Kāśikāvṛttī1: utkaḥ iti nipātyate, unmanāśced sa bhavati. udgataṃ mano yasya sa unmanāḥ. uccha See More
utkaḥ iti nipātyate, unmanāśced sa bhavati. udgataṃ mano yasya sa unmanāḥ. ucchabdāt
sasādhanakriyāvacanāt tadvati kan pratyayo nipātyate. utko devadattaḥ. utkaḥ pravāsī.
utsukaḥ ityarthaḥ.
Kāśikāvṛttī2: utka unamanāḥ 5.2.80 utkaḥ iti nipātyate, unmanāśced sa bhavati. udgataṃ mano y See More
utka unamanāḥ 5.2.80 utkaḥ iti nipātyate, unmanāśced sa bhavati. udgataṃ mano yasya sa unmanāḥ. ucchabdāt sasādhanakriyāvacanāt tadvati kan pratyayo nipātyate. utko devadattaḥ. utkaḥ pravāsī. utsukaḥ ityarthaḥ.
Nyāsa2: utka unmangaḥ. , 5.2.79 "sasādhanakriyāvacanāt()" iti. sādhanam()=mana See More
utka unmangaḥ. , 5.2.79 "sasādhanakriyāvacanāt()" iti. sādhanam()=manaḥ; kriyā=gamanam(); saha tena gamanakriyā. tadvacanāt? sasādhane gamane vatrtamānādityarthaḥ. "tadvati" iti. tacchabdena kriyā pratyavamṛśyate. sasādhanakriyāvatītyarthaḥ. "utsukaḥ" iti. utkaṣṭita ityarthaḥ॥
Bālamanoramā1: utka unmanāḥ. udgatamanaskavṛtteriti. utkaṇṭitavṛtterityarthaḥ. Sū #1855
Bālamanoramā2: utka unmanāḥ 1855, 5.2.79 utka unmanāḥ. udgatamanaskavṛtteriti. utkaṇṭitavṛtteri See More
utka unmanāḥ 1855, 5.2.79 utka unmanāḥ. udgatamanaskavṛtteriti. utkaṇṭitavṛtterityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents