayāt 5.3.106 tadityanena prakṛta ivārtho nirdeśyate. irthavi   See More

Nyāsa2: samāsācca tadviṣayāt?. , 5.3.106 "idārthaviṣayāt? samāsāt()" iti. iv   See More

Bālamanoramā1: samāsāccā. tacchabdena prakṛta ivārthaḥ parāmṛśyate. tadāha–ivārthaviṣayāditi. i   See More

Bālamanoramā2: samāsācca tadviṣayāt , 5.3.106 samāsāccā. tacchabdena prakṛta ivārthaḥ parāmṛśya   See More

Tattvabodhinī1: kākatālīya iti. prakṛtasūtrādeva jñāpakādivārthe samāsaḥ. supsupeti vā. ubhayat Sū #1537   See More

Tattvabodhinī2: samāsācca tadviṣayāt 1537, 5.3.106 kākatālīya iti. prakṛtasūtrādeva jñāpakādivār   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions