Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पूर्वादिनिः pūrvādiniḥ
Individual Word Components: pūrvāt iniḥ
Sūtra with anuvṛtti words: pūrvāt iniḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), anena (5.2.85)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ini (((in))) comes after the word pûrva, in the sense of 'by whom something was done formerly'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] íni̱ is introduced [after 3.1.2 the nominal stem 4.1.1] pūrva-m (ind.) `previously' [to denote `done by him 82]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.85


Commentaries:

Kāśikāvṛttī1: anena iti pratyayārthaḥ kartā 'nuvartate. na ca kriyām antareṇa kartā sambhavati   See More

Kāśikāvṛttī2: pūrvādiniḥ 5.2.86 anena iti pratyayārthaḥ kartā 'nuvartate. na ca krim antare   See More

Nyāsa2: pūrvādiniḥ. , 5.2.85 "pūrva gataṃ pītaṃ bhūktam()" iti. pūrvabdo'tra   See More

Laghusiddhāntakaumudī1: pūrvaṃ kṛtamanena pūrvī.. Sū #1185

Laghusiddhāntakaumudī2: pūrvādiniḥ 1185, 5.2.85 pūrvaṃ kṛtamanena pūrvī

Bālamanoramā1: pūrvādiniḥ. aneneti kartṛtṛtīyāntamanuvartate. kāṃ kriyāṃ prati kartetyākāṅkṣāy Sū #1861   See More

Bālamanoramā2: pūrvādiniḥ 1861, 5.2.85 pūrvādiniḥ. aneneti kartṛtṛtīyāntamanuvartate. kāṃ kri   See More

Tattvabodhinī1: pūrvādiniḥ. pūrvamiti kriyāviśeṣaṇāddvitīyāntātpratyayaḥ. `anene';ti kartṛv Sū #1432   See More

Tattvabodhinī2: pūrvādiniḥ 1432, 5.2.85 pūrvādiniḥ. pūrvamiti kriyāviśeṣaṇāddvitīyāntātpratyayaḥ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...