Kāśikāvṛttī1:
anena ityeva iṣṭādibhyaḥ prātipadikebhyaḥ anena ityasminnarthe iniḥ pratyayo
bha
See More
anena ityeva iṣṭādibhyaḥ prātipadikebhyaḥ anena ityasminnarthe iniḥ pratyayo
bhavati. iṣṭamanena iṣṭī yajñe. pūrtī śrāddhe. ktasyenviṣayasya karmaṇi iti
saptamyuasaṅkhyāyate. iṣṭa. pūrta. upasādita. nigadita. parivādita. nikathita. parikathita.
saṅkalita. nipaṭhita. saṅkalpita. anarcita. vikalita. saṃrakṣita. nipatita. paṭhita. parikalita.
arcita. parirakṣita. pūjita. parigaṇita. upagaṇita. avakīrṇa. parita. āyukta. āmnāta.
śruta. adhīta. āsevita. apavārita. avakalpita. nirākṛta. upakṛta. upākṛta. anuyukta. upanata.
anuguṇita. anupaṭhita. vyākulita. nigṛhīta. iṣṭādiḥ.
Kāśikāvṛttī2:
iṣṭā'dibhyaś ca 5.2.88 anena ityeva iṣṭādibhyaḥ prātipadikebhyaḥ anena ityasmin
See More
iṣṭā'dibhyaś ca 5.2.88 anena ityeva iṣṭādibhyaḥ prātipadikebhyaḥ anena ityasminnarthe iniḥ pratyayo bhavati. iṣṭamanena iṣṭī yajñe. pūrtī śrāddhe. ktasyenviṣayasya karmaṇi iti saptamyuasaṅkhyāyate. iṣṭa. pūrta. upasādita. nigadita. parivādita. nikathita. parikathita. saṅkalita. nipaṭhita. saṅkalpita. anarcita. vikalita. saṃrakṣita. nipatita. paṭhita. parikalita. arcita. parirakṣita. pūjita. parigaṇita. upagaṇita. avakīrṇa. parita. āyukta. āmnāta. śruta. adhīta. āsevita. apavārita. avakalpita. nirākṛta. upakṛta. upākṛta. anuyukta. upanata. anuguṇita. anupaṭhita. vyākulita. nigṛhīta. iṣṭādiḥ.
Nyāsa2:
iṣṭādibhyaśca. , 5.2.87 "iṣṭo yajñe" iti. kathaṃ punaratra sapatamī; y
See More
iṣṭādibhyaśca. , 5.2.87 "iṣṭo yajñe" iti. kathaṃ punaratra sapatamī; yāvatā yajñasya karmatāyāṃ dvitīyayā bhavitavyam()? ityāha--"ktasyenviṣayasya" ityādi.
Laghusiddhāntakaumudī1:
Sū #1187
Laghusiddhāntakaumudī2:
iṣṭādibhyaśca 1187, 5.2.87 iṣṭamanena iṣṭī. adhītī॥
Bālamanoramā1:
iṣṭādibhyaśca. iṣṭādibhyastṛtīyāntebhyo'nenetyarthe iniḥ syādityarthaḥ. Sū #1863
Bālamanoramā2:
iṣṭādibhyaśca 1863, 5.2.87 iṣṭādibhyaśca. iṣṭādibhyastṛtīyāntebhyo'nenetyarthe i
See More
iṣṭādibhyaśca 1863, 5.2.87 iṣṭādibhyaśca. iṣṭādibhyastṛtīyāntebhyo'nenetyarthe iniḥ syādityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents