Kāśikāvṛttī1: tadityanena prakṛta ivārtho nirdeśyate. ivārthaviṣayāt samāsādaparasminnivārthe See More
tadityanena prakṛta ivārtho nirdeśyate. ivārthaviṣayāt samāsādaparasminnivārthe eva
chanḥ pratyayo bhavati. kālatālīyam. ajākṛpāṇīyam. andhakavartakīyam. atarkitopanataṃ
citrīkaraṇamucyate. tat katham? kākasyāgamanaṃ yādṛcchikam, tālasya patanaṃ ca. tena talena
patatā kākasya vadhaḥkṛtaḥ. evam eva devadattasya tatrāgamanaṃ, dasyūnāṃ ca upanipātaḥ. taiśca
tasya vadhaḥ kṛtaḥ. tatra yo devadattasya dasyūnāṃ ca samāgamaḥ, sa kākatālasamāgamasadṛśaḥ ityekaḥ
upamārthaḥ, ataśca devadattasya vadhaḥ, sa kālatālavadhasadṛśaḥ iti dvitīyaḥ upamārthaḥ. tatra
prathame samāsaḥ, dvitīye pratyayaḥ. samāsaśca ayam asmādeva jñāpakāt, na hyasya aparaṃ
sakṣaṇam asti. supsupeti vā samāsaḥ. sa ca evam viṣaya eva.
Kāśikāvṛttī2: samāsāc ca tadviṣayāt 5.3.106 tadityanena prakṛta ivārtho nirdeśyate. ivārthavi See More
samāsāc ca tadviṣayāt 5.3.106 tadityanena prakṛta ivārtho nirdeśyate. ivārthaviṣayāt samāsādaparasminnivārthe eva chanH pratyayo bhavati. kālatālīyam. ajākṛpāṇīyam. andhakavartakīyam. atarkitopanataṃ citrīkaraṇamucyate. tat katham? kākasyāgamanaṃ yādṛcchikam, tālasya patanaṃ ca. tena talena patatā kākasya vadhaḥkṛtaḥ. evam eva devadattasya tatrāgamanaṃ, dasyūnāṃ ca upanipātaḥ. taiśca tasya vadhaḥ kṛtaḥ. tatra yo devadattasya dasyūnāṃ ca samāgamaḥ, sa kākatālasamāgamasadṛśaḥ ityekaḥ upamārthaḥ, ataśca devadattasya vadhaḥ, sa kālatālavadhasadṛśaḥ iti dvitīyaḥ upamārthaḥ. tatra prathame samāsaḥ, dvitīye pratyayaḥ. samāsaśca ayam asmādeva jñāpakāt, na hyasya aparaṃ sakṣaṇam asti. supsupeti vā samāsaḥ. sa ca evam viṣaya eva.
Nyāsa2: samāsācca tadviṣayāt?. , 5.3.106 "idārthaviṣayāt? samāsāt()" iti. ivaś See More
samāsācca tadviṣayāt?. , 5.3.106 "idārthaviṣayāt? samāsāt()" iti. ivaśabdasyārtha ivārthaḥ=sādṛśyaṃ viṣayo yasya sa tathoktaḥ. yadi ivārthaviṣayāt? samāsāccho vidhīyate, śastrośyāmā, puruṣavyāghra ityatrāpi prapnoti? naiṣa doṣaḥ, na hratra samāsa ivārthe vatrtate, kiṃ tarhi? pūrvapadamuttarapadaṃ vā--śastrīva śyāmā, puruṣo'yaṃ vyāghra iveti. athāpyekadeśasyevārthe vatrtamānatvāt? samāso'ṇīvārthaṃ ucyate, tathāpi samāsenaivoktatvānna bhaviṣyati, yastu samāsaḥ sa ka ivārthe vatrtete? samāsārthāvapara ivārtho yatrāsti tatrāyaṃ pratya uktaḥ. "parasminnivāyaṃ eva" iti. "iva" ityabhikārāt().
"atarkitopanatam()" iti. abuddhipūrvamupasthitamityarthaḥ. "citrikaraṇam()" iti.vismayakaraṇamityarthaḥ. "tatkatham()" iti. kena prakāreṇātarkitopanataṃ citrīkaraṇamiti? -- imamarthaṃ pṛcchati--tatkamityādi.
"samāsaścāyam()" ityādi. yadetadivārthaviṣayāt? samāsāt? pratyayavidhānam(), ata eva jñāpakādavasīyate--samāso bhavati. kathaṃ punaretajjñāpakamiti? āha--"na hrasya" ityādi. ivārthaviṣayasya samāsasāmānyasya lakṣaṇaṃ nāstīti. tasmādyadetat? tataḥ pratyayavidhānam(), etadeva tadbhāvasya jñāpakamupapadyate.
atha vā--kiṃ punaḥ kāraṇaṃ jñāpakena tadbhāvaḥ pratipādyata iti? āha--"na hrasya" ityādi. "sa caivaṃ viṣaya eva" iti. ivārthaviṣaya evetyarthaḥ॥
Bālamanoramā1: samāsāccā. tacchabdena prakṛta ivārthaḥ parāmṛśyate. tadāha–ivārthaviṣayāditi. i See More
samāsāccā. tacchabdena prakṛta ivārthaḥ parāmṛśyate. tadāha–ivārthaviṣayāditi. ivārthaḥ
sādṛśyamupamānopameyabhāvātmakaṃ, tadviṣayakādityarthaḥ. sādṛsyavadathabodhakātsamāsāditi
yāvat. yadyapi ghanaśyāma iti samāso'pi sādṛśyavadarthabodhakastathāpi
sādṛśyavadarthabodhakasamasyamānayāvatpadāvayavakātsamāsāditi vivakṣitamiti na doṣaḥ. chaḥ
syāditi. cakāreṇa pūrvasūtropāttacchasyānukarṣāditi bhāvaḥ. `ivārthe'iti śeṣaḥ.
`pūgāññyaḥ' ityataḥ prāgivādhikārāt. tataśca
ivārthasamasyamānayāvatpakātsamāsādivārthe chaḥ syāditi labhyate. kākatālīyo devadattasya
vadha iti. kākaḥ kaścidakasmāttāla vṛkṣasya mūlaṃ gatastālaphalapatanānbhṛtaḥ. tathaiva
kaściddevadatto'kasmānnirjanapradeśe kvacidgataścoreṇa hatastatredaṃ vākyaṃ
pravṛttam. atra samāsārthagataṃ sādṛśyamekaṃ, pratyayārthagatam anyatsādṛśyaṃ ca
bhāsate. tathāhi–kākagamanamiva tālapatanamiva kākatālamiti samāsasya vigrahaḥ. atra `kāka' śabdaḥ
kākāgamanasadṛśe devadattāgamane lākṣaṇikaḥ. `tāla'śabdastu tālapatanasadṛśe corāgamane
lākṣaṇikaḥ. kākāgamanasadṛśaṃ detavadattāgamanaṃ, tālapatanasadṛśaṃ corāgamanamiti ca kākatālamiti
samāsādbodhaḥ. yadyapyatra kākatālaśabdayormilitaya#orekatrānvayā'bhāvāddvandvasamāso
na saṃbhavati, parasparānvayā'bhāvena asāmathryācca, tathāpi asmādeva vidhibalāt `supsupā'
iti samāsaḥ. tathāca kākatālasamāgamasadṛśo devadattacorasamāgama iti samāsārthaḥ. tadāha–
ihetyādi. atra corasamāgama ityasya coreṇa devadattasya samāgama ityarthaḥ.
tadevaṃvidātsamāsātkākatālaśabdādivāntarārthe sādṛśyāntare chapratyayaḥ. tatra
samāsātmakakākatālaśabdabūtaprakṛtyartharūpakākatālasamāgamasadṛśadevadattacorasamāgame sati
tālapatanakṛtakākamaraṇe upasthite upamānatvaṃ, devadattavadhe corāgamakṛte upameyatvaṃ ca
chapratyayena gamyate. tataśca tādṛśacorasamāgame sati tālapatanakṛtakākamaraṇasadṛśo devadattasya
corakṛto vadha iti chapratyayena labhyate. tadāha–tatprayukta iti.
tādṛśatālapatanaprayuktetyarthaḥ. sadṛśa ityanantaraṃ `devadattavadha' iti śeṣaḥ. tathā ca
kākatālasamāgamasadṛśo devadattacorasamāgamaḥ, taddetukastālapatanakṛta kākamaraṇasadṛśaścorakṛto
devadattavadha ityevaṃ `kākalatālīyo devadattavadha' iti samāsādbodhaḥ.etadevābhipretyoktaṃ
bhāṣye `kākāgamanamiva tālapatanamiva kākatālam. kākatālamiva kākatālīya'miti. atra kākatālamiti
ivārthagarbhitakevaladvandvānna bhavati, ivāntarārthasya
sādṛśyāntarasyā'pratīterityalam. ajākṛpāṇīya iti. ajāgamanamiva kṛpāṇapatanamiva
ajākṛpāṇam, tadiva ajākṛpāṇīyaḥ. ajākṛpāṇasamāgamasadṛśo devadattacorasamāgamaḥ samāsārthaḥ,
kṛpāṇapatanaprayuktā'jāmaraṇasadṛśo devadattavadhaścorakṛtaḥ pratyayārthaḥ. atra sarvatra
atarkitopanatatvaṃ sādhāraṇo dharma ityāha–atarkiteti.
Bālamanoramā2: samāsācca tadviṣayāt , 5.3.106 samāsāccā. tacchabdena prakṛta ivārthaḥ parāmṛśya See More
samāsācca tadviṣayāt , 5.3.106 samāsāccā. tacchabdena prakṛta ivārthaḥ parāmṛśyate. tadāha--ivārthaviṣayāditi. ivārthaḥ sādṛśyamupamānopameyabhāvātmakaṃ, tadviṣayakādityarthaḥ. sādṛsyavadathabodhakātsamāsāditi yāvat. yadyapi ghanaśyāma iti samāso'pi sādṛśyavadarthabodhakastathāpi sādṛśyavadarthabodhakasamasyamānayāvatpadāvayavakātsamāsāditi vivakṣitamiti na doṣaḥ. chaḥ syāditi. cakāreṇa pūrvasūtropāttacchasyānukarṣāditi bhāvaḥ. "ivārthe"iti śeṣaḥ. "pūgāññyaḥ" ityataḥ prāgivādhikārāt. tataśca ivārthasamasyamānayāvatpakātsamāsādivārthe chaḥ syāditi labhyate. kākatālīyo devadattasya vadha iti. kākaḥ kaścidakasmāttāla vṛkṣasya mūlaṃ gatastālaphalapatanānbhṛtaḥ. tathaiva kaściddevadatto'kasmānnirjanapradeśe kvacidgataścoreṇa hatastatredaṃ vākyaṃ pravṛttam. atra samāsārthagataṃ sādṛśyamekaṃ, pratyayārthagatam anyatsādṛśyaṃ ca bhāsate. tathāhi--kākagamanamiva tālapatanamiva kākatālamiti samāsasya vigrahaḥ. atra "kāka" śabdaḥ kākāgamanasadṛśe devadattāgamane lākṣaṇikaḥ. "tāla"śabdastu tālapatanasadṛśe corāgamane lākṣaṇikaḥ. kākāgamanasadṛśaṃ detavadattāgamanaṃ, tālapatanasadṛśaṃ corāgamanamiti ca kākatālamiti samāsādbodhaḥ. yadyapyatra kākatālaśabdayormilitaya#orekatrānvayā'bhāvāddvandvasamāso na saṃbhavati, parasparānvayā'bhāvena asāmathryācca, tathāpi asmādeva vidhibalāt "supsupā" iti samāsaḥ. tathāca kākatālasamāgamasadṛśo devadattacorasamāgama iti samāsārthaḥ. tadāha--ihetyādi. atra corasamāgama ityasya coreṇa devadattasya samāgama ityarthaḥ. tadevaṃvidātsamāsātkākatālaśabdādivāntarārthe