Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: इष्टादिभ्यश्च iṣṭādibhyaśca
Individual Word Components: iṣṭādibhyaḥ ca
Sūtra with anuvṛtti words: iṣṭādibhyaḥ ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), anena (5.2.85), iniḥ (5.2.86)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ini comes after ishṭa &c. in the sense of 'by him'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 íni̱ 86] is also introduced [after 3.1.2 the class of nominal stems 4.1.1] beginning with iṣ-ṭá- `offered in sacrifice' [to denote `by him' 85]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.85, 5.2.86


Commentaries:

Kāśikāvṛttī1: anena ityeva iṣṭādibhyaḥ prātipadikebhyaḥ anena ityasminnarthe iniḥ pratyayo bha   See More

Kāśikāvṛttī2: iṣṭā'dibhyaś ca 5.2.88 anena ityeva iṣṭādibhyaḥ prātipadikebhyaḥ anena ityasmin   See More

Nyāsa2: iṣṭādibhyaśca. , 5.2.87 "iṣṭo yajñe" iti. kathaṃ punaratra sapatamī; y   See More

Laghusiddhāntakaumudī1: Sū #1187

Laghusiddhāntakaumudī2: iṣṭādibhyaśca 1187, 5.2.87 iṣṭamanena iṣṭī. adhītī

Bālamanoramā1: iṣṭādibhyaśca. iṣṭādibhyastṛtīyāntebhyo'nenetyarthe iniḥ syādityarthaḥ. Sū #1863

Bālamanoramā2: iṣṭādibhyaśca 1863, 5.2.87 iṣṭādibhyaśca. iṣṭādibhyastṛtīyāntebhyo'nenetyarthe i   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...