sādṛśyāntare chapratyayaḥ. tatra samāsātmakakākatālaśabdabūtaprakṛtyartharūpakākatālasamāgamasadṛśadevadattacorasamāgame sati tālapatanakṛtakākamaraṇe upasthite upamānatvaṃ, devadattavadhe corāgamakṛte upameyatvaṃ ca chapratyayena gamyate. tataśca tādṛśacorasamāgame sati tālapatanakṛtakākamaraṇasadṛśo devadattasya corakṛto vadha iti chapratyayena labhyate. tadāha--tatprayukta iti. tādṛśatālapatanaprayuktetyarthaḥ. sadṛśa ityanantaraṃ "devadattavadha" iti śeṣaḥ. tathā ca kākatālasamāgamasadṛśo devadattacorasamāgamaḥ, taddetukastālapatanakṛta kākamaraṇasadṛśaścorakṛto devadattavadha ityevaṃ "kākalatālīyo devadattavadha" iti samāsādbodhaḥ.etadevābhipretyoktaṃ bhāṣye "kākāgamanamiva tālapatanamiva kākatālam. kākatālamiva kākatālīya"miti. atra kākatālamiti ivārthagarbhitakevaladvandvānna bhavati, ivāntarārthasya sādṛśyāntarasyā'pratīterityalam. ajākṛpāṇīya iti. ajāgamanamiva kṛpāṇapatanamiva ajākṛpāṇam, tadiva ajākṛpāṇīyaḥ. ajākṛpāṇasamāgamasadṛśo devadattacorasamāgamaḥ samāsārthaḥ, kṛpāṇapatanaprayuktā'jāmaraṇasadṛśo devadattavadhaścorakṛtaḥ pratyayārthaḥ. atra sarvatra atarkitopanatatvaṃ sādhāraṇo dharma ityāha--atarkiteti.
Tattvabodhinī1: kākatālīya iti. prakṛtasūtrādeva jñāpakādivārthe samāsaḥ. supsupeti vā.
ubhayat Sū #1537 See More
kākatālīya iti. prakṛtasūtrādeva jñāpakādivārthe samāsaḥ. supsupeti vā.
ubhayathāpi viśeṣasaṃjñāvinirmuktaḥ. sa ca chapratyayaviṣaya eva. teneha
svātantryamupādhyantarayogo vigrahaśca netyākaraḥ. iha kākatāletyādi. āgacchataḥ
kākasyā'kasmāttāla phalapatanādyathā vadhaḥ, tathaiva cākasmikacorasamāgamāddevadattavadhaḥ. evamajāyā
āgacchantyāḥ kṛpāpatanādyatha vadhaḥ, tatsadṛśaṃ maraṇamiti phalito'rthaḥ. atarkitopanata iti.
acintitopapannaḥ. yādṛschika ityarthaḥ.
Tattvabodhinī2: samāsācca tadviṣayāt 1537, 5.3.106 kākatālīya iti. prakṛtasūtrādeva jñāpakādivār See More
samāsācca tadviṣayāt 1537, 5.3.106 kākatālīya iti. prakṛtasūtrādeva jñāpakādivārthe samāsaḥ. supsupeti vā. ubhayathāpi viśeṣasaṃjñāvinirmuktaḥ. sa ca chapratyayaviṣaya eva. teneha svātantryamupādhyantarayogo vigrahaśca netyākaraḥ. iha kākatāletyādi. āgacchataḥ kākasyā'kasmāttāla phalapatanādyathā vadhaḥ, tathaiva cākasmikacorasamāgamāddevadattavadhaḥ. evamajāyā āgacchantyāḥ kṛpāpatanādyatha vadhaḥ, tatsadṛśaṃ maraṇamiti phalito'rthaḥ. atarkitopanata iti. acintitopapannaḥ. yādṛschika ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